________________
प्रक्रियाकोशः २६३
चतुर्दन्त चण्ड-धु-१३८५-५२३ २५श, अत्यन्ताम. चण्डी-स्त्री-२०३-पावती, ५४२ स्त्री. द्र उष्णशब्दः ।
द्र० अद्रिजाशब्दः । *चण्डते इति चण्डः चणत्यनेनेति वा "पञ्च
*चण्डी कोपनत्वात् "नवा शोणादेः" माद"-(उणा-१६८) इति डः ।।
॥२॥४॥३१॥ इति ङीः । चण्डकोलाहल-स्त्री-२९४--(शे०८५) शिगाना चतुःशाख--.-५६४ (शे. 1१८)-शरी२. જેવું વાજિંત્ર.
द्र० अङ्गशब्दः । D[काहला, कुहाल शे. ८५] ।
चतुःशाल--.-९९२-या२ मा२७॥ वाण ५२. चण्डता-स्त्री-३१८-अप, २पार.
सञ्जवन । उग्रत्व ।
*चतस्रः शालाः इति समाहृताश्चतुःशालम् । *चण्डस्य भावः इति चण्डता ।
चतुःसम-न.-६३९-३२२ २माहिया२ पाना
મિશ્રિત લે. चण्डमुण्डा-स्त्री-२०६-(श. १२) याभुमी . द्र०कपालिनीशब्दः ।
चन्दनादीनि चत्वारि समान्यत्र इति चतुःसमम । चण्डा-स्त्री--४५ -श्री वासुपू००५ स्वामी माना
चतुर-५-३४३-डेशियार, प्रविण शासन वता.
द्र० अभिज्ञशब्दः । *चण्डा प्रचण्डत्वात् ।
*चतते कर्म इति चतुरः, “वाश्यसि".
(उणा-४२३) इत्युरः, चत्वारः पुमर्थाः सन्त्यस्येति वा 'चण्डात'--११३७-२.
अभ्रादित्वात् अः । द्र०करवीरशब्दः ।
चतुर-५-३८४-६क्ष, डेशियार चण्डातक-धु-न.-६७४-सु-६२ स्त्रीनु सब
ट्र० उणशब्दः । સાથલ સુધી ઢંકાય તેવું વસ્ત્ર.
*चतते कर्म इति चतुरः । चलनक ।
चतुर-न.-९९८-६स्तिशासा. *चण्डते कामोऽनेन इति चण्डातकं पुक्टीवलिङ्गः, [हस्तिशाला, (हस्तिशाल) । 'चण्डिभल्लिभ्या"-(उणा-८२) इत्यातकः ।
**चत्यते इति चतुरम् । चण्डाल---८९७-शूद्र पु२५ अने यात्मण चतुरजलाध्यक्ष पु-७२५-सेनापति, यतु२॥ સ્ત્રીથી ઉત્પન્ન થયેલ.
સેના નાયક. *शूद्राद् ब्राह्मणस्त्रियां जातः. चण्डमुग्र कर्म
सेनानी, दण्डनायक । अलति पर्याप्नोति इति चण्डालः ।
*चतुरङ्गस्य हस्तियश्वरथपदातिल्टक्षणस्य बलस्य चण्डाल-पु-९३३.-यांडा कोरे.
अध्यक्षः इति चतुरङ्गबलाध्यक्षः । द्र० अन्तावसायिन्शब्दः ।
'चतुरड्रगुल'--.-११४० -२भाजा. *चण्डते इति चण्डालः, "ऋकृमृ"-(उणा-४७५) द्र० आरग्वधशब्दः । इत्यालः, चण्डमाले मृषाऽस्येति वा, यद् व्याडि:- । चतुति-धु-१३५३-आयो. "चण्डमालं मृषा यस्येत्यर्थः शब्दवतां मतः” इति द्र० कच्छपशब्दः । प्रज्ञाद्यणि चाण्डालोऽपि ।
* चतुर्धा अग्रतः पश्चात्पार्श्व योश्च गतिरस्य चण्डिल-पु.-९२२-जम.
इति चतुतिः । ट्र० अन्तावसायिनशब्दः ।
चतुदन्त-पु-१७७-न्द्रनो साथी, मेरावा. *चण्डते इति चण्डिल: "कल्यनि" (उणा-४८१) द्र० अभ्रमातङ्गशब्दः । इतीलः ।
* चत्वा रोदन्ता अस्य इति चतुर्दन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org