________________
ग्लो
प्रक्रियाकोशः
२५५ ग्राह-५-१५२३-९९) ४२९.
ग्लह-पु.-४८६-८७ ९५२ उमा भूखी २४. ग्रह ।
(लहि, अक्षपण) । *ग्रहण इति ग्राहः, बाहुलकाद् घन्नि । *अक्षाणां ग्रहण इति ग्लहः "सृग्लहः प्रजनाक्षे”-॥५ ग्राहक-y-८८२-हेवाहार.
।३।३१।। इत्यल्प हेश्च सूत्रनिपातनाद् लत्व, लहिः अधमण ।
प्रकृत्यन्तर वा । *गृहणाति इति ग्राहकः ।
(ग्लहि)---४८६-०७ ७५२ मां भी 'ग्राहिन्'-पु-११५१-४.
२.भ. द्र०कपित्थशब्दः ।
ग्लह, (अक्षपण) । ग्रीवा-स्त्री-५८६-४.
ग्लान-पु-४५९-२०ी.
ट्र०अपशब्दः । ट्र०कन्धराशब्दः ।
* ग्लायतिस्म इति ग्लानः “व्यञ्जनान्तस्थातः"*गृणाति, गिरति, गृध्नाति वा ग्रीवा "प्रवाहा-"
॥४॥२७१॥ इति तस्य नत्वम् । (उणा-५१४) इति वे निपात्यते । ग्रीष्म-५-१५७-श्री भरत. २४ सपाट भासभा,
ग्लानि-२०ी-३१९-महाना.
बलहीनता । ट्र० उष्णशब्दः ।
*ग्लोन' इति ग्लानिः स्त्रीलिङ्गः, "ग्लाहाज्यः" *ग्रसते जल इति ग्रीष्मः "रुक्मग्रीष्म” (उणा
॥५।३।११८॥ इत्यनि । ३४६) इत्यादिना मान्तो निपात्यते ।
ग्लास्तु-५-४५९-शथी. प्रैवेयक-(प.प.)-- ९४--- नवय हेष.
द्र०अपशब्दः । *लोकपरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता
*ग्लानिशील इति ग्लास्नुः “स्थाग्लाम्ला"अवेयकाः, "कुलकुक्षिग्रीवा"-||६।३।१२।। इत्येयकञ् ।
॥५॥२॥३१॥ इति स्नुः । ग्रेवेयक-न.-६५७-अनुं माभूषण डी.
ग्लो-धु-१०५-यन्द्र, यन्द्रभा. कण्ठभूषा ।
ट्र०अत्रिदृग्जशब्दः । *ग्रीवायां जोत इति ग्रैवेयकं "कुलक्षि "-॥६
ग्लायते क्षीयते इति ग्लौ "ग्लानुदिभ्यां डौः" ।३।१२॥ इत्येयकम् ।
| (उणा-८६८) इति डौंः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org