________________
१९६
अभिधानव्युत्पत्ति नीड।
*कुलिशमथमङ्कुशमस्याः कुलिशाङ्कुशा। *कोलन्त्योति कुलाया, "कुलिलुलि-" (उणा- कुली-स्त्री-५५४-पत्नीनी मोटी मन. ३७२) इति कायः, कुलमेति वा ।
ज्येष्टश्वश्र। कुलाल---९१६-भार.
*कोलतीति कुली । कुम्भकार, दण्डभृत्, चक्रजीवक ।
'कुलि'-स्त्री-११५७- माय मी. *कोलति संस्त्यायतीति कुलाला, "कुलिपिलि-"
द्र० कण्टकारिकाशब्दः । (उगा-४७६) इति किदाल:, कलानि गृहाणि अलतीति
कुलीन-धु-५०२-सवान. वा, कु मृदं लालयते मृदनाति वा ।
द्र० अभिजातशब्दः । कुलाली-स्त्री-१०६२-आणे सुरभी.
*कुलस्यापत्यं कुलीनः, "कुलादीनः" द्र० कुलत्थिकाशब्दः ।
॥६।१।९६॥ इति । * कुलमलतीति कुलाली ।
कुलीन-धु-१२३४-सीन यो. कुलाह-धु-१२४१-४६ पाना भने नु
_आजानेय । પ્રદેશમાં કાળા વર્ગવાળા ધોડો.
*कुलीनः प्रशस्य कुलोद्भवः, पारसीकादिः । *कुलमाजिहीते इति कुलाहः ।
कुलीनक-५-११७३-१४ी भन. कुलीक-पु.४८५-वान नगरशे४.
तुवरक, निगूढक, खण्डिन् । कुलश्रेष्टिन , [कुलक शि. 38] ।
*की लीयते इति कुलीनकः, “काचक-" *कुलमस्त्यस्येति कुलिकः, कुलं कायतीति कुलिकः, ।
(उगा-३३) इत्यके निपात्यते । इत्यमरः ।
कुलीनस--.-१८७०-यो पा. कुलिक-धु-१३१०-५मा31740 अन्तिवाणी ना.
द्र० अपशब्दः । प्रशस्यं कुलमस्त्यस्येति कुलिकः ।
को लीन श्लिष्ट स्यतीति कुलीनसम् । कुलिङ्ग-पु-१३३१ (शि. 114) यो.
कुलीर-धु-न. १३५२ -४२व्या , तु. द्र० कलविङ्कशब्दः ।
द० कर्कटशब्दः । कुलिङ्कक-पु-१३३१-२५४ो.
* कोलतीति कुलीरः, पुंक्लीलिङ्गः, “घसिवशि-" द्र० कलविङ्कशब्दः ।
(उगा-४१९) इति किदीर:, कुलीनमीरयति वा जनक*कोलनोति कुलिङककः, 'कलिचिरिभ्यामिकक"
भश्यत्वात् । (उगा-६४) इति ।
यत् कौटिल्य:--- 'कुलिर'-पु-१३५२-२यसो.
'कटकसधर्माणो हि राजपुत्रा जनकभक्ष्याः ” इति । द्र० कर्कटशब्दः ।
कुलुक न.-६३२-७भनेो भेस, कुलिश- न.-१८१-८नु 4.
*कोलति संस्त्यायतीति कुलक, "कञ्चुकांशुक-" द्र० अशनिशब्दः ।
(उणा-५७) इत्युके निपात्यते । *कोलति सङ्घीकरोति भयदत्वात् गिरीन् इति
कुलेश्वरी-स्त्री.-२०५ (शे. ५४)-पाव ता. कुलिश:, पुक्लीवलिङ्गः, "कुलिकनि-" (उणा-५३५) इति किशः, कुलिनः कुलपर्वतान् श्यति पक्षच्छेदेन
ट्र. अद्रिजाशब्दः । तनकरोतीति वा, कुत्सित लिशति तक्ष्णोत्यरीनिति वा । कुल्माष-यु-११७५ (शि. 10)-११ पास कुलिशा डकुशा-श्री--२३०-सोपविधापी श्री ચેથી વિદ્યાદેવી.
।कुल्मास, यावक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org