Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 282
________________ चक्षुष् चक्षुष - 1. - ५७५ - यां द्र० अक्षिशब्दः । *चष्टे शुभाशुभं स्फुरणात् इति चक्षुः "चक्षेः शिद्वा" ( उणा - १००१ ) इत्युस् । चक्षुष्य-५-४४८-यांने गमे ते ३५. सुभग । *चक्षुषे हितचक्षुष्यः, यं दृष्ट्वा चक्षुः पहलादते " प्राण्यङ्गरथ" - ||७|१|३७|| इति यः । चक्षुष्या - स्त्री - १०६२ - अनो सुरमा, थामेड. 1] कुलाली, कुलत्था, (दृक्प्रसादा) । *चक्षुषे हिता इति चक्षुष्या दृक्प्रसादाख्या | चञ्चरीक पु-स्त्री- १२१२-लभरो. द्र० अलीशब्दः । चञ्चति चञ्चूर्य वा इति चञ्चरीकः, "सुणीक " - ( उणा - ५०) इतीके निपात्यते । चञ्चल - 1. -१४५४- ययण, अनित्य. द्र० अस्थिरशब्द: । * चञ्चति इति चञ्चल “मृदिकन्दि ” - ( उणा४६५ ) इत्यल:, चंचल्यते वा । चञ्चला - स्त्री - ११०५ - पी०४णी. द्र० अचिरप्रभाशब्दः । 'चञ्चु'-५-११५०- मेरो, हावेओ. द्र० एरण्डशब्द: । चञ्चु - स्त्री - १३१७- पक्षीनी यांय. चञ्चू, सुपादिका, (सपाटी), त्राटि । *चञ्चत्यनया इति चञ्चुः स्त्रीलिङ्गः, "भृमृत ( उगा - ७१६) इत्युः । चञ्चुमत्-५-१३१७ - (शे. १८७) - पक्षी. coअगौकस्शब्दः । चञ्चुसूचिक-५ - १३४१ - सुधरी पक्षी. सुग्रह । *चञ्चुरेव सूचिरस्य नीडवाने चञ्चुसूचिकः । चञ्चू - स्त्री - १३१७- पक्षीनी यांय. द्र० चञ्चुशब्दः । चञ्चनया इति चञ्चूः, “कृषिचमि " - (उणा २६२ Jain Education International ८२९) इति बहुवचनादूप्रत्यये चञ्चू । चटक - ५- १३३१ - यो गृहबलिभुजू, कलविङ्क, कलिङ्कक, [कुलिङ्ग शि. ११५]। *चटति भिनत्ति आहार इति चटक : “दकन''૬ દ अभिधानव्युत्पत्ति ( उणा - २७ ) इत्यकः । चटका - स्त्री - १३३१-२वी. चटका - स्त्री - १३३१-सी. चटकाशिरस्र - १.-४२१ - गंठोडा, पीपणाभूण. ग्रन्थिक, सर्वग्रन्थिक | टिकाशिरोरूपत्वात् चटकाशिरः | चटु-पु-न.-२६४--मुशाभत. चाटु, प्रियप्राय | *चटति इति चटु पुंक्लीचलिङ्गः “मिवहिचरिचटिम्यो वा " - ( उणा - ७२६ ) इति उर्वा णित् । चटुल-नं.-१४५५-यपस, अनित्य. द्र० अस्थिरशब्दः । *चटति इति चटुल' "हृषिवृति" – ( उणा - ४८५) इत्युल: । चणक-५ - ११७१-यशो हरिमन्थक | *चणति दल्यमानः इति चणकः " दकन" - ( उणा ६६६ - २७ ) इत्यकः । चणकात्मज -५ -८५.३ - वात्स्यायन, पक्षिस मुनि. द्र० अङ्गुलशब्दः । *चणकस्य ऋषेः आत्मजः इति चणकात्मजः, चाणक्योऽपि । चण्ड-५-१८६-यभनोहास. महाचण्ड | *अत्यन्तकोपनत्वात् चण्डः । चण्ड-५ - ३९२- अतिअधी. अत्यन्तकोपन | *'ass कोपे' चण्डते इति चण्डः, चणति शब्दायते वा " पञ्चमाडः " ( उणा - १६८) इति ङः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386