________________
प्रक्रियाकोशः
२५३
ग्रहपुर गौरावस्कन्दिन-- १७४-(शे० ३२) द. अन्थिक-.-७१-(शे० १३८) न. द० अच्युताग्रजशब्द: ।
द्र०अर्जुनशब्दः । गौरी-स्त्री-२८३-पावती.
ग्रस्त--.-२६६-२मक्षर ५६ २६ी 14 तेवा क्यन द्र०अद्रिजाशब्दः ।
लुप्तवर्णपद (ध्वस्त)। *गौरवर्णत्वाद् गौरी ।
*ग्रस्यतस्म इति ग्रस्तम् । गौरी-२त्री-२४०-1वमा विद्यादेवी.
ग्रह---९२-पाययोतिषी डीना मे देव. गौरी, गौरवर्णत्वात् ।
ग्रह-पु-१०७-नक्षत्र तास. गौरी-स्त्री-५१०-३, ६२ वपनी न्या, तु द्र उडुशब्दः । વિનાની
*गृह्यते इति ग्रहः । अरजस . नग्निका ।
ग्रह-पु-१२५-यन्द्रग्रहण सूर्य ग्रहण. *स्त्रीधर्म रहिता गूयते उपादेयतया इति गौरी
उपराग, उपप्लव, राहुग्रास । “खुरक्षुर"-(उणा-३९६) इति साधुः, अष्टवर्षा *अकेन्द्वोः कम भूतयोग्रहणं इति ग्रहः । भवेद गौरी ।
ग्रह-धु-१५२३- श्रख ४२ ते. गौरीनाथ-५-१९९-२४२.
ग्राह । द्र. अट्टहासिन्शब्दः ।
*ग्रहण इति ग्रहः "युवर्ण-।।५।३॥२८॥
इत्यल् । (गौरीप्रणयिन)-पु-८ (प.)-२४२.
ग्रहक-'-८०६-ही, मावान. (गौरीप्रिय)-'-८(प.)-२४२.
बन्दी, प्रग्रह, उपग्रह । (गौरीरमण)---८ (प.)-२४२.
*गृह्यते इति ग्रहः के ग्रहकः । (गौरीवर)-y-८(प.)-२४२
ग्रहकल्लोल यु-१२१-(४ि० १०) रा. (गौरीश)----(प.)-२४२.
द्र०तमसूशब्दः। गौष्ठोन-न.-९६४-पडेना गायन वा डाय ते
ग्रहण-न.-३१०-मुद्धिनो श्रीगुस. स्थान.
*गृह्यते इति ग्र.णं आदानम् । गोष्ठ भूतपूर्व इति गोटीन , यत्र गावः प्राग्
ग्रहणीरुज-स्त्री-४७१-अनी रोग, संग्रहणी. आसन् “गोष्ठादीन" ||७/१७९।। । 'ग्रन्थिल'--y-११५०-१२.
प्रवाहिका ।
*गृह्णाति इति ग्रहणी जाठराऽग्निस्तच्छैथिल्याद करीर, ककर । ग्रन्थन-न-६५३-२त्यना, गुथाली.
रुपा रोगः । द्र० गुम्फशब्दः ।
ग्रहनेमि-५-१६३ (शे. २७)-24 . *ग्रथ्यते इति ग्रन्थनम् ।
द्र० अनन्तशब्दः। ग्रन्थि-५-११३०-ग: वांस कोरेगी.
ग्रहपति-धु-९७-भूय. पर्वन, परुष ।
द्र० अंशुशब्दः । * प्रथ्नाति संवत्त इति ग्रन्थिः पुलिङ्गः, “पदि. *महाणां पतिः इति ग्रहपतिः यौगिकत्वात् ग्रहेशः। पठि'(उणा-६०७) इति इः ।
ग्रहपुष-पु-९५-सूर्य. ग्रन्थिक-.-४२१-- 831, पापणीभूस.
द्र० अशुशब्दः । सर्व ग्रन्थिक, चाटेकाशिरस् ।
ग्रहान् पुष्णातीति ग्रहपुषः, "मूलविभुजादयः" * ग्रन्थिप्रतिकृतिः इति ग्रन्थिक, पिप्पलीमूलम् । ॥५॥१११४४॥ इति कः, आदित्यो हि सुषुम्णाभिर्नाडि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org