________________
गोस
२५२
अभिधानव्युत्पत्ति*गावो नानोक्तयस्तिष्टन्त्यस्यां इति गोष्ठी,
द्र: अडकोलसारशब्दः । स्थादित्वात् के “गोऽम्बा" ॥२॥३॥३०॥ इति क्यपू ।
*गौतमस्यायं इति गौतमः, वाचस्पतिः-पुंक्लीगोस-५-१३९-प्रभात .
बलिङ्गः इति, स्थावरवनस्पतिभवत्वात् स्थावरविषजातिः । द्र० अहमुखशब्दः ।
गौतमी-स्त्री-२०५ (शे. ४८)-पावती. गोस-ख्य-५-८८९-गोवा.
द्र अद्रिजाशब्दः । द्र० आभीरशब्दः ।
गौतमी-स्त्री–१०८५ (शि. ८७)-गोमती नही. *गाः सङख्याति संचष्टेवा इति गोसंख्यः,
गोमती, वासिष्ठी। "समः ख्यः"---॥५।११७७॥ इति डः ।
गौधार-धु-१२९७–यहन थो, योना हुष्ट पथ्या. गोसरक्ष-पु-१२८६-२।.
गौधेर, 'गौधेय' । द्र० अश्ववारणशब्दः ।
*गोधाया दुष्टमपत्य इति गोधारः “गोघाया*गाः सदृक्षो इति गोसदृक्षः ।
दुष्टे णारच" ||६।१८१॥ इति णारप्रत्ययः । गोसग-यु-१३९-(श० १८)-प्रभात . 'गौवेय'--१२९७-धोना सारा प्या . द्र. अहर्मुखशब्दः ।
गौघर, गौधार । गोस्तन-पु-६६१-यार सेरनो लार.
गौधेय-धु-२२९७-धोना सारा प्या. 'गोस्तना'-स्त्री-११५६-द्राक्ष.
*दुष्टादन्यत्र शुभ्रादित्वादेयणेव ।
गौधेर-धु-१२९७-यनयो, धोना हुट च्या. द्र० गोस्तनीशब्दः ।
गौधार, 'गौघेय' । गोस्तनी-स्त्री-११५५-द्राक्ष, २२.
* गोधाया दुष्टमपत्यं इति गौधेरः "गोधाया द्राक्षा, मृद्रीका, हारहरा, 'गोस्तना, स्वाद्वी,
दुष्टे जारश्च ॥६।१।८१॥ इति एरण् प्रत्ययः । मधुरसा' ।
गौर--१३९३-४३६ २२, शु३. *गोस्तनाभा इति गोस्तनी ।
द्र अर्जुनशब्दः । गोस्थान--.-९६४-गायोनी वा.
*"गुरति उद्यमे" गुरते मनोऽत्र गोरः गोर इव गोष्ट ।
इति गौर: प्रज्ञादित्वादण गूयते वा “खु रक्षुर"-(उणा* गवां स्थान इति गोस्थानम् ।
३९६) इति रे निपात्यते । गोहिर-न.-६१६-मेडी गनु भूग.
गौर--१३९४-पाजार. पादमूल ।
पीत, सितरञ्जन, हारिद्र, पीतल । *गृह्यते इति गोहिर “मदिमन्दि"-(उणा
*गृयते इति गौरः । ४१२) इति बहुवचनादिरः ।
गौर-धु-११९-(शे० १५) गुरु, मृ९२५ति.
द्र०आङ्गिरसशब्दः । गौतम-1.-६२४-भेद, य२०५.
गारव--.-५००--उमा थर्ड ने सत्स२ श्वोते. द्र. अस्थिकृदशब्दः ।
अभ्युत्थान । *गौतमस्येद इति गौतमम् ।
*गुरोः भावः इति गौरवम् । गौतम-धु-८५०-गौतमऋषि.
गौरव-न.-६४५-(शे० 133) उश२. शतानन्द ।
द्र०कुङ्कुमशब्दः । *गौतमस्यापत्य इति गौतमः "ऋषिवृष्ण्य".---
गौराद्रक-धु-११९८ २थाव२ वि५. ॥६।१।६१।। इत्यण् ।
द्र०अकोल्लसारशब्दः । गौतम-धु-११९९-स्था१२ वि५.
गारश्चादककन्दाभश्व इति गौराद्रकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org