SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाशः गोमेध - ४३ - श्री नेमिनाथ भग. ना शासन हेव. *गां मेघते पवित्रीकरोति इति गोमेधः । गोयुग - 1 - १४२४ - पशुओंना युगसभां पशुवाय शहरी गोयुग शह डवो हात अवगोयुग गोरस - ५ - ४०४- तरत होलु दूध द्र० ऊधस्यशब्दः । *गोधेन्वा रसोइति गोरसः । गोरस - ५ - ४०६--हीं, गोरस, क्षीरज, दधि [ श्रीधन, मङ्गल्य शे. १०० ] | गोरस -- ४०८ - छास, वसोपे हही. दण्डाहत, कालशेय, घोल, अरिष्ट, रसायन । *गोः धेन्वा रसो इति गारसः । गोराटी-स्त्री-१३३६–सारिअ, मेना. द्र० गोकिराठीकाशब्दः । *गां रटति इति गोराटी | गोरुत - 1. - ८८७ - अश मे गाउ गव्या, गव्यूत, गव्यूति । *क्रोशौ द्वौ गवां रुतमत्र इति गोरुतम् । गोलक -५ -५५० - पति भरी गया यही अश्या ઉત્પન્ન થયેલા પુત્ર. *गुइयते लज्जावशाद् गोप्यते घनि लखे च गोलः, के गोलकः । गोला - स्त्री - १०६०--मडाशी धातु. द्र० कुनटीशब्दः । *गां लाति, गुडति वा इति गोला । गोला - स्त्री - २०५ (शे. (१) - पावती, श२पत्नी द्र० अद्विजाशब्दः । गोला ड्यूल-५- १२९२- अणावा वहशे *गोविलम्ब लाङ्गुलमस्य इति गोलाला, गां लाघति, उल्लङ्घते वा । 'गोवन्दनी' - स्त्री - ११४९-अंग. द• प्रियङ्गुशब्दः । गोवर्धनधर-५ - २१८ - विषणु, नारायण. द्र०अच्युतशब्दः । * गोवर्धन घरति इति गोवर्धनधरः । Jain Education International २५१ गोष्ठी गोविन्द -५ - २१५ - विष्णु, नारायणु. द्र० अच्युतशब्दः । *गां भुवं विन्दति इति गोविन्दः, वराहरूपेणोद्धारात् " निगवादेर्नाम्नि " || ५|१|६१ || इति श:, गोपत्वाद्वा । गोविन्द - ५ - ८८९ गायाने माटे निभायेस भागस. * विन्दति इति गोविन्दः “निगवादेर्नाम्नि " ||५|१|६१ || इति शः । गोविशू स्त्री- १२७२ - गायनं छा गोमय, भूमिलेपन, [पवित्र शि० 113 ] । * वि विष्ठा इति गोविट् । गोवृन्दारक-५ - १४४१ - उत्तम जगह है गाय गोवृष - ५ - १२५९- सांड, आसो. द्र इट्चरशब्दः । पोsनाकृष्टाण्डः गौचासौ वृषश्च इति गोवृपः, गवां वृपो बीजनिषेक्तेति वा । गोशाला - स्त्री - ९९९ - गोशाला. सन्दानिनी । *गवां शाला इति गोशाला । गोशीष-न. - - ६४२ - गोशीप चंदन. [ हरिचन्दन, तैलपर्णिक | गशीर्ष गिरिभवत्वाद् गोशीषः पुंलिङ्गः, गौडस्तु "गोशी म्” इति क्लीवमाह । गोष्ठ - न.-५ - ९६४ - गायनो वाडी. Dगोस्थान | *गावस्तिष्ठन्त्यत्र इति गोष्ठ क्लीवलिङ्गः शादिकास्तु 'गोठ भूतपूर्व " इति पुंस्यपि प्रयुञ्जते, स्थादित्वात् कः "गोऽस्वाऽऽम्ब" - ||२|३|३०|| इति पत्वम् । गोष्ठश्व - ५ - ४७७ प ४२नार पडोसी. स्वस्थानस्थो यः परान् द्वेष्टि स गोष्ठे श्वे इति गोष्टश्वः, "गोष्ठातेः शुनः" || ७|३|२२|| इत्यट् समासान्तः । गोष्ठी - स्त्री- ४८१ - सला. द्र० आस्थाशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy