________________
चतुर्दशी
चतुदशी - स्त्री - १५१ - योदश तिथि. भूतेष्टा ।
*चतुर्दशानां तिथीनां पूरणी इति चतुर्दशी । चतुर्दंष्ट्र-५-२१९ (शे. ७०) - विषयु.
द्र० अच्युतशब्दः ।
चतुर्धा - स्त्री - १५४२-(शे. २०१)-यार प्रहारे. चतुर्भा'द्र-न. - १३८२ - धर्म / अर्थ हि यारे ઉત્તમ હાય તે.
* चतुर्णा भद्राणां समाहारः इति चतुभद्र', पात्रादित्वात् स्त्रीत्वाभावः । चतुर्भुज-धु'-२९६-विषणु.
द्र० अच्युतशब्दः । *चत्वारो भुजा अस्य इति चतुर्मुजः । चतुमुख-५ - २१२ - श्रना
द्र० अजशब्दः ।
चत्वारि मुखानि अस्य इति चतुर्मुखः । चतुमुखाङ्गता - स्त्री-६२ - सभवसरमा यारमुप, ભગ૦ ના ૨૩ મે। અતિશય,
*चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स तथा तद्भावः इति चतुमुखाङ्गता भवति । चतुवर्ग-५- १३८२ - धर्म, अर्थ, अभ धर्मकामार्थमोक्षा इत्येव चतुः मङ्ख्यो
गौः ।
चतुर्व्यूह -५-२१९- (शे. १६) - विषयु.
२६४
इति चतुवगः । चतुर्वर्षा - स्त्री - १२७२-२२ वर्षांनी गाय
चतुर्हायणी ।
*चत्वारः वः प्रमाणं अस्याः इति चतुर्षा
भने भोक्ष. वर्ग :
द्र० अच्युतशब्दः ।
चतुर्हायणी - स्त्री - १२७२- यार वर्षानी गाय
चतुर्वर्षा |
Jain Education International
*चत्वारः हायनाः प्रमाण अस्याः इति चतु afaणी गौ: "संख्यादिर्हायनाद्वयसि ||२|४|९|| इति ङी, " चतुर्हायनस्य वयसि " || २|३|७४ || इति णत्वम् । चतुष्क- न.-९८६-२, यार रस्ता भेगा धाय तेषु
स्थान.
चतुष्पथ, संस्थान | चत्वारोऽवयवा अस्य इति चतुष्कम् । चतुष्कोश- न.-८८८-यार गाउँ प्रभाणु
योजन |
*चत्वारः कोशाः समाहृता अत्र चतुष्कोशम् । चतुष्पथ - न.- ९८६ - थोड, या रस्ता भेगा थाय તેવુ સ્થાન.
D चतुष्क, संस्थान ।
चतुर्णां पथां समाहारः इति चतुष्पथम् । चतुस - अ. - १५४२ - (शे. २०१ ) - यार वा२. चतुस्ताला - स्त्री - ७८७ - ( शे. (५०) - शतघ्नी, तोप. D [शतघ्नी, लोहकण्टकसञ्चिता शे. १५० ] | चतुस्त्रि राज्जातकश-५-२३३-५६, सुगत.
८० अद्वयशब्दः ।
अभिधानपति
* चतुस्त्रिंशत जातकानि व्याधीप्रभृतीनि जानाति इति चतुखिंशज्जातकज्ञः, यद् व्याडि जातकानि पुनर्व्याघ्री शितिः श्रेष्ठीशोवीराम् । हंसो विश्वन्तरः शक्रो, मैत्रीसुपारगौ ॥१॥ अपुत्रो ब्राह्मणः कुम्भः कल्मापः पिण्डिजातकम् । अधिमुद्यं श्रेष्ठीजात, दमयन्ती महाकपिः ||२|| बोधिर्ब्रह्मा महाबोधि वानरः शरभोरुरु | क्षान्तिवादी च हस्ती च कुन्थुश्रेत्येवमा
दयः ||३||
चत्वर-न. - ८२४- यज्ञनी संस्कृत भूमि.
स्थण्डिल |
ते इति चत्वर' 'कगश" - (उणा - ४४१)
इति वर | चत्वर-न.--१९८८-१९णु रस्ता भेगा थाय तेषु
स्थान.
[]हुमार्गी |
*
इति चरद्र । चत्वर-न.-१००४- मांगा.
इति चत्र', 'कगश'' - ( उणा - ४४१)
៩៩៩
द्र० अङ्ग शब्दः | *चयते इति चरम् ।
For Private & Personal Use Only
चन- अ. - १५४२- (शे. १७८) - ४१४३. चित् ।
www.jainelibrary.org