________________
कुश
अभिधानव्युत्पत्ति--- कुश- न-११९२- हम, ल.
(फाल)। दर्भ, कुथ, बर्हिष् , पवित्र ।
**कुश्यतीति कुशी फालः, यत् शाश्वत:- "कुशी *की शेते इति कुशः, पुंक्लीबलिङ्गः, "क्व. दर्भ : कुशी फालः” कुत्सित श्यतीति वा, "भाजगोण''चित्" ॥५॥१।१७१॥ इति डः ।
॥२।४।३०॥ इति ङीः । कुशल-न.-८६-ख्याल
कुशीलव-पु-३२९-याण. द्र०कल्याणशब्दः ।
चारण । *कुश्यति पुण्यात्मना सम्बध्यते इति क्रुशलम् , कुत्मित शील वातीति कुशीलवः । "तृपिवपिकुपिकुशि-” (उणा-४६८) इत्यलक, कुशं कुशीलव-५ (दि. 4.)-७०४-४२सने सव. लातीति वा ।
*कुश्यतीति कुशः, कुशनिर्मितत्वाद्वा, लुनाति कुशल--३४३ --निपुण, iशियार.
शत्रूनिति लवः, द्वावग्येकेन वचसा कुशश्च लवश्च कुशीद्र०अभिज्ञशब्दः।
लवी, राजदन्तादित्वात्साधुः । कुशान लातीति कुशलः, ते हि व्युत्पन्नैरादातु। कुशल-पु-१०१२.शि. ८८)-अन्ननी मस२. शक्याः , कुश्यतीति वा, "तृपिवपि-” (उणा-४६८)
अन्नकोष्टक, कुमूल । इत्यलक ।
कुशेशय-.-११६०-४भग. कुशस्थल-न.-९७४- अन्य४.१४,नो.
ट्र०अरविन्दशब्दः । ट्र०कन्यकुब्जशब्दः ।
*कुदो जले शेते इति कुशेशय', "शयवासिवा*कुशानां स्थलमिति कुशस्थलम् ।
सेष्वकालात्" ॥३।२।२५।। इति सप्तम्या । कुशा-स्त्री-१२५२-होरी, सभाम.
कुषाकु-'-११०० (शे. १७०)-अग्नि. द्र०अवक्षेपणीशब्दः ।
द्र०अग्निशब्दः । *कुश्यतीति कुशा ।
कुष्ठ-.-४६६-धागा रोग. कुशाग्रीयमति---३४४-तीय मुद्धिवागा.
श्वित्र, पाण्डुर, (श्वेत)। सूक्ष्मदर्शिन् ।
*कुष्णातीति कुष्ट, "कुषेवा" (उगा-१६४) इति *कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया,
कित् ठः, कुत्सिते तिष्ठतीति वा “गोऽम्बाऽम्ब-"||२३॥ "कुशाग्रादीयः" ॥७२।११६॥ इति ईयः, कुशाग्रीया
३०॥ इति षत्वम् । मतिरस्येतिकुशाग्रीयमतिः।
कुष्ठ-५-११९७-स्था१२ विष. कुशारणि-धु-८५०-वासा ऋषि.
द्र०अङ्कोलसारशब्दः। दुर्वासस् ।
*कुणातीति कुष्ठः, कुष्ठसदृशत्वाद् वा । यदाहकुशारणिग्रहणात् कुशारणिः ।
'कुष्ठ तु कुष्ठ सदृशमुग्रगन्धं भ्रमिपदम्। कुशिक-पु-८९१-टोस.
कुष्ठारि--१०५७-1-48. फाल, कृषक, फल ।
गन्धाश्मन , शुल्वारि, पामारि, गन्धिक, *कुष्णाति भुवमिति कुशिकः, "कुशिकदिक'
गन्धक, सौगन्धिक, शुकपुच्छ । (उणा-४५) इतीके निपात्यते ।
*कुष्ठस्य अरिरिति कुष्ठारिः । कुशिन-५-८४६-वाहमी ऋषि.
ष्माण्डी)-स्त्री-४६- समिक्षा द्र०कविशब्दः ।
[अम्बिका । *कुशाः सन्त्यस्येति कशी ।
कुसीद-पु-८८०-प्याजधयो. कुशी-स्त्री-१०३९-सोदानी ॥२२.
द्र०अर्थप्रयोगशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org