________________
गोपति
२५०
अभिधानव्युत्पत्तिगोपति-पु-१२५९-सांद, आमसो.
*गोप्यते इति गोपुरम्, "श्वशु'-(गा-४२६) द्र० इट्चरशब्दः ।
इति उरे निपात्यते । *गवां पतिः इति गोपतिः ।
गोपेन्द्र-पु-२१८-विक्षा, नारायण. गोपरस-पु-१०६३-ही।मो.
द्र० अच्युतशब्दः । द्र०गन्धरसशब्दः।
*गोपानामिन्द्रो इति गोपेन्द्रः । *गां पाति रसोऽस्य इति गोपरसः, रसोऽपि ।
गोप्य-५-३६०-या४२, ना४२. भीमवत् ।
द्र किङ्करशब्दः । गोपानसी-स्त्री-१००९-मारवटियां, समीने
*गोपनीयो इति गोप्यः । ઢાંકવાનું વાંકુ લાકડું.
(गोप्रकाण्ड)- न.-१४४१-उत्तम
गाय (गोपानसि)
(गोमचर्चिका)-त्री १४४१ -उत्तम मण गाय. *गोपेन गोपनेन अनिति इति गोपानसि;
गोमत्-५-८८८-गाय पाणी, गायनो मालि. “गापादेरनेरसिः” (उणा-७०८) इत्यसिः, ङ्यां गोपा.
गवीश्वर, गोमिन् , [गवेश्वर शि. ७८] । नसीं ।
*गावः सन्त्यस्य इति गोमान् ।
(गोमतल्लिका)-स्त्री-१४४१-उत्तम मण गाय. गोपायित-न.-१४९७-२क्ष। ४२१ये.
गोमती-स्त्री-१०८५-गोमती नही. ट्र०अवितशब्दः ।
वासिष्ठी [गौतमी शि.८७] । गुप्यते इति गोपायित "अशवितेवा ॥३॥
गावो जलानि सन्त्यस्यां इति गोमती । ४॥४॥ इत्यायूप्रत्यये गोपायितम् ।
गोमय-पु-.-१२७२-२॥यतुं छाप. गोपाल-धु-८८९-गोवाण.
गोविश, भूमिलेपन, [पवित्र-शि. ११३] । द्र० आभीरशब्दः ।
*गो: पुरीषं इति गोमयं पुंक्लीवलिङ्गः "गोः *गाः पालयति इति गोपालः ।
पुरीषे" ।।६।२।५०।। इति मयट् । गोपाल-धु-२०० (शे. ४३-४२.
गोमयोत्था-स्त्री-१२०८-७iगुना ४31. द्र. अट्टहासिनशब्दः ।
गद भी । गोपालिका स्त्री-१२०८-नारी, चाय 1.
*गोमयादुत्तिष्ठति इति गोमयोत्था । महाभीरु ।
गोमायु-j-१२९०-शियाण. * गांपलति गच्छति इति गोपालिका ।
द्र० क्रोष्टशब्दः ।
*गां मिनाति इति गोमायुः "मिवहि"-(उणागोपाली-स्त्री-५१८ (शे. १०८)-विवेपन, पाही वगैरे ४२वी.
७२६) इति णिदुः । वर्णक ।
गोमिन-धु-८८८-॥यवाला, आयन भासिर.
गवीश्वर, गोमत् [गवेश्वर शि. ७८] । गोपित्त--.-१०५९ (शि, ८२)-दरतास.
*गावः सन्त्यस्य इति गोमी, "गोः" ||७२ द्र० आलशब्दः ।
५०॥ इति मिनि गोमी। गोपुच्छ-५-६६१- शेरनी ७२.
गोमुख -५-४१-श्रीपवना शासन हेव. *गोस्तनस्या द्वे लते गोपुच्छाकृतित्वाद
__*गौरिव मुखमस्य इति गोमुखः । गोपुच्छः ।
गोमुख-धु-१३४९-भाभ२७. गोपुर-न.-९८१-नगरी ६२वानले.
द्र० आलास्यशब्दः । पूरि ।
*गोरिख मुखमस्य इति गोमुखः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org