________________
प्रक्रियाकाश:
(कुल्माष ) -- ४१५ - राम द्र० अवन्तिसोमशब्दः ।
कुल्माषाभिषुत- ५ - ४१५-४० श. द्र०अवन्तिसोमशब्दः ।
* कुल्मापैय वादिभिरर्द्ध स्विन्नैरभिपूय परिवास्यत स्मृति कुल्माषाभिषुतः, व्यस्तमपि तेन कुल्मापमभिपुत चेति । शेषच्चात्र
" कुल्माषाभिपुते पुनः । ग्रहाम्बुमधुरा च कुल्मास-५-११७५ - अर्थ पाउड वगेरे.
१९७
ܕ ܕ
,
11
यावक, [कुल्माष शि. १०७ ] ।
* कोलतीति कुल्मासः, अर्धस्विन्नो मापादिः, 'कलिकुलिभ्यां मासक" ( उणा - ५८४) कुर्लन मस्यति परिणमते वा पृषोदरादित्वात् कुल्माषोऽपि । कुल्य ५ ५०२ झवान. द्र० अभिजातशब्दः । *कुलस्यापत्यमिति कुल्यः, "यैयकावसमासे
वा" || ६ |१|१७|| इति । कुल्य-न ५-६२५- लाउड ० अस्थिशब्दः ।
*कुले शरीरे साधु इति कुल्यं, पुक्कीचलिङ्गः । कुल्या स्त्री - १०८० - नही
Jain Education International
० आपगाशब्दः ।
*कोलत जलैः संस्त्यायतीति कुल्या, "कुलेईचवा" ( उणा - ३६२ ) इति किं यः । कुल्या स्त्री- १०८९ - पालीनी आई, नीड.
पान, सारण, ( सारणी), [नीका शे. १९८ ] *कोलति संस्त्यायत्यम्भसा इति कुल्या | कुव-नं.-११६३-३मुह, पोयालु.
उत्पल, कुवलय, कुवेल, कुवल ।
कुत्सित वातीति कुवम्, "क्वचित" (शरी १७१) इति डः ।
कुवल-न. ५. - १९६३ - मुद्र, पोया.
उपल, कुवलय, कुल, कुव ।
ते भृङ्गारावैः इति कुवल क्लबलिङ्ग:., " को " ( उणा - ४६९) इति किला, कौ वदतीति वा ।
कुवलय-न. - ११६३-मुह, पोया. उत्पल, कुवेल, कुवल, कुव ।
कौ वति प्राणितीति कुवलय "कुगुवलि " ( उणा - ३६५ ) इत्ययः कुत्सितो बहिर्वलयः, पत्रवेष्टनमस्येति वा ।
कुश
कुबलाश्व - ५. - ७०१ - धुन्धुमार शग्न.
धुन्धुमार |
कुल कुवलयं तद्वर्णा अश्वा अस्येति
कुवलाश्वः ।
कुवली - स्त्री-पुं-न. - ११३८ - मोडी. द्र० कर्कन्धुशब्दः ।
कौतीति कुवली त्रिलिङ्गः, “कोर्वा" ( उणा४६९) इति किला, कौ भूमौ वदतीति वा । कुबाट ५. - १००७-४भाउ, पारागु ८० अररशब्दः ।
कुत्सितं वद्यतेऽनेनेति कुबाटः । कुवाद - ५ - ३४८ - जरा सोनार.
कुचर. [ कुटिलाशय शि. २२ ] | कुत्सितो वादोऽस्येति कुवादः । कुविन्द - ५ - ९१३ १४२, वस्त्र वगुनार तन्त्रवाय, [तन्तुवाय शि० ७८ ] । कुविन्दतीति कुविन्दः, “निगवादेर्नाम्नि - " ||५|२|६२|| इति शः ।
कुवीणा - स्त्री - २९० (शे ८३ ) - यांडासनी वीएला द्र० कटोलवीणाशब्दः ।
कुवेणी - स्त्री - ९२९ - माछा पडवानो उ२ डियो.
[ मत्स्यबन्धनी ।
*कुत्सिन्तं वेन्तेऽस्यां मत्स्याः इति कुवेणी । कुवेल-न.-११६३–५मुद्र, पोयाशु .
उसल, कुवलय, कुवल, कुव । * वेतीति कुलम् | कुश - ५ - ७०४ - रामने पुत्र,
कुश्यतीति कुशः, कुशनिर्मितत्वाद्वा । कुश - न. - १०६९-धो पाएगी.
द्र० अपशब्दः ।
*कुश्यति भिनत्तीति कुशं कु श्यतीति वा ।
For Private & Personal Use Only
www.jainelibrary.org