________________
घट
२५६
अभिधानव्युत्पत्ति
“घ” घट-पु-४८-श्री मदिखनाथ म1. नुं सन. घण्टिका-स्त्री-५८५-५३०७ भी घट-घु-९६२ -मर्या.. ६.
सुधारवा, लम्बिका, गलशुण्डिका । द्र० अन्तशब्दः ।
*घण्टाप्रतिकृतिः इति घण्टिका । *तिष्टत्यत्र इति घटः, “घटाघाटा"-(उणा
घन-घु-१६४-मेष, वाह. १४१) इति डे निपात्यते ।
द्र० अभ्रशब्दः । घट-घु-स्त्री-१०१९-घर सश.
हन्यते वायुना इति धनः, "मृति निचिताने ट्र० कुटशब्दः ।
घनः" ||५॥३॥३७॥ इत्यन्तो निपात्यते । *घटते इति घटः, पुस्त्रीलिङ्गः ।
घन--.-२८६-४२तार घट, सरी कोरे सानु घटा-स्त्री-४८१-समा.
वामित्र. ट्र० आस्थानशब्दः ।
कांस्यमय वादिन तालः कांस्यतालादि, हन्यते *घटन्तेऽस्यां इति घटा, पित्त्वाङ् ।
इति घनम् । घटा-स्त्री-१२२३-हाथानी समूह.
घन--.-२९२-मध्यम गतिवानृत्य. हास्तिक, गजता' ।
मध्य, (अनुगत)। *बहूनां गजानां घटना रचना घट्यते इति घन-५-५६४-शरी२. घटा, "षितोऽङ्ग"-||५|३।१८७।।
द्र० अङ्गशब्दः । घटिका-सी-१३७-घडी क्ष प्रभाए अण
*धातुभिः हन्यते इति घनः, “मूर्ति निचिताs. नाटिका, घारिका, [नालिका शि. ११] । भ्रे घनः" ॥५।३।३७|| इत्यलि निपात्यते । *घटयति काल इति घटिका ।
घन-५-७८५-भगर, भोगी. घटीयन्त्र--.-१०९३-२८, २५२६१.
द्रुघण, मुद्गर । द्र० उद्घाटकशब्दः ।
___ *हन्यतेऽनेन इति घनः “मूर्तिनिचिता"-॥५॥ घटीनां यन्त्र, घट्यो यन्त्र्यन्तेऽत्रेति वा इति ३॥३७॥ इत्यलि साधुः । घटीयन्त्र मालाख्य येन कृपादेजलमूव वाह्यते ।। घन-न-१०३७-सा . घटोदभव-धु-१२२-२२त्य ऋषि.
ट्र० अयस्शब्दः । द्र० अगस्तिशब्दः ।
*हन्यते इति घनम् । *घटादुद्भवति इति घटोद्भवः ।
घन--१४४७-निरत२, घट्ट
ट्र० अविरलशब्दः । घट्ट-यु-१०८७-तीय, बाट, पाशीना भारी.
हिन्यते इति धन, “मूर्तिनिचिता"-1॥५॥३॥३७॥ तीर्थ, अवतार ।
इत्यलि साधुः । *घट्टन्ते चलन्त्यनेन इति घट्टः ।
घन--.-५७२ (शे १२०)-भु घण्टापथ-५-९८७-२०(भाग.
द्र० आननशब्दः । द्र० उपनिष्करशब्दः ।
घन-1.-१०४२ (शे. 18) स. *घण्टोपलक्षितानां हस्तिनां पन्था इति घण्टापथः,
द्व० आलीनशब्दः । चाणक्योक्तोऽष्टदण्डपृथुः पन्थाः ।
धनगोलक-धु-न. १०४७-साना भने ३५ाथी घण्टाशब्द-.-१०४९-४iसु.
મિશ્ર ધાતુ द्र० असुराहशब्दः ।
___*घनश्चासौ गोलकरचेति घनगोलकः पुक्लीब*घण्टायाः इव शब्दोऽस्य घण्टाशब्दम्, घण्टायां । लिङ्गः यद् वाचस्पतिः “तारहेम्नी तु संश्लिष्टे घनशब्दोऽस्येति ।
गोलकमस्त्रियाम्” इति ।
।
शत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org