________________
प्रक्रियाकोशः २४७
गोकण्टक गृहिन्-'-८०७-मीन हस्य याश्रम.
गेहेनर्दिन्-'.-४७७-घरमां शू, अय२. गृहीतदिश-५-८०५-नासी गयेतो.
गेहेशूर, पिण्डीशूर ।। पलायित, नष्ट, तिरोहित ।
*गेहे एव नर्दति इति गेहेनदी । *गृहीता दिगयेन इति गृहीतदिक ।
गेहेशूर-धु-४७७–५२मा शूरे, अ५२. गृहीलिका-स्त्री-१२९८-गणी.
गेहेनर्दिन , पिण्डीशूर । द्र० कुड्यमत्स्यशब्दः ।
गेहे शूरः इति गेहेशूरः । *गृह्णाति क्षुद्रजन्तुन् इति गृहोली, "ग्रह्याभ्यः गैरिक-न.-१०३६-रु. कित्"-(उणा-४९४) इत्योलः के गृहोलिका ।
धातु । गृह्य--१३४३-(4. 4.) घरे पाणेसा पशुपक्षी.
*गिरी भव' इति गैरिक अध्यात्मादित्वादिकण् । छेक ।
गैरिक-.-१०४४-सोन *गृह्यन्ते इति गृह्याः “पदास्नैरि-1॥५॥१॥
द्र० अजु नशब्दः । १४४।। इति क्यप् ।
*गिरौ जात इति गैरिकम् । गृह्यक-पु-३५६-५२राधीन, ५२वश.
गैरेय-न.-१०६२-शिलास.. नाथवत्, निघ्न, परतन्त्र, परायत्त, परवश, . द्र. अश्मजशब्दः । पराधीन, परच्छन्द, परवत्, [वश, आयत्त, अधीन ___ *गिरौ भव इति गैरेयम् नद्यादित्वाद् एयण शे. ८3].
गो-धु-स्त्री-८७-हेवो४, २ *गृह्यते इति गृह्य: “पदासौरि-॥५।१।१४४॥ ट्र०ऊर्ध्वलोकशब्दः । इति क्यपू वा स्वार्थ के गृह्यकः ।
आच्छन्याश्रयन्ति देवास्तामिति “धुगमिभ्यां डोः" गेन्दुक-धु-६८९-६.
(उणा-८६७) इति डोप्र त्यये गौः स्त्रीपुंसलिङ्गः । कन्दुक [गन्दुक शे. ५६] ।
गो-धु-स्त्री-९९-४ि२९. *गाते गच्छति गा गच्छन् इन्दुकः इति गेन्दुकः, द्र० अंशुशब्दः । गाने इन्दुरिव वा पृषोदरादित्वात् गन्दुकोऽपि ।
माच्छत्यस्मात्तम इति गौः पुंस्त्रीलिङ्गः । गेय-न.२८०-गीत, गायन.
गो-स्त्री-२४१-१२२वती हेवी, वाशी. द्र० गानशब्दः ।
द्र० गिशब्दः । *गीयते इति गेयम् ।
गच्छति गौः पुस्त्रीलिङ्गः । गेह-.-९८९-३२.
गो-स्त्री-९३६-५५ी. द्र० अगारशब्दः ।
द्र० अचलाशब्दः । *केतन्ति निवसन्ति अत्र इति गेहम्, "कितो
*गच्छन्त्यस्यां इति गौः, गोरूपधरत्वावा । गे च" (उणा-५८७) इति हः ।
गो-५-१२५७-३६. गेहभू-स्त्री-९८९-५२ भाटेनी भि, डेव!
द्र० अनडुहशब्दः । योग्य भूभि.
*गच्छति इति गौः पुंस्त्रीलिङ्गः, “युगमिवास्तु ।
भ्यामू"- (उगा-८६७) इति डोः । *गेहाय भूमिः इति गेहभूः ।
गो-स्त्री-पु-१२६५-गाय. गहिनी-स्त्री-५१२-(शि ४०) पत्नी, पणेती द्र० अध्याशब्दः ।
*गच्छति इति गौः पुंस्त्रीलिङ्गः । द्र० ऊढाशब्दः ।
गोकण्टक-धु-११५६-गोम३.
स्त्री .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org