________________
गोकर्ण
२४८
अभिधानव्युत्पत्ति
द्र० गोक्षुरशब्दः । गोकर्ण-पु-५९५-- हो नाभि सहित લંબાવે તેટલે લંબાઈ
*अनामिकया ततेऽङ्गुरुठे गोः कर्णाकृतिः इति गोकर्णः । गोकण ---१२९३-६२९.
*गोरिव कोऽस्य इति गोकर्णः । गोकर्ण-पु-१३०४-(शे. ११५) ५, ना.
द्र० अहिशब्दः। गोकिराटिका-स्त्री-१३३६-सा२ि४, भेना.
शारिका, पीतपादा, गोराटी, 'सारिका' ।
*गां किरति इति गोकिराटी, “किरोलश्चवा" (उणा-१४७) इत्याटः । गोकुल-न.-१२७३-आयोनी समूह.
व्रज, गोधन, धन । * गवां कुलं इति गोकुलम् । गोकुलोद्भवा-स्त्री-२०५-(शे०५६) २नी पत्नी, पावती.
द्र० अद्रिजाशब्दः । गोक्षुर--११५६-५२.
0 त्रिकण्टक, श्वद ष्ट्ट, स्थल, श्रृगाट, पलङ्कषा इक्षुगन्धा, स्वादुकण्टक, गोकण्टक, वनराङ्गाट' ।
* गाः क्षुरयति व्यथयति इति गोक्षरः । (गोगोयुग) न.-१४२४ गायोनु युगल. ग्रोग्रन्थि-धु-१२७३ - 241या छ, सु ७७.
- करीष, छगण ।
* गोमये शुरुके उद्वाने गाः पुरीषस्य ग्रन्थिः इति गोग्रन्थिः । 'गोडुम्बा'-स्त्री-११५७--द्रवार
द्र० इन्द्रवारुणीशब्दः । मोचर-(५.१.) यु-१३८४-विपयो२५, २६ વગેરે પાંચ.
0 इन्द्रियार्थ', विषय [अर्थ शि. १२५]
* गाव इन्द्रियाणि चरन्त्येषु इति गोचराः, “गोचरसंचर'-॥५३११३१॥ इति घः । गोणी-त्री-६७९- पहेतु वस्त्र, गुणी.
0 शाणी, छिद्रवस्त्र ।
* गवा नीयते इति गोणी 'क्वचित्" ।।५।१।१७१॥ इति डे पृषोदरादित्वाद् णत्व "भाजगोण"-||२४।३०॥ इति डीः । गोतम-१५.१.)-५-३१-गौतम शुभां उत्पन्न थयेय. गोतमान्वय--२३७-शसिंह, सातमा मुद्ध.
द्र० अर्क बान्धवशब्दः ।
* गोतमोऽन्वयेऽस्य इति गोतमान्वयः । (गोतल्लज)-५-१४४१-उत्तम ०५६ गाय. गोत्र--.-२६०-नाम.
ट्र० आख्याशब्दः ।
* गूयतेऽनेन इति गोत्रम्, "हृयामा"-(उणा४५१) इति त्रः । गोत्र-न.-५०३-११, वश.
द्र० अन्वयशब्द; ।
* गूयते कथ्यतेऽनेन इति गोत्रम्, “हुयामा"(उणा-४५१) इति त्रः । गोत्र-धु-१०२७-यवत
द्र० अचलशब्दः ।
* गां पृथ्वी त्रायते इति गोत्रः । गोत्रकीला स्त्री-९३८ - (शे. १५७)-वी.
द्र० अचलोशब्दः । गोत्रा-स्त्री- ९३६-७वी.
द्र० अचलाशब्दः ।
* गोत्राः शैलाः सन्त्यस्यां इति गोत्रा अभ्रादित्वादः गास्त्रायते वा । गोत्रा स्त्री-१४२१ -गायोनी समूह,
* “गोरथ"-॥६॥२४॥ इति त्रलि गोत्रा । गोद--.-६२५ -- भगा.
मस्तकस्नेह, मस्तिष्क, मस्तुलुङ्गक । * गवते इति गादं कुमुदादौ निपात्यते, क्लीबलिङ्गोऽयम् । पाचस्पतिस्तु- "गोदोऽस्त्री मस्तुलुङ्गकम्” इति पुस्यप्याह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org