________________
प्रक्रियाकोश:
२५७
घाटा
घनधातु-पु-६२०-२सधातु.
पाली. द्र० अग्निस भवशब्दः ।
घनो निबिडो न तु द्रव उदधिः इति घनोदधिः । *घनादिभ्यः परो धातुः इति धनधातुः । धनोपल-धु-१६६-पालना ४२१. घनरस-न-धु-१०६९-ve, पाणी.
ट्र० करकशब्दः । ट्र० अपशब्दः ।
घघर-५-२९६-९।२२, ९.२सने स्थायी लाव. घनस्य रसो घनरसः “घनरसम्” इति क्लीवे
हास, हसन, हस, हासिका, हास्य । माला।
__*घरति इति घर्घरः, संघाषा अव्यक्तवाक्, घनवात-धु-१३५९-या घी वो हिन
"ऋतष्टित्” (उणा-९) इति बहुलाधिकारादप्रत्यये: वायु.
द्वित्वं च, घर्षरहेतुत्वात् घर्षरः । *घनश्चासौ वातश्च इति घनवातः निबिडवातः ।
घर्घरी-स्त्री-६६५-(शे. 1:५)-धूधरी घनवाहन-धु-१९७-२४२, भलादेव. द्र० अट्टहासिनशब्दः ।
द्र० किङकणीशब्दः ।। *घना मेघा वाहनमस्य इति घनवाहनः, यौगि
धर्म-४-३०५ - धाम, २मी, ५२सेवो. कत्वाद् अब्दवाहनादयोऽपि ।
स्वेद, निदाघ । घनश्रेणी-स्त्री-९३८-(शे. १५७) भी.
*घरति सिञ्चत्यङ्ग इति धाः, "अत्ती रि" द्र० अचलाशब्दः।
(उणा-३३८) इति मः । घनसार-५-६४३-४५२.
घर्मा---स्त्री-१३६१-(शे. १९७)-२नसभा सी. कपूर, हिमवालुका, सिताभ्र, चन्द्र ।
[रत्नप्रभा शि. १८७] । घनस्येव सारोऽस्य घनसारः ।
घसि-स्त्री-४२३ - भारत घनाधन-पु-१६४--मेव, वा.
द्र० अदनशब्दः । द्र. अभ्रशब्दः ।
*घसनं इति घमिः “पदियटि-(उणा-६०७
इति इः । *हन्ति प्रवासिन इति घनाघन:, “चराचरच. लाचल"-11४/१११३|| इत्यादिना अजन्तो निपात्यते। । घसुरि-५-११००-(शे. १६४)-मनि . घनाजनी-त्री-२०५-(शे. ५४)-पावती.
द्र० अग्निशब्दः ।
घस्मर-५-३०४-भक्षण ४२नार, मानार. द्र. अद्रिजाशब्दः ।
भक्षक, अमर, आशित [आशिर घनालय-धु-१५८-१२६ ऋतु, आसो पति
शि. २८] । માસમાં.
घसतीत्येव शीलः इति घम्मरः “मत्रस्यदो-" शरद् ।
।।५।२।७३।। इति मरकू । *घनस्यात्ययोऽत्र इति घनात्ययः ।
घन-पु-१३८-हिवस. घनाश्रय-पु-१६३---24180.
द्र० अहनशब्दः । द्र० अनन्तदाब्दः । *धनानामाश्रयः इति घनाश्रयः ।
घसति अत्ति तमः इति घनः । घनोत्तम न.-,७२-(श. १२०)-भु.
घाटा-स्त्री-५८६-४ अने भाथानी सधिना 5. आननशब्दः
પાલે ભાગ. घनोदधि-धु-१३५९-५२३नी ने मेनु । अवटु, कृकाटिका [शिर:पीट, शे. १२४] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org