Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
घट
२५६
अभिधानव्युत्पत्ति
“घ” घट-पु-४८-श्री मदिखनाथ म1. नुं सन. घण्टिका-स्त्री-५८५-५३०७ भी घट-घु-९६२ -मर्या.. ६.
सुधारवा, लम्बिका, गलशुण्डिका । द्र० अन्तशब्दः ।
*घण्टाप्रतिकृतिः इति घण्टिका । *तिष्टत्यत्र इति घटः, “घटाघाटा"-(उणा
घन-घु-१६४-मेष, वाह. १४१) इति डे निपात्यते ।
द्र० अभ्रशब्दः । घट-घु-स्त्री-१०१९-घर सश.
हन्यते वायुना इति धनः, "मृति निचिताने ट्र० कुटशब्दः ।
घनः" ||५॥३॥३७॥ इत्यन्तो निपात्यते । *घटते इति घटः, पुस्त्रीलिङ्गः ।
घन--.-२८६-४२तार घट, सरी कोरे सानु घटा-स्त्री-४८१-समा.
वामित्र. ट्र० आस्थानशब्दः ।
कांस्यमय वादिन तालः कांस्यतालादि, हन्यते *घटन्तेऽस्यां इति घटा, पित्त्वाङ् ।
इति घनम् । घटा-स्त्री-१२२३-हाथानी समूह.
घन--.-२९२-मध्यम गतिवानृत्य. हास्तिक, गजता' ।
मध्य, (अनुगत)। *बहूनां गजानां घटना रचना घट्यते इति घन-५-५६४-शरी२. घटा, "षितोऽङ्ग"-||५|३।१८७।।
द्र० अङ्गशब्दः । घटिका-सी-१३७-घडी क्ष प्रभाए अण
*धातुभिः हन्यते इति घनः, “मूर्ति निचिताs. नाटिका, घारिका, [नालिका शि. ११] । भ्रे घनः" ॥५।३।३७|| इत्यलि निपात्यते । *घटयति काल इति घटिका ।
घन-५-७८५-भगर, भोगी. घटीयन्त्र--.-१०९३-२८, २५२६१.
द्रुघण, मुद्गर । द्र० उद्घाटकशब्दः ।
___ *हन्यतेऽनेन इति घनः “मूर्तिनिचिता"-॥५॥ घटीनां यन्त्र, घट्यो यन्त्र्यन्तेऽत्रेति वा इति ३॥३७॥ इत्यलि साधुः । घटीयन्त्र मालाख्य येन कृपादेजलमूव वाह्यते ।। घन-न-१०३७-सा . घटोदभव-धु-१२२-२२त्य ऋषि.
ट्र० अयस्शब्दः । द्र० अगस्तिशब्दः ।
*हन्यते इति घनम् । *घटादुद्भवति इति घटोद्भवः ।
घन--१४४७-निरत२, घट्ट
ट्र० अविरलशब्दः । घट्ट-यु-१०८७-तीय, बाट, पाशीना भारी.
हिन्यते इति धन, “मूर्तिनिचिता"-1॥५॥३॥३७॥ तीर्थ, अवतार ।
इत्यलि साधुः । *घट्टन्ते चलन्त्यनेन इति घट्टः ।
घन--.-५७२ (शे १२०)-भु घण्टापथ-५-९८७-२०(भाग.
द्र० आननशब्दः । द्र० उपनिष्करशब्दः ।
घन-1.-१०४२ (शे. 18) स. *घण्टोपलक्षितानां हस्तिनां पन्था इति घण्टापथः,
द्व० आलीनशब्दः । चाणक्योक्तोऽष्टदण्डपृथुः पन्थाः ।
धनगोलक-धु-न. १०४७-साना भने ३५ाथी घण्टाशब्द-.-१०४९-४iसु.
મિશ્ર ધાતુ द्र० असुराहशब्दः ।
___*घनश्चासौ गोलकरचेति घनगोलकः पुक्लीब*घण्टायाः इव शब्दोऽस्य घण्टाशब्दम्, घण्टायां । लिङ्गः यद् वाचस्पतिः “तारहेम्नी तु संश्लिष्टे घनशब्दोऽस्येति ।
गोलकमस्त्रियाम्” इति ।
।
शत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386