________________
चक्षुष्
चक्षुष - 1. - ५७५ - यां द्र० अक्षिशब्दः ।
*चष्टे शुभाशुभं स्फुरणात् इति चक्षुः "चक्षेः शिद्वा" ( उणा - १००१ ) इत्युस् । चक्षुष्य-५-४४८-यांने गमे ते ३५.
सुभग ।
*चक्षुषे हितचक्षुष्यः, यं दृष्ट्वा चक्षुः पहलादते " प्राण्यङ्गरथ" - ||७|१|३७|| इति यः । चक्षुष्या - स्त्री - १०६२ - अनो सुरमा, थामेड.
1] कुलाली, कुलत्था, (दृक्प्रसादा) । *चक्षुषे हिता इति चक्षुष्या दृक्प्रसादाख्या | चञ्चरीक पु-स्त्री- १२१२-लभरो.
द्र० अलीशब्दः । चञ्चति चञ्चूर्य वा इति चञ्चरीकः, "सुणीक " - ( उणा - ५०) इतीके निपात्यते । चञ्चल - 1. -१४५४- ययण, अनित्य.
द्र० अस्थिरशब्द: ।
* चञ्चति इति चञ्चल “मृदिकन्दि ” - ( उणा४६५ ) इत्यल:, चंचल्यते वा । चञ्चला - स्त्री - ११०५ - पी०४णी. द्र० अचिरप्रभाशब्दः । 'चञ्चु'-५-११५०- मेरो, हावेओ.
द्र० एरण्डशब्द: । चञ्चु - स्त्री - १३१७- पक्षीनी यांय.
चञ्चू, सुपादिका, (सपाटी), त्राटि । *चञ्चत्यनया इति चञ्चुः स्त्रीलिङ्गः, "भृमृत
( उगा - ७१६) इत्युः । चञ्चुमत्-५-१३१७ - (शे. १८७) - पक्षी. coअगौकस्शब्दः । चञ्चुसूचिक-५ - १३४१ - सुधरी पक्षी.
सुग्रह ।
*चञ्चुरेव सूचिरस्य नीडवाने चञ्चुसूचिकः । चञ्चू - स्त्री - १३१७- पक्षीनी यांय.
द्र० चञ्चुशब्दः ।
चञ्चनया इति चञ्चूः, “कृषिचमि " - (उणा
२६२
Jain Education International
८२९) इति बहुवचनादूप्रत्यये चञ्चू । चटक - ५- १३३१ - यो
गृहबलिभुजू, कलविङ्क, कलिङ्कक, [कुलिङ्ग शि. ११५]।
*चटति भिनत्ति आहार इति चटक : “दकन''૬ દ
अभिधानव्युत्पत्ति
( उणा - २७ ) इत्यकः ।
चटका - स्त्री - १३३१-२वी. चटका - स्त्री - १३३१-सी. चटकाशिरस्र - १.-४२१ - गंठोडा, पीपणाभूण.
ग्रन्थिक, सर्वग्रन्थिक |
टिकाशिरोरूपत्वात् चटकाशिरः |
चटु-पु-न.-२६४--मुशाभत. चाटु, प्रियप्राय |
*चटति इति चटु पुंक्लीचलिङ्गः “मिवहिचरिचटिम्यो वा " - ( उणा - ७२६ ) इति उर्वा णित् । चटुल-नं.-१४५५-यपस, अनित्य.
द्र० अस्थिरशब्दः ।
*चटति इति चटुल' "हृषिवृति" – ( उणा - ४८५)
इत्युल: ।
चणक-५ - ११७१-यशो
हरिमन्थक |
*चणति दल्यमानः इति चणकः " दकन" - ( उणा ६६६
- २७ ) इत्यकः ।
चणकात्मज -५ -८५.३ - वात्स्यायन, पक्षिस मुनि.
द्र० अङ्गुलशब्दः ।
*चणकस्य ऋषेः आत्मजः इति चणकात्मजः, चाणक्योऽपि ।
चण्ड-५-१८६-यभनोहास. महाचण्ड | *अत्यन्तकोपनत्वात् चण्डः ।
चण्ड-५ - ३९२- अतिअधी.
अत्यन्तकोपन |
*'ass कोपे' चण्डते इति चण्डः, चणति शब्दायते वा " पञ्चमाडः " ( उणा - १६८) इति ङः ।
For Private & Personal Use Only
www.jainelibrary.org