Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 273
________________ प्रक्रियाकोशः २५३ ग्रहपुर गौरावस्कन्दिन-- १७४-(शे० ३२) द. अन्थिक-.-७१-(शे० १३८) न. द० अच्युताग्रजशब्द: । द्र०अर्जुनशब्दः । गौरी-स्त्री-२८३-पावती. ग्रस्त--.-२६६-२मक्षर ५६ २६ी 14 तेवा क्यन द्र०अद्रिजाशब्दः । लुप्तवर्णपद (ध्वस्त)। *गौरवर्णत्वाद् गौरी । *ग्रस्यतस्म इति ग्रस्तम् । गौरी-२त्री-२४०-1वमा विद्यादेवी. ग्रह---९२-पाययोतिषी डीना मे देव. गौरी, गौरवर्णत्वात् । ग्रह-पु-१०७-नक्षत्र तास. गौरी-स्त्री-५१०-३, ६२ वपनी न्या, तु द्र उडुशब्दः । વિનાની *गृह्यते इति ग्रहः । अरजस . नग्निका । ग्रह-पु-१२५-यन्द्रग्रहण सूर्य ग्रहण. *स्त्रीधर्म रहिता गूयते उपादेयतया इति गौरी उपराग, उपप्लव, राहुग्रास । “खुरक्षुर"-(उणा-३९६) इति साधुः, अष्टवर्षा *अकेन्द्वोः कम भूतयोग्रहणं इति ग्रहः । भवेद गौरी । ग्रह-धु-१५२३- श्रख ४२ ते. गौरीनाथ-५-१९९-२४२. ग्राह । द्र. अट्टहासिन्शब्दः । *ग्रहण इति ग्रहः "युवर्ण-।।५।३॥२८॥ इत्यल् । (गौरीप्रणयिन)-पु-८ (प.)-२४२. ग्रहक-'-८०६-ही, मावान. (गौरीप्रिय)-'-८(प.)-२४२. बन्दी, प्रग्रह, उपग्रह । (गौरीरमण)---८ (प.)-२४२. *गृह्यते इति ग्रहः के ग्रहकः । (गौरीवर)-y-८(प.)-२४२ ग्रहकल्लोल यु-१२१-(४ि० १०) रा. (गौरीश)----(प.)-२४२. द्र०तमसूशब्दः। गौष्ठोन-न.-९६४-पडेना गायन वा डाय ते ग्रहण-न.-३१०-मुद्धिनो श्रीगुस. स्थान. *गृह्यते इति ग्र.णं आदानम् । गोष्ठ भूतपूर्व इति गोटीन , यत्र गावः प्राग् ग्रहणीरुज-स्त्री-४७१-अनी रोग, संग्रहणी. आसन् “गोष्ठादीन" ||७/१७९।। । 'ग्रन्थिल'--y-११५०-१२. प्रवाहिका । *गृह्णाति इति ग्रहणी जाठराऽग्निस्तच्छैथिल्याद करीर, ककर । ग्रन्थन-न-६५३-२त्यना, गुथाली. रुपा रोगः । द्र० गुम्फशब्दः । ग्रहनेमि-५-१६३ (शे. २७)-24 . *ग्रथ्यते इति ग्रन्थनम् । द्र० अनन्तशब्दः। ग्रन्थि-५-११३०-ग: वांस कोरेगी. ग्रहपति-धु-९७-भूय. पर्वन, परुष । द्र० अंशुशब्दः । * प्रथ्नाति संवत्त इति ग्रन्थिः पुलिङ्गः, “पदि. *महाणां पतिः इति ग्रहपतिः यौगिकत्वात् ग्रहेशः। पठि'(उणा-६०७) इति इः । ग्रहपुष-पु-९५-सूर्य. ग्रन्थिक-.-४२१-- 831, पापणीभूस. द्र० अशुशब्दः । सर्व ग्रन्थिक, चाटेकाशिरस् । ग्रहान् पुष्णातीति ग्रहपुषः, "मूलविभुजादयः" * ग्रन्थिप्रतिकृतिः इति ग्रन्थिक, पिप्पलीमूलम् । ॥५॥१११४४॥ इति कः, आदित्यो हि सुषुम्णाभिर्नाडि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386