________________
ग्रहाश्रय
२५५
अभिधानव्युत्पत्ति भिहान् पुष्णाति यद् व्याडि. "सुषुम्णाद्याश्च नाड्यो । ग्रामीण-पु-५०१-भडीयो ऽस्य पुष्णन्ति सततं ग्रहान्" ।
0 ग्रामेयक, ग्राम्य । ग्रहाश्रय-धु-१२२ (शे. १७)-ध्रुव.
* ग्रामे भवो ग्रामीणः "ग्रामादीनच" द्र० उत्तानपादजशब्दः ।
।।६।३।९ इतीनजि ग्रामीणः । ग्रहीतृ -४४५- ५ ४२ना२.
ग्रामेयक-पु-५०१-गामडीया. गृहयालु ।
ग्राम्य, ग्रामीण । *ग्रह्यते इत्येवंशीलो ग्रहीता ।
*ग्रामे भवः इति ग्रामेयकः "कन्यादे श्चैयकञ्" (ग्रहेश)--९७-सूय".
॥६।३।१०॥ इति एयकञ् । द्र० अंशुशब्दः ।
ग्राम्य-पु-५०१ - गामडीमो. ग्राम-५-९६१-गाम.
ग्रामेयक, ग्रामीण । संवसथ, निवसथ, प्रतिवसथ, परिवसथ, उपवसथ । ग्रामे भवः इति ग्राम्यः "ग्रामादी"-11६।३।९।।
*ग्रस्यते कुष्ठरिति ग्रामः, "ग्रसिहागुभ्यां इति यः । ग्राजि होच” (उणा-३३९) इति मः ।
ग्राम्य-न.--२६६-ग्राम्य क्यन, मिस क्यन. ग्राम-५-१४१४-समुदाय. ..
अश्लील । विषयादेः परो ग्रामशब्दः सामर्थ्याद् विषया
ग्रामे भव इति ग्राम्य “ग्रामादीनञ्च" ||६| देरेव व्रजे वर्तते, ग्रसते इति ग्रामः “ग्रसिहागभ्या" ९।। इति यः । (उणा-३३९) इति मे साधुः यथा
ग्राम्यधर्म-धु-५३७-ौथुन, अमी. विषयग्रामः, शब्दग्रामः, अस्त्रग्रामः, भूतग्रामः इन्द्रियग्रामः
द्रप्कामकेलिशब्दः । गुणग्रामः इति ।
ग्राम्याणामविवेकिनो धर्मः इति ग्राम्यधर्मः । ग्रामकुक्कुट-पु-१३२५-(श. १८७) यना
ग्रावन-धु-१०२७-यवत.
द्र०अचलशब्दः । वाज शे १४३]
गृह्णाति इति ग्रावा, "ग्रहेरा च" (उणाग्रामणी---१४३९-गामना प्रधान पुरुष
९८५) इति वन् । મુખ્ય પટેલ.
ग्रावन्-५-१०३६-५२०२. द्र०अग्रशब्दः ।
द्र०अश्मनशब्दः । * ग्राम नयत्यधीष्टे इति ग्रामणीः ।
ग्रास-पु-४२५-ॐणासा. ग्रामतक्ष-५-९१८-मना सुथार.
द्र०कवकशब्दः । *ग्रामस्याऽऽयत्तः साधारणस्तक्षा इति ग्रामतक्षः,
*ग्रस्यते इति ग्रासः । "ग्रामकौटात्तक्ष्णः" ।।७।३।१०९॥ इत्यट्सामासान्तः। ग्रासमात्रक--.-८१३-मिक्षा. ग्रामता-स्त्री-१४२२-गाभानी समूह.
भिक्षा । ग्रामाणां समूहः इति ग्रामता ।
ग्रास इव ग्रासमात्रम् यदाहुः- ग्रासप्रमाण ग्राममृग-पु-१२८०-(शे. १८३) त।. भिक्षा स्वादग्रग्रास चतुष्टयम् ।अग्रं चतुर्गुण प्राहुहन्तकार द्र०अस्थिभुजशब्दः ।
द्विजोत्तमाः” इति । ग्रामसीमा-स्त्री-९६३-मनोसीभाडो.
ग्राह-यू-१३५१- प्रा. उपशल्य ।
द्र०अवहारशब्दः । श्यामस्य सीमा इति ग्रामसीमा, ग्रामान्तः ।
*गृह्णाति इति ग्राहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org