Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
Catalog link: https://jainqq.org/explore/002397/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ • BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, NO. 1444 TITTEIHI 799faatvusa SIR:WILLAMJONES MDCCXLVI-MDCCXCIVI THE YOGAŠASTRA, With the commentary called SVOPAJNAVIVARANA. BY ŠRI HEMACHANDRĀCHĀRYA. EDITED BY CASTRA VICARADA JAINĀCĀKYA CRĪ VIJAYA DHARMA SŪRI. FASCICULUS VI. Calcutta: PRINTED BY BISHNU PADA HAZRA, AT THE SANSKRIT PRESS No. 124-2-1 Manicktolla Streen AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 1, PARK BTREET. 1921. Page #2 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL. No. 1, PARK STREET CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS LUZAC & CO., 46, GREAT RUSSELL STREET, LONDON, W. C. M. PAUL GEUTHNER, 13, RUE JACOB, PARIS, VLE Complete copies of those works marked with an asterisk cannot be supplied.-3091c of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series Asva-vaidyaka, Fasc. 1-5 @ /10/ each Advaitachinta Kaustubha, Fasc. 1-4@/10/ each *Agni Purana (Text), Fasc. 4--14 @ /10/ each Aitereya Aranyaka of the Rig-Veda (Text), 2--4@/10/ each... Aitareya Brahmapa, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-5; Vol. III. Fasc. 1-5, Vol. IV, Fasc. 1-8 @ /10/ each Aitareya Alochanum. Amarkosh, Fasc. 1-2 ⠀⠀⠀⠀⠀ Anu Bhasyam, (Text), Fasc. 2-5 @ /10/ each Anuman Didhiti Prasarini, Fasc. 1--3@/10/Aphorisms of Sandilya (English), Fasc. @1/Aętasāhasrika Prajñāpāramita, Fase. 1. 0 (0 /10/ each Atharvana Upanishadas (Text), Fasc. 2--5 @ /10/ each Atmatattva viveka or Bauddhadhikara, In progress Fasc. 1-3@/10/each Avadana Kalpalata, Sans. and Tibetan Vol. 1, Fasc. 1-13; Vol. II. Fasc. 1-11 @ 1/ each Balam Bhatti, Vol. I, Fasc. 1-2, Vol II, Fasc. 1 @ /10/ each Bauddhastotrasangraha ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ Baudhayana S'rauta Sutra, Fasc. 1-3; Vol. II, Fase 1-5; Vol. III, Fasc. 1-3 @/10/ each ⠀⠀⠀⠀⠀ Bhamati (Text), Fasc. 5--8, @ /10/ each Bhasavritty Fasc. I in progress Bhatta Dipika Vol. I, Fasc. 1-6; Vol. 2, Fasc. 1--2, @/10 each Bodhiearyavatara of Cantideva, Fasc. 1-7 @ /10/ each Brahma Sutras (English), Fasc. 1, @1/Brihaddevatā. Fasc. 1-4 @ /10/ each Brihaddharma Purana Fase 1-6@/10/ each Çatadusan, Fasc. 1-2@/10/ each Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each Gatapatha Brahmana, Vol I, Fasc. 1-7; Vol II, Fasc. I-5; Vol. III, Fasc. 1-7; Vol. V, Fasc. 1-4 @ /10/ each ⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ Caturvarga Chintamani, Vol. II, Fasc. 4-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10; Vol. IV. Fasc. 1-6@/10, each Vol. IV, Fasc. 7, @ 1/4/ each Vol. IV, Fasc. 8-10 @/10/ Clockavartika, (English) Fasc. 1-7 @ 1/4/ each Ditto Ditto Ditto Vol. VI, Fasc. 1-3 @ 1/4/ each Ditto Vol. VII, Fasc. 1-5@/10/ Vol. IX. Fasc. 1-2 Ditto Gatasahasrika Prajñāpāramitā Part, I. Fase. I-.18, Part II, Fase. 1, @ /10/ each... ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ 22 Crauta Sutra of Apastamba (Text), Fasc. 6--17, @/10/ each Grauta Sutra of Çankhayana, Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fasc. 1-4; Vol 4, Fasc. 1 @ /10/ each Çri Bhashyam (Text), Fasc. 1-3 @ /10/ each Cri Cantinatha Charita, Fasc. 1-4 @/10/ each 2226 Rs. 3 1391 24 212 6 205412318 1 BINOT US 3 1 11 35 1 1 7 **** 20 16 1 An. 8 14 14 16 7 14 8 10. 0 0 8 6221 4 14 8 i2 14128 128. 0 Page #3 -------------------------------------------------------------------------- ________________ 380*•***• •**** * *********** BIBLIOTHECA INDICA: A COLLECTION OF ORIENTAL WORKS XXXXX96*X PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES NO. 1444 योगशास्त्रम् । wagforatuefni XX.X90XXXXXXXXX THE YOGAŠASTRA, With the commentary called SVOPAJNAVIVARANA. BY .XX. ŠRĪ HEMACHANDRACHĀRYA. BDITED BY CASTRA VICARADA JAINĀCARYA CRĪ VIJAYA DHARMA SŪRI. XX.XX.X.XX.XX.XX.X26*********** FASCICULUS VI. मा.श्री केलामसागर मृरि ज्ञान मंदिर भी महावीर जेन आराधना केन्द्र, कोवा PRINTED BY BISHNU PADA HAZRA, AT THE SANSKRIT PRESS No. 124-2-1 Manicktolla Street, AND PUBLISHED BY THE ABIATIC SOCIETY OF BENGAL, 1, PARK STREET.. 1921. **** **** ** ********* * * ** * * * ** ** ** **** * Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । . ७८३ जलस्वलनार्थ पालीबन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुध्यादिति भावः। अत्रान्तरलोका:यथा नृणां चक्रवर्ती सुराणां पाकशासनः ।। तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ १॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । . तुलया संमितो मन्ये प्रकर्षः सुखदुःखयोः ॥ २ ॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृतवृष्णया । निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाच्चक्रवर्तिनः ॥ ३ ॥ निवृत्तायां धनेच्छायां पावस्था एव संपदः । .. अङ्गल्या पिहिते कर्णे शब्दातं विजुम्भते ॥ ४ ॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः ।... मल्योः पिधान पिहितं ननु विश्वं चराचरम् ॥ ५ ॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ? । ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥ ६ ॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्ति सुखशालिनः । किंवा विमुक्तः शिरसि शृङ्ग किमपि वर्त्तते ? ॥ ७ ॥ किं रागहेषसंकीणं किंवा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवसौख्यत: ? ॥ ८ ॥ परप्रत्यायनासारैः किंवा शास्त्रसुभाषितैः । मौलिताक्षा विमृशन्तु संतोषास्वादजं सुखम् ॥ ८ ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । Page #6 -------------------------------------------------------------------------- ________________ Ge8 योगशास्ले संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ १० ॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषिसेवापाशुपाल्यवाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निई तिमाप्यते ? ॥ १२ ॥ यत् संतोषवतां सौख्यं णसंस्तरशायिनाम् । क तत् संतोषवन्ध्यानां तूलिका शायिनामपि ॥ १३ ॥ असंतुष्टास्तुणायन्ते धनिनोऽपीशिनां पुरः। ईशिनोऽपि वृणायन्ते संतुष्टानां पुरःस्थिताः ॥ १४ ॥ आयासमात्र नवर्यश्चक्रिशकादिसंपदः । अनायासं च नित्यं च मुखं संतोषसंभवम् ॥ १५॥.. इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं मयोक्तः संतोषः परमसुखसाम्राज्य सुभगः । कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥१६॥२२॥ एवं च-त्यनेन वक्ष्यमाणसंग्रहश्नोक स्थावसरमाहक्षान्त्या क्रोधो मृटुत्वेन मानो मायार्जवेन च । लोभश्चानीहया जेयाः कषाया इति संग्रहः ॥२३॥ . पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ॥ २३ ॥ यद्यपि तुल्ययोगितया कषायेन्द्रि यजयो मोक्षरूपत्वेनोक्ती, तथाप्यनयोः कषायजयः प्रधानम्, तहेतुस्त इन्द्रियजयः, तदेवाह Page #7 -------------------------------------------------------------------------- ________________ ___७६५ चतुर्थः प्रकाशः। विनेन्द्रियजयं नैव कषायाओतुमीश्वरः । हन्यते हैमनं जाह्यं न विना ज्वलितानलम् ॥२४॥ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीपप्रकाशयोरिवास्ति कार्यकारणभावः ; अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजायसदृशाः कषायाः, ज्वलितानलप्रायश्चेन्द्रियजयः। हेमन्ते भवं हैमनम्, हेमन्ताद वा तन्नु च ॥६॥३॥४१॥ इत्यनेनाणि तलोपे वृक्षो च सिद्धम् ॥ २४ ॥ इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां विन्द्रियाणां न कषायजयहेतुत्वं प्रत्युतापायहेतुत्वमेवे त्याहअदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नौयते ॥२५॥ इन्द्रियाख्येव हया अश्वा इन्द्रियहयास्तैश्चलैरेकनानवस्थायिभिः प्रक्कत्या, अदान्तैरजितैः सद्भिरपथगामिभिरुन्मार्गचारिभिराकष्य बलात्कारेण कष्ट्वा जन्तुः प्राणी, नरक एवारण्यं विविधभौतिहेतुत्वाद् नरकारण्यं तस्मिन् सपदि तत्क्षणाद नीयते । यथाऽदान्तो हयोऽपथगामित्वेन स्वमारोहकमरण्ये नयति तथैवाजिते. रिन्द्रियैर्जन्तुर्विविधापायबहुले नरके नीयत इत्यर्थः ॥२५॥ Page #8 -------------------------------------------------------------------------- ________________ योगशास्त्रे कथमजितानीन्द्रियाणि नरकं नयन्तीत्याहइन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते। वीरैः कृष्टष्टकः पूर्व वप्रः कै: कैर्न खण्डाते ? ॥२६॥ . इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषायाभिभूतश्च नरकं यातीति सुप्रसिद्धमेव । ननु यदीन्द्रियजयेऽशक्ती जन्तुः, तर्हीन्द्रियजनितैव बाधास्तु, कोऽवसरः कषायबाधायाः ? इत्याशङ्कामपनतं दृष्टान्तमाह-वीरविक्रान्तः कष्टा इष्टका यस्मात् स कष्टेष्टक: वप्रः प्राकारः पूर्व प्रथमम्, पश्चात् कैः करवीररपि एकैकेष्टकाशकलकर्षणेन न खण्डाते न खण्डशो नौयते । अयमर्थ:-यथा वीरपुरुषपातितच्छिद्रः प्राकार: कर्मकरप्रायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरप्रायैरिन्द्रियैभग्नप्राय इतरपुरुषप्रायः कषायैर्बाध्यते, इन्द्रियानुसारित्वात् कषायाणाम् ॥ २६ ॥ न केवलमनिर्जितैरिन्द्रियैः कषायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि प्रनिर्जितानौन्द्रियाण्यपायकारणान्येवेत्याहकुल वाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥२०॥ शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते। कस्मै ? । कुलघाताय कुलघातो वंशोच्छेदः, Page #9 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । पाताय पातो राज्यादिभ्रंशः, बन्धाय बन्धो नियमनम्, वधाय वधः प्राणनिग्रहः । तत्र कुलघातायेन्द्रियाणि रावणस्येव । तस्य निर्जितेन्द्रियस्य परदारान् रिरंसमानस्य रामलक्ष्मणाभ्यां कुल-चयः कृत इत्युक्तपूर्वम् । पातायेन्द्रियाणि सोदासस्येव । सहि राज्यं पालयन् मांसप्रियतया नानाविधैमीसेरात्मानं प्रीणयनेकदा सूपकारैः संस्कृते मांसे बिडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजने राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावादन्यमांसाप्राप्तौ सुलभस्य कस्यचिडिम्भस्य मांसं परिवेष्य राजा परितोषितः । स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ । तैश्च यथास्थिते कथिते मानुषमांसग्टया सकलन गरे डिम्भमानुषग्रहणाय स्वपुरुषान् नियुक्तवान् । एतच्च ज्ञात्वा पौरजानपदेर्मन्त्रिभित्र भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बङ्घाऽरण्ये विमुक्तः । स च राज्यात्, कुलात् परिवाराच्च पतितोऽरण्ये वापद इव दुःखमनुबभूव । बन्धायेन्द्रियाणि चण्ड प्रद्योत स्येव । वधाय मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्त पूर्वम् । अत्रान्तरश्लोकाः ― इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्बाते | अपि विज्ञातशास्त्रा'र्थाचेष्टन्ते बालका इव ॥ १ ॥ (१) ख घर्थावद्यन्ते । のんの Page #10 -------------------------------------------------------------------------- ________________ ७०८ योगशास्त्रे किमतोऽपि घृणास्थान मिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि भरतोऽप्यस्त्रमक्षिपत् ॥ २ ॥ जयो यद् बाहुबन्तिनि भरते च पराजयः । जितांजितानां तत् सर्वमिन्द्रियाणां विजम्भितम् ॥ ३ ॥ यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नानेन लज्जिताः ॥ ४ ॥ दण्डान्तां चण्डचरितैरिन्द्रियैः पशवो जनाः ।। शान्तमोहाः पूर्व विदो दण्ड्यन्ते यत् तदद्भुतम् ॥ ५ ॥ जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि हो ! तन्वन्ति तपस्विनः ॥ ६ ॥ अखाद्यान्चपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हृषीकवशगा नराः ॥ ७ ॥ वेश्यानां नौचकर्माणि दास्यान्यपि च कुर्वते । कुलशोलोज्झितास्त्यक्तकरुणैः करणेहताः ॥ ८ ॥ परट्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजम्भितम् ॥ ८ ॥ पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्दशात् तेभ्यः करणेभ्यो नमो नमः ॥ १० ॥ विनयं ग्राहयन्त्यन्यान् ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्रं तान् हमन्ति विवेकिनः ॥ ११ ॥ आ विरिञ्चादा च कोटाद ये केचिदिह जन्तवः । विमुच्येकं वीतरागं ते सर्वेऽपौन्द्रियैर्जिताः ॥ १२ ॥ २७ ॥ Page #11 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। OLC एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादौन्द्रियाणां नोकपञ्चकेन दोषानाहवशास्पर्शसुखाखादप्रसारितकरः करौ। .. आलानबन्धनले शमासादयति तत्क्षणात् ॥२८॥ पयस्यगाध विचरन गिलन् गलगतामिषम् । मैनिकस्य करे दौनो मौनः पतति निश्चितम्॥२०॥ निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥३०॥ कनकच्छेदसंकाशशिखालोकविमोहितः । रभसेन पतन् दीप शलभो लभते मृतिम ॥३१॥ हरिणो हारिणौं गौतिमाकर्णयितुमुडुरः । आकर्णाकृष्टचापस्य याति व्याधस्य वैध्यताम्॥३२॥ स्पष्टाः नवरं वशा हस्तिनी, गलो रज्जुबदो लोहकण्ठकः, मौनान् हन्तीति मैनिको धीवरः, कर्ण ताल एव तलश्चपेटस्तेनाघातः, गोतिर्मीतम् ॥ २८ ॥ २८ ॥ ३० ॥ ३१ ॥ ३२ ॥ उपसंहरतिएवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥३३॥ विषय इन्द्रियस्य गोचरः इन्द्रियप्रकरणेऽपि यद विषयस्य Page #12 -------------------------------------------------------------------------- ________________ Coo योगशा विषयद्दारेणैवेन्द्रियाणां दोषजनकत्वमिति पञ्चत्वाय मरणाय । - कथं हि युगपत् दोषदर्शनम्, तद् दर्शनार्थम् । एकैको विषयो गजादोनां यस्तु पुमान् सर्वषु विषयेष्वासक्तस्तं प्रत्याह पञ्चापि विषया: मेविताः पञ्चत्वाय भवन्त्येवेति । यदाह - न भवन्ति ? - -अपि तु पञ्चसु सक्ताः पञ्च विनष्टा यत्त्राग्टहोतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ १ ॥ ३३ ॥ इन्द्रियदोषानभिधाय तज्जयोपदेशमाह - तदिन्द्रियजयं कुर्याद् मन:शुधा महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥३४॥ यस्मादेवंविधानर्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । हिविधानि होन्द्रियाणि, द्रव्येन्द्रियाणि भावेन्द्रियाणि च । तत्र द्रव्येन्द्रियाणि स्पर्शनेन्द्रियायाकारपरिणतानि पुगलद्रव्याणि भावेन्द्रियाणि स्पर्शादिष्वभिलाषोपायरूपाणि तेषां जयो लील्यपरिहारेणावस्थानम् । अत्रान्तरश्लोकाः— अनिर्जितेन्द्रियग्रामो यतो दुःखैः प्रबाध्यतं । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥ १ ॥ न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्त्वा तु प्रवृत्तिरपि तज्जयः ॥ २॥ Page #13 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८.१ अशक्यो विषयोऽस्पष्टुंमिन्द्रियैः स्वसमीपगः । .... रागहेषौ पुनस्तत्र मतिमान् परिवर्जयेत् ॥ ३ ॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् ।। अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाऽजितानि तु। .. तदेतदन्तरं ज्ञात्वा यद् युक्त तत् समाचर ॥ ५ ॥ स्पर्शे मृदी च तूल्यादेरुपलादेश्च कर्कशे। भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ रसे स्वादौ च भक्ष्यादेरितरस्मिवथापि वा। प्रोत्यप्रीती विमुच्योच्चैजिह्वेन्द्रियजयी भव ॥ ७॥ .. घ्राणदेशमनुप्राप्त शुभे गन्धेऽपरत्र वा। ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥ ८॥ मनोत्रं रूपमालोक्य यदिवा तहि लक्षणम् । त्य जन् हर्ष जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ८ ॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेच दुःश्रवे । रतिं जुगुप्सां च जयन् थोत्रेन्द्रियजयो भव ॥ १० ॥ कोऽपि नास्तौह विषयो मनोज इतरोऽपि वा। य इन्द्रियैः नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ॥ ११ ॥ शुभा अप्यशुभायन्ते शुभायन्तेऽशुभा अपि। विषयास्तत् क्व रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ स एव रुच्यो दृष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वं भावानां तत्र तत्त्वेन जातचित् ॥ १३ ॥ १०१. Page #14 -------------------------------------------------------------------------- ________________ ८०२ योगशास्त्रे एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताऽभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याहमनः शुद्धया मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमवृद्धसेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मनः शुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्युपायबलाद नियन्त्रिते मनसि भवति ॥ ३४ ॥ अनियन्त्रितमनो यत्करोति तदाह मनः चपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्त्रयम् ॥३५॥ इह द्विविधं मनः । द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः | भावमनस्तु तदुद्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् अपशङ्कं निर्भयं यथा भवति । Page #15 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८.५ तदपि कुतः निर्गतस्तत्त्वभावनादिनिवारकत्वात् अङ्गुशो यस्माद स तथा। प्रपातयति प्रकर्षेण पातयति संसार एवावर्तप्रधानोगतस्तत्र । जगत्त्रयोमिति। न स कश्चिद जन्तुजंगचयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्त्तगर्ते न पात्यते। जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ते पातनाद जगत्रयौं पातयतीति उपचारादुक्तम् ॥ ३५ ॥ पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्ती गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यव कुत्रचित् ॥ ३६ ॥ तप्यमानान् कुर्वाणान् किं तत्तपः। तथा मुक्ती मोक्ष गन्तुकामान् गन्तुमध्यवसितान् शरीरिणी जन्तुन् । तरलमेकनाऽनवस्थायि चेतो भावमनः कर्तृ क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ। किंवद वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षिताद् देशात् अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६॥ पुनरनियन्त्रितस्य मनसो दोषमाहअनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुर्गामं स पङ्गुरिव हस्यते ॥ ३७॥ न निरुडं चापल्यात् . च्यावितं मनी येन सोऽनिरुतमनस्कः सन् योगश्रद्धां अहं योगीत्यभिमानं यो दधाति धारयति स हस्यते विवे किभिः । क इव कथम्भूतः पङ्गुरिव पद्भ्यां पादाभ्यां नामान्तरं Page #16 -------------------------------------------------------------------------- ________________ योगशास्त्रे जिगमिषुः । पादप्रचाररूपों हि मनोरोधस्तदभावे कथं पडुग्रामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥ न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरार्डेन प्रतिपादयितुं पूर्वार्डेन काक्का मनोरोधमुपदिशति ८०४ मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥ मनमो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते श्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यति प्रबलानि समन्ततः सामस्त्येन । मनोरोधायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति अनिरुद्धमनस्कस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥ तदेतन्निश्चित्य मनोनियन्त्रणाय यत्नः कार्य इत्येतदाह मनः कपिरयं विश्व परिभ्रमणलम्पटः । नियन्त्रणौयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३६॥ मनो भावमन एवं कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्ध: कपित्वरूपेण साधर्म्यमाह – विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयग्रहरूपं मनवस्थानं तत्र लम्पटो लोलुपस्वदेवंविधो मनः कपिर्नियन्त्रणीयो निरोद्धव्यः । चापलं परित्याज्योचिते विषये परिस्थाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । Page #17 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । .८०५ किं कुर्वद्भिः मुक्ति मोक्षमिच्छन्तीत्येवंशीलास्तरात्मनः स्वस्य । मनचापलनिरोधस्य साध्या हि मुक्तिरिति ॥ ३८ ॥ इदानीमिन्द्रियजयहेतुं मनःशुद्धिं प्रस्तौति दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समानाता मनीषिभिः ॥४०॥ एकैव सा यमनियमादिरहितापि मन:शुद्धिः दीपिकेव दीपिका, किंविशिष्टा ?, अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, मुमुक्षी इति शेषः, समानाता. पारम्पर्येण कथिता, कैः, मनीषिभिः पूर्वाचार्यैः, यदाह ज्ञान ध्याने दाने माने मोने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्म नि समग्रम् ॥१॥४०॥ मन:शुद्धेरन्वयव्यतिरेकाभ्यां गुणान्तरदर्शनेनोपदेशमाहसत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गणाः । सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ॥४१॥ यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमामा अपि सन्ति भवन्ति । तत्फलसद्भावाद् गुणाः क्षान्त्यादयः; सन्तो विद्यमाना अपि गुणा असत्यां मनसः शुद्धो नो सन्ति न सन्त्येव, तत्फलाभावात्। ततः कारणादन्वयव्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिभिः ॥४१॥...: Page #18 -------------------------------------------------------------------------- ________________ ८० योगशास्त्र : ये तु प्रास्तामषा मन:शुद्धिः, तपोबलेनैव मुक्ति वयं साधयिष्यामः, इति प्रतिपद्यन्ते. तान् प्रत्याह मनःशुद्धिमबिधाणा ये तपस्यन्ति मुक्तये । त्यता नावं भुजाभ्यां ते तितौर्षन्ति महार्णवम् ॥४२॥ मनःशुद्धिमविधाणा अधारयन्तो ये मुक्तये मुक्ति निमित्तं तपस्यन्ति तपःक्लेशमनुभवन्ति, त दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः, तथा मन:शहिमन्तरेण तपसा मुक्तिर्दुष्पापा ॥४२॥ - ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्ती मन:शुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान् प्रत्याह तपखिनो मनःशुद्धिविनाभूतस्य सर्वथा। . ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पण: ॥४३॥ तपस्विनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किं विशिष्टस्य ? । सर्वथा मन:शुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मन:शुद्धिरहितानामपि तपोध्यानबलेन नवमवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् । मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा। यथा दर्पणो रूपनिरूपणकारणमपि चतुर्विकलस्य मुधा, तथा ध्यानमपौति भावः ॥४३॥. . Page #19 -------------------------------------------------------------------------- ________________ ८०१ चतुर्थः प्रकाशः । अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । .. रागद्देषौ पुनस्तत्र मतिमान् परिवर्जयेत् ॥ ३ ॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाऽजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥ ५ ॥ स्पर्श मृदौ च तूल्यादेरुपलादेश्च कर्कशे । .. भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ रसे स्वादौ च भक्ष्यादेरितरस्मिवथापि वा। प्रोत्यप्रोती विमुच्योच्चैजिह्वेन्द्रियजयी भव ॥ ७ ॥ . घ्राणदेशमनुप्राप्त शुभे गन्धेऽपरत्र वा। ज्ञात्वा वस्तु परीणाम घ्राणन्द्रियजयं कुरु ॥ ८ ॥ मनोजं रूपमालोक्य यदिवा तहि लक्षणम् । त्य जन् हर्ष जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ८ ॥ खरे श्रव्ये च वीणादेः खरोष्ट्रादेश्च दुःश्रवे । रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव ॥ १० ॥ कोऽपि नास्तीह विषयो मनोज इतरोऽपि वा। य इन्द्रियैः नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ॥ ११ ॥ शुभा अप्यशभायन्ते शुभायन्तेऽशभा अपि। विषयास्तत क रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ स एव रुच्यो हेण्यो वा विषयो यदि हेतुतः । । शुभाशुभत्वं भावानां तत्र तत्त्वेन जातुचित् ॥ १३ ॥ १०१ Page #20 -------------------------------------------------------------------------- ________________ ८०२ योगशास्त्रे एवं विमृश्य विषयेषु शुभाशुभत्व पाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं द्वेषं तथेन्द्रियजयाय कृताऽभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याहमन:शुधा मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमव्लड सेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्दसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मन:शुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्युपायबलाद नियन्त्रिते मनसि भवति ॥ ३४ ॥ अनियन्त्रितमनो यत्करोति तदाह मनः चपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्त्रयीम् ॥३५॥ इह द्विविधं मनः । द्रव्यमनो भावमनश्च । तव द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्द्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् अपशङ्कं निर्भयं यथा भवति । Page #21 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता। तपःश्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥ तत् तस्मात् अवश्यं निश्चयेन मन:शुद्धिः कर्त्तव्या। सिहं मोक्षमभिलषता। आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः । कायो दण्डयत एभिरिति कायदण्डनास्तैः, कैः ?, तप:श्रुतयमप्राय:- तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते। अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः ? लेश्याविशुद्या मनसो निर्मलत्वम् । काः . पुनलेश्याः ? कृष्णनौलकापोततेजःपद्मशुक्लवर्णद्रव्यसाचिव्यादामनस्तदनुरूप: परिणामः, यदाह - कृष्णादिद्रव्यसाचिव्यात् परिणाको य प्रात्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥ १ ॥ तत्र कृष्णवर्णपुगलसबिधान य आत्मनोऽशुद्धतमः परिणाम: मा · कृष्णलेश्या। नौलद्रव्यमबिधाने य प्रात्मनोऽशुद्धतरः परिणामः सा नौललेश्या। कापोतवर्णद्र व्यसानिध्यात्तदनुरूपोऽशुद्ध प्रात्मपरिणाम: कापोतलेश्या । . तेजोवर्णट्रव्यसानिध्यात्तदनुरूप: शुद्ध प्रात्मपरिणामस्तेजीलेश्या । पद्मवर्णद्रव्यसानिध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पालेश्या । शक्लवर्णद्रव्यसान्निध्याच्छुद्धतम प्रामपरिणामः.... एकलेश्या । Page #22 -------------------------------------------------------------------------- ________________ योगशास्त्रे कृष्णादिद्रव्याणि च सकलकर्मप्रततिनिःस्यन्दभूतानि, तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः। यदाह ताः कृष्णनीलकापोततेजसौपद्मशक्लनामान: । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्राः ॥ २ ॥ एताश्चाऽशुद्धतमाऽशुद्धतराऽशुद्धशुद्धशुद्धतरशुद्धतमात्मपरिणामरूपा जम्वफलखादकदृष्टान्ताद ग्रामघातकदृष्टान्ताचावसेयाः । आगमगाथायात्र'जह जम्बुतरुवरेगो सुपक्कफलभरियनमियसालग्गो । दिह्रो छहि पुरिमेहिं ते बिंती जंबु भक्खेमो॥ १ ॥ किह पुण ते बितेगो पारुहमाणाण जोपसंदेहो। ता विंदिऊण मूले पाडेउं ताहि भक्खेमो ॥ २ ॥ बीयाह एद्दहेणं किं छिन्त्रेण तरुण उ प्रम्हति ।। साहा महल छिंदह तइयो बेई पसाहाभो ॥ ३ ॥ गुच्छे चउत्थउ पुण पंचमी बेइ गेण्हह फलाई। . छठ्ठो बेई पडिया एइच्चिय खायह य घेत्तुं ॥ ४ ॥ (१) यथा जम्बू तरुवरएकः सुपरफलभरितनमितमालापः । दृष्टः षद्भिः पुरुषैस्ने वते जम्बू नि भक्षयामः ॥ १ ॥ कथं पुनस्ते ब्रवन्ति एक । आह) आरोहतां जीवमन्देहः । ततश्वित्त्वा मूलतः पातयित्वा तानि भक्षयामः ॥ २ ॥ हितीय ग्राह एतावता किं लिनेन तरुणा तु अमाकमिति।। शाखा महतीश्चिन्त हतीयो ब्रवीति प्रशाखाः॥३॥ गुच्छांचतुर्थकः पुनः पंचमो ब्रवीति ग्टहणीत फलानि । षष्ठस्तु ब्रवीति पतितान्येवैतानि खादत ग्टहीत्वा ॥४॥ Page #23 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । 'दितस्मोवणयो जो बेइ तरुं तु छिंद मूलाओ । सो वह किण्हाए साल महल्लाओ नौलाए ॥ ५ ॥ हवइ पसाहा काऊ गुच्छे तेऊ फलाणि पम्हाए । पडियाणि सुक्कलेसा अहवा अन्नं उआहरणं ॥ ६ ॥ चोरा गामवहथ्थं विणिग्गया एगु बेद्र धाएह । जं पेच्छह तं सव्वं दुपयं चउप्पयं वावि ॥ ७ ॥ बीओ माणुस पुरिसे य तइओ साउहे चउथ्यो अ । पंचमत्र जुज्यंते छट्ठो उण तथ्यिमं भगाइ ॥ ८ ॥ एक्कं ता हरह धणं बोअं मारेह मा कुणह एयं । केवल हरह धणं ता उवसंहारो इमो तेसिं ॥ ८ ॥ सव्वे मारहत्ति वह सो किण्हलेस परिणामो । एवं कमेण मेसा जा चरमो सुक्कलेसाए ॥ १० ॥ ८०८ (१) दृष्टान्तस्योपनयो योऽब्रवीत् तरु तु किन्न मूलतः । स वर्त्ततं कृष्णायां शाखा महतोनलायाम् ॥ ५ ॥ भवति प्रशाखाः ( छिन्तेति ) कापोती गुच्छांस्तैजसी फलानि पद्मा | पतितानि शुक्ललेश्या अथवा ऽन्यदुदाहरणम् ॥ ६ ॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत | यं प्रेक्षध्वं तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ द्वितीयो मनुष्यान् पुरुषान् तृतीयः सायुधां चतुर्थस्तु | पंचमस्तु युध्यतः षण्ठः पुनस्तत्रेदं भणति ॥ ८ ॥ एकं तावदु चरत धनं द्वितीयं मारयथ मा काटैतत् । केवलं हरत धनं तत् तदुपसंहारस्वयं तेषाम् ॥ ८ ॥ सन् मारयतेति वर्त्तते स कृष्ण वेश्यापरिणामः | एवं क्रमेण शेषा यावञ्चरमः शुक्ललेश्यायाम् ॥ १० ॥ १०२ Page #24 -------------------------------------------------------------------------- ________________ ८१० - योगशास्त्र एतावाद्यास्तिस्रोऽप्रशस्ताः, उत्तराः प्रशस्ताः। एताश्च मनुष्याणां परिवर्त्तमाना भवन्ति। ततश्च यदा उत्तरास्तिस्र प्रात्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिष्वात्मा प्रयाति । तत्र कृष्णनीलकापोतलेश्यापरिणतो नरकेषु तियंत चोत्पद्यते । पौतपद्मशक्ल लेश्यापरिणतस्तु मनुष्थेषु देवेषु चोत्पद्यते । यदाहुभगवन्तः 'जल्लेमे मरइ तल्लेसेसु उववज्जइ । लौकिकास्त्वाहुः अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणामिति । अत्र यदि मतिश्चेतनामात्र तदा या मतिः सा गतिरिति कि केन संगतम् ?। अथाशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तीदमेव पारमष वचनं साध्वित्यलंप्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्ध लेश्यापरिग्रहेण च मनसः शुद्विरुक्ता ॥ ४४ ॥ इदानीं मनःशुद्धिनिमित्तमौषत्करमुपायान्तरमुपदिशतिमनःशुबैध च कर्तव्यो रागद्वेषविनिर्जयः। कालुष्यं येन हित्वात्मा वखरूपेऽवतिष्ठते॥४५॥ . मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो गगद्देषयोः, प्रोत्यप्रोत्यात्म कयोर्विनिर्जयो निरोधः, उदितयोविफलौकरणेन अनुदितयोश्चानुत्पादनेन। तथा सति किं स्यात् ? कालुष्यम . (१) यळेश्यो नियते तास लेश्यासु उत्पद्यते। Page #25 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । शद्दत्वं हित्वा आत्मा भावमनोरूपः खकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ॥ ४५ ॥ अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह - ८११ आत्मायत्तमपि खान्तं कुर्वतामव योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मायत्तमपि आत्मनि निमग्नमपि स्वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्त द्दिष्टं मूढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथा रक्ष्यमाणमपि खान्तं समादाय मनाग् मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥ रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्र तन्त्रप्रायः स्वान्तं भावमनः, समादाय पुरस्कृत्य मनाग् मिषं स्वल्पं छलं प्रमादरूपं, छलयन्ति - श्रात्मवशं कुर्वन्ति । क एते ? रागादयः क इव ? पिशाचा द्रव | मुहुर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिक्कतरक्षमपि साधकं वलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥४७॥ Page #26 -------------------------------------------------------------------------- ________________ ८१२ योगशास्त्रे तथा रागादितिमिरध्वस्त ज्ञानेन मनसा जनः । अधेनान्ध वाकृष्टः पात्यते नरकावटे ॥ ४८॥ रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमणोविप्लव: तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन तथाविधेन मनसा आकष्टो जनो नरकावटे नरक कूप पात्यते। केन क इव ? अन्धेनान्ध इव। रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात्। ततो यथाऽन्धेनान्धः समाक्ष्याऽवटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । . . अत्रान्तरश्लोकाः द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहुषं मनीषिणः ॥ १ ॥ । उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोक हानां मूलकन्दौ प्रकीर्तितौ ॥ २ ॥ कः सुखे विस्मयस्मेरो दुःखे कः कपणो भवेत् ? । मोक्षं को नाप्नया रागद्देषौ स्यातां न चेदिह ॥ ३ ॥ रागण ह्यविनाभावी हेषो देषेण चेतरः । तयोरेक तरत्यागे परित्यक्तावुभावपि ॥ ४ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारकाः । मिथ्याभिमानप्रमुखा हेषस्य तु परिच्छदः ॥ ५ ॥ Page #27 -------------------------------------------------------------------------- ________________ ८१२ चतुर्थः प्रकाशः। तयोर्मोहः पिता बीजं नायक: परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोषपितामहः ॥ ६ ॥ एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७ ॥ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरतेस्त तादात्म्येनावभासते ॥ ८॥ . अराजकमहो ! विश्वं यदेभिः पश्यतोहरैः । . यिते ज्ञानसर्वस्खं स्वरूपमपि जन्मिनाम् ॥ ८ ॥ ये जन्तवो निगोदेषु येऽपि चासनमुक्तयः । सर्वत्रास्पृष्ट करुणा पतत्येषां पताकिनी ॥ १० ॥ मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा। येनोभय समायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षाक्षमाहताम् । जगडाहकरं यन शान्तं दोषप्रदीपनम् ॥ १२ ॥ व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः । लोकहयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वत्मातिसंकटमहो ! योगिभि: समुपाश्रितम् । रागद्वेषौ व्याघ्रसिंही पार्श्वतो यस्य तिष्ठतः ॥१४॥४८॥ अथ रागद्देषजयोपायमुपदिशति अस्ततन्तैरतः पुंभिनिर्वाणपदकाक्षिभिः ।। विधातव्यः समत्वेन रागहेषहिषज्जयः ॥ ४६॥ . यत एवंविधौ रागद्देषी, प्रतः कारणादस्ततन्ट्रनिरस्तप्रमादैः Page #28 -------------------------------------------------------------------------- ________________ ६१४ योगशास्त्रे पुभिः पुरुषधर्मोपेतैर्योगिभिः किंविशिष्टै निर्वाण पदकाझिभिः निर्वान्ति रागद्देषोपतप्ता: शौतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काणशीला निर्वाणपदकाङ्गिणः, ते. विधातव्यो विधेयो रागद्देषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः केनोपायेनेत्याह समत्वेन, रागहेतुषु देषहेतुषु च माध्यस्थ्ये नौदासौन्येनेति यावत् ॥ ४८ ॥ यथा साम्यं रागद्देषजयोपायस्तथाऽऽहअमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्देषमलक्षयः ॥ ५० ॥ __ साम्यमेवातिशीतीभावजनकत्वाद् वारि। तत्र किं विशिष्टे, अमन्दस्तोत्रो य आनन्द आह्वादस्तस्य जनने मज्जतां तन्मध्यमवगाहमानानां सहसा अकस्मात् केषां पुंसां रागहेषाव मलस्तस्य भयः। प्रसिद्धमेतद् यथा वारिणि मज्जतां मलक्षयो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्देषक्षयो भवति ॥ ५० ॥ - न पर रागद्देषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपौत्याह प्रणिहन्ति क्षणार्धन साम्यमालम्बा कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥५१॥ प्रणिहन्ति निहन्ति क्षणार्धनान्तर्मुहतेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किञ्चित् कर्म न हन्याद नापनयेद नरः पुमान् तीव्रतपसा तोत्रेण शरौरमनसोः Page #29 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ८१५ संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन जन्मकोटिभिबहुभिरपि जन्मभिः ॥ ५१॥ कथमन्तर्मुहर्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह-.... कर्म जौवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ॥५२॥ सामायिकमेव समत्वमेव शलाका वंशादिमयो तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः। किं विभिन्नीकुरुते ? । कर्म जीवं च संश्लिष्टं संपृक्तम्, यथा श्लेषद्रव्यसंपृक्तानां पानादीनां शलाकया पृथग्भावः क्रियते तथा जीवकर्मगोरपि तादात्म्येन संबडयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुङ्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम्, आत्मनस्तु पृथग्भूतानि . कर्माणि क्षीणानि इत्युच्यन्ते । ननु वामात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतोत्याह - परिजातात्मनिश्चयः परिजातः पुन: पुन: संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा। अयमर्थ:-आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः पुनः वसंवेदनेनात्मनिश्चयं दृढं करोति यथामरूपाद भिवरूपाणि अात्मरूपावारकाणि च कर्माणि परमसामायिकबलेन निर्जरयति ॥५२॥ न केवलमात्मनिश्चयबलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याह रागादिध्वान्तविध्वंसे कृते सामायिकांशुना। खस्मिन् वरूपं पश्यन्ति योगिनः परमात्मनः ॥५३॥ Page #30 -------------------------------------------------------------------------- ________________ ८१६ . योगशास्त्रे रागादय एव . खरूपतिरोधायकत्वाद् ध्वान्तं तस्य विध्वंसस्तस्मिन् क्वते। केन ?। सामायिकमेवांशरादित्यस्तेन । तत: किं स्यात् ?। स्वस्मिन्त्रात्मनि परमात्मन: स्वरूपं योगिनः पश्यन्ति। सर्वेऽपि ह्यात्मानस्तत्त्वत: परमात्मान एव, केवल. ज्ञानस्य येन तेनांशेन सर्वत्र भावात्, यत् पारमर्षम्—'सव्व जीवाणं पि अ णं अक्सरमाणं तभागो निच्चग्याडिपो चेव । केवलं रागद्देषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशमप्रकाशनन तु रागादितिमिरेऽपगते पात्मन्येव परमात्मस्वरूपमाभिव्यक्तं भवति ॥ ५३॥ इदानी साम्यप्रभावं व्यनक्तिस्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् । । अपि स्वार्थकृते साम्यभाज: साधोः प्रभावतः ॥५४॥ : अपि स्वार्थक्वते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद नित्यवैरिणोऽप्यहिनकुलादयः नियन्ति परस्परं मैचों कुर्वन्ति । अयमर्थः-ईदृश: साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्ववैरिषु पर्यवस्थति, यत् स्तुवन्ति विद्वांसःदेवाकष्य करेण केशरिपदं दन्तौ कपोलस्थलों कण्ड्यत्यहिरेष बचपुरतो मार्ग निरुध्य स्थितः । व्याघ्रव्यात्तविशालवक्तकुहरं जिघ्रत्यजस्रं मृगो . यौवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥ १ ॥ (१) सर्वजीवानामप्यक्षरस्थानन्तभागो नित्योद्घाटित एव । Page #31 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८१७ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा---तत्सन्निधौ वैरत्याग इति। अत्रान्तरश्लोका:---- चेतनाचेतनैर्भावरिष्टानिष्टतया स्थितैः । । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥ १ ॥ . गोशीर्षचन्दनालेपे वासोच्छेदे च वाहयोः । अभिन्ना चित्तहत्तिश्चेत् तदा साम्यमनुत्तरम् ॥ २ ॥ अभिष्टोतरि च प्रोते रोषान्धे चापि शप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते ॥ ३ ॥ न हूयते तप्यते न दीयते वा न किञ्चन । अहो ! अमूल्यकोतीयं साम्यमात्रेण निर्वतिः ॥ ४ ॥ प्रयत्न कष्टः क्लिष्टैश्च रागाद्यैः किमुपासितैः । । प्रयत्नलम्यं हृद्यं च श्रय साम्यं सुखावहम् ॥ ५ ॥ ... परोक्षार्थप्रतिक्षेपात् स्वर्गमोक्षावपङ्गताम् । साम्यशर्म स्वसंवेद्यां नास्तिकोऽपि न निगुते ॥ ६ ॥ कविप्रलापरूढेऽस्मिन्नमते किं विमुह्यसि ?। स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७॥ . खाद्यलेह्यभूष्यपयरसेभ्यी विमुखा अपि । पिबन्ति यतयः खैरं साम्यामृतरसं मुहुः ॥ ८ ॥ . कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च। यस्याप्रीत्यै नवा नो वा प्रीत्यै स समतापतिः ॥८॥ न गूढं किञ्चनाचार्य मुष्टिः काचिद् न चापरा। .. बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥ Page #32 -------------------------------------------------------------------------- ________________ योगशास्त्रे अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् | यद् घ्नन्ति माम्यशस्त्रेण रागादीनां कुलानि ते ॥ ११ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः क्षणेनापि पदमियति शाश्वतम् ॥ १२ ॥ यस्मिन् सति सफलतामसत्यऽफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महौजसे ॥ १३ ॥ विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां ब्रुवे । इहामुत्र खपरयोर्नान्यत् साम्यात् सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि नृत्यावुपस्थिते । नैतत्कालोचितं किञ्चित् साम्यादौपयिकं परम् ॥ १५ ॥ रागदेषादिशत्रुप्रतिइतिनिपुणां साम्यसाम्राज्यलक्ष्मीं भुक्त्वा भुक्त्वा निरन्ताः शुभगतिपदवौं लेभिरे प्राणभाजः । तेनैतदु मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं साम्ये निस्सीम सौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥ ८१८ प्रीताः स्मः, नन्ववगतमेतत् सर्वदोषनिवारणकारणं समत्वम्, यदि तु साम्यं प्रत्यभ्युपायः कश्चन स्यात् । तदुपायेऽप्युपायान्तरमीषत्रं स्यात्, तदा निराकाङ्गाः प्रमोदामहे, इत्यतेद् मनसि कृत्वा श्लोकद्दयमाह - - साम्यं स्याद् निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ ५५ ॥ Page #33 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८१८ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं हादशौं बोधिभावनाम् ॥५६॥ साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः १। उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम, निर्ममत्वं रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषहयनिवारणाय साम्ये चिकौर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतनिर्ममत्वं होनबलानां देषादीनां विनाशायेति। अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी। प्रकता भावना नामतः कथयतिअनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६ ॥ तदाथा। तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमां भावनां दर्शयति यत्यातस्तन्न मध्याह्ने यन्मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५८ ॥ Page #34 -------------------------------------------------------------------------- ________________ २० योगशास्त्रे नोकत्रयं स्पष्टम्, नवरं शरीरमित्यादिश्लोके पूर्वाः यदिति शेषः ; उत्तरार्दै तदिति शेषः ॥ प्रत्रान्तरलोकाःस्वतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः । कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥ १ ॥ वचसारेषु देहेषु यद्यास्कन्दत्य नित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ? ॥ २ ॥ असारेषु शरीरषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चच्चापुंसि करोतु सः ॥ ३ ॥ न मन्त्रतन्त्रभैषज्य करणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ४ ॥ प्रवईमानं पुरुषं प्रथमं असते जरा। ततः कृतान्तस्त्वरते धिगहो ! जन्म देहिनाम् ॥ ५ ॥ यद्यात्मानं विजानीयात् कृतान्तवशवर्तिनम् । को पासमपि रौयात् पापकर्मसु का कथा ? ॥ ६ ॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुहुदाः । यथा, तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७ ॥ श्राव्यं नि:स्वं नृपं रक्षं जं मूर्ख सज्जनं खलम् । भविशेषेण संहतुं समवर्ती प्रवर्तते ॥ ८॥ न गुणेष्वस्य दाक्षिण्यं देषो दोषेषु चास्ति न । 6. दवाग्निवदरण्यानि विलुम्पत्यन्तको जनम् ॥ ८ ॥ Page #35 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ५२१ इदं तु मा स्म शशिष्ठाः कुशास्त्रैरपि मोहितः। कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ १० ॥ ये मेरुदण्डसात् कतुं पृथ्वी वा छत्रसात् क्षमाः । तेऽपि नातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥ ११ ॥ पा कोटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥ १२ ॥ पूर्वेषां चेत् क्वचित् कश्चिज्जीवन् दृश्येत तद् वयम् । . मनोरथातौतमपि प्रतीमः कालवञ्चनम् ॥ १३ ॥ पनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनौभिर्ये काम्यन्ते कामलीलया। निकामकृतथत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥ उपमानपदं किं स्यात् फेनबुहुदविद्युताम् । धनस्य नभ्यतोऽवश्यं पश्यतामपि तहताम् ? ॥ १७ ॥ समागमाः सापगमाः सुहृनिबन्धुभिर्निः । .. स्वस्य वाऽन्यस्य वा नाश विकृतेऽपक्वतेऽपि वा ॥ १८ ॥ ध्यायनित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १८ ॥ एतच्छरीरधनयोवनबान्धवादि तावद न केवलमनित्यमिहासुभाजाम । Page #36 -------------------------------------------------------------------------- ________________ ८२२ योगशास्त्रे विश्वं सचेतनमचेतनमप्यशेष मुत्पत्तिधर्मकमनित्य मुशन्ति सन्तः ॥२०॥५७॥५८॥५६॥ अनित्यताभावनामुपसंहरनुपदर्शयति - इत्यनित्यं जगहत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत्॥६॥ इति पूर्वोक्तप्रकारेण जगवृत्तं जगत्स्वरूपनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् । किमर्थम् ? निर्ममत्वाय-अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम्। किं विशिष्टाय ?। तृष्णाकृष्णाहिमन्त्राय-तृष्णा रागः सैव कृष्णाहिस्तस्था मन्त्राय मन्त्र स्वरूपाय। अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोभित्रलिङ्गत्वम् । अनित्यता ॥ ६ ॥ - अथाशरणभावनामुपदिशति -- इन्द्रोपन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ? ॥६१॥ इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीनां, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले भरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति ; अहो इति विस्मये, तत् तस्मादन्तकात मृत्यभये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ?–कोऽपि नास्तीत्यर्थः ॥ ६१॥ Page #37 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८२३ तथापितुर्मातुः खसुर्धातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ ६२ ॥ पित्रादौनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्य मसद्मनि यमालये नीयते । एतच्च लोकप्रसिद्यपेक्षम्, न पुनर्यमसद्मनि कश्चिद् नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तहत्युचितैः कर्मभिस्तत्र तत्र नीयत इति परमार्थः ॥ ६२ ॥ तथाशोचन्ति खजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः ॥६३॥ शोचन्ति शोकविषयतां नयन्ति स्वजनान् बन्धून्, अन्तमवसानं नीयमानान् खकर्मभिर्भवान्तरवेदनीयैर्मूढबुद्धय इत्युत्तरेण योगः । आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति। संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम्, संनिहितश्चात्मा, तस्य शोचनीयतां मुक्का व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥ ६३ ॥ अशरणभावनामुपसंहरतिसंसारे दुःखदावाग्निज्वलज्जालाकरालिते। वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥६४॥ संसार शरणं देहिनो नास्ति । कस्येव कुत्र ?। वने Page #38 -------------------------------------------------------------------------- ________________ २४ . योगशास्त्र मृगार्भकस्येव । किंविशिष्टे संसारे ? । दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे। वने किं. विशिष्टे ?। दुःखो दुःखहेतुर्यो दावाग्निस्तस्य ज्वलन्यो या ज्वालास्ताभिः करालिते। अर्भकग्रहण मतिमोग्धाख्यापनार्थम् । अशरणभावना। अत्रान्तरलोकाःअष्टाङ्गनायुर्वेदेन जीवातुभिरथागदैः । मृत्युंजयादिभिमन्वैस्त्राणं नवास्ति मृत्युतः ॥ १ ॥ खङ्गपञ्जरमध्यस्थश्चतुरङ्ग चमूवृतः । रजावत् कष्यते राजा हठन यमकिशनैः ॥ २ ॥ जलमध्यस्थितस्तम्भमूईपञ्जरमध्यगम् । राजः प्रिय सुतं मृत्युश्चकर्षान्यस्य का कथा ? ॥ ३ ॥ षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । ढणवत् त्राणरहितान्यदहज्ज्वलनप्रभः ॥ ४ ॥ आस्कन्ध स्कन्दकाचार्य मुनिपञ्चशती प्रतः। न कश्चिदभवत् त्राता पालकादन्तकादिव ॥ ५ ॥ यथा मृत्युप्रतीकारं पशवो नैव जानते। ‘विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ॥ ६ ॥ येऽसिमानोपकरणा: कुर्वते मामकण्टकाम् । यमभूभङ्गभोतास्तेऽप्यास्ये निदधतेऽङ्गुलीः ॥ ७ ॥ नेहादाश्लिष्य शक्रणा सनेऽध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८॥ Page #39 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ८२५ मुनीनामप्यपापानामसिधारोपमैत्रतः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ८ ॥ अशरण्यमहो ! विश्खमराजकमनायकम् । यदेतदप्रतीकारं अस्यते यमरक्षसा ॥ १० ॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ ११ ॥ एवं विश्वमनाकुल: कवलयन्नाब्रह्म कोटावधि श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभौमो यमः। नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलभूष्णुता मालम्बेत शरण्यवर्जितमिदं हा! हा! जगत् ताम्यति ॥१२॥ अशरणभावना ॥ ६४ ॥ अथ संसारभावनां श्लोकत्रयेणाहश्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाव्ये नटवत् संसारी हन्त ! चेष्टते ॥ ६५ ॥ : संसारो नानायोनिषु सच्चरणं स एव नाट्यं नटकर्म तत्र : नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करोतीति । हन्तेत्यामन्त्रणे। केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कमिर्भवति । यथेष्टं च विध्यनुवादी, तेन खपचः श्रोत्रियः, पत्तिः स्वामी, कमिब्रह्मा, इत्यपि दृष्टव्यम् । यथा हि नाव्ये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः १०४ Page #40 -------------------------------------------------------------------------- ________________ २२६ योगशास्त्रे प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥ ६५ ॥ तथान याति कतमां योनि कतमां वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ६६ ॥ योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमां वा योनिं न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः, संसारी जन्तुः। कुतो हेतोरित्याह-कर्मसम्बन्धात् ; अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोपयोगहेतो. गुहमेधी एका कुटौं प्रविशति, उपयोगाभावे तां मुञ्चति ; उपयोगान्तराच्च कुव्यन्तरमादत्ते, परिहरति च ; एवं नियतकर्मोपभोगहेतोरेका योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तरं तूपादत्ते पुनश्च परिहरति, न पुननियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥ ६६ ॥ तथासमस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिमिः ॥ ६७ ॥ . ... इहाकाशं विविध-लोकाकाशमलोकाकाशं च । यत्र धर्माधर्मजीवपुहलानां सम्भवोऽस्ति तल्लोकाकाशम्, इतरत्त्वलोकाकाशम्, यदाह ; Page #41 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। धर्मादीनां वृत्ति व्याणां यत्र भवति तत् क्षेत्रम् । तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ॥ १ ॥ ततः समग्रेऽपि लोकाकाशे चतुर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत् शरीरिभिरुत्पद्यमानविपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किंविशिष्टः शरीरिभिः ? सूक्ष्मबादरप्रत्येकसाधारणै केन्द्रियभेदतो वित्रिचतुपञ्चेन्द्रियभेदतश्च यथायोग्यं नानारूपैः । नानारूपत्वमपि कुतः ? । स्वकर्मतः, न त्वीवरादिप्रेरणया, यदाहुः परे - अज्ञो जन्तु रनोशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा खनमेव वा ॥ १ ॥ तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत। कर्मसापेक्षतायां त्वौखरस्यास्वातन्त्र वैफल्यं वा स्यादिति कर्मैवास्तु प्रेरकम्, किमौखरेण ? यदवोचाम वीतरागस्तोत्रे कर्मापेक्षः स चेत् तर्हि,न स्वतन्त्रोऽस्मदादिवत् । . कर्मजन्ये च वैचित्रो किमनेन शिखण्डिना ? ॥ १ ॥ पत्रान्तरलोका: संसारिणश्चतुर्भेदाः श्वनतिर्यग्नरामराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥ १ ॥ पायेषु त्रिषु नरकेषणं शीतं परेषु च । चतुर्थे भौतमुष्णं च दुःखं क्षेत्रोद्भवं विदम् ॥ २ ॥ Page #42 -------------------------------------------------------------------------- ________________ 5२८ . योगशास्त्रे नरकेषूणशौतेषु चेत् पतलोहपर्वतः। . विलीयेत विशौर्येत तदा भुवमनाप्नुवन् ॥ ३ ॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥ ४ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिक सुरेबलात् । पाकष्यन्ते लघुद्दाराद् यथा सौसशलाकिकाः ॥ ५ ॥ गृहीत्वा पाणिपादादौ वचकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकरिव ॥६॥ दारुदारं विदार्यन्ते दारुणैः ककचैः क्वचित् । तिलपेषं च पिष्यन्ते चिन्नयन्त्रैः क्वचित् पुनः ॥ ७॥ . पिपासार्ताः पुनस्तप्तत्रपुसौसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ८॥ छायाभिकाणिः क्षिप्रमसिपत्रवनं गताः । . पत्नशस्त्रैः पतभिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ८ ॥ पानेष्यन्ते च शाल्मल्यो वजकण्टकसङ्कटाः । तप्तायःपुत्रिकाः क्वापि स्मारितान्यवधूरतम् ॥ १० ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्रकन्दुमहाशूलकुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ १२ ॥ छिन्नभिन्नशरीराणां पुनर्मिलितवर्मणाम् । नेत्राद्यङ्गानि वष्यन्ते वकककादिपचिभिः ॥ १३॥ Page #43 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रयस्त्रिंशसागरम् ॥ १४ ॥ तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यै केन्द्रियादिताम् । तत्रापि पृथिवीकायरूपतां समुपागताः ॥ १५ ॥ हलादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽखगजादिभिः । वारिप्रवाहैः प्लाव्यन्ते दान्ते च दवाग्निना ॥ १६ ॥ व्यथ्यन्ते लवणाचाम्लमूत्रादिसलिलैरपि । लवणचारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७ ॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च कृत्वा कर्दमरूपताम् ॥ १८ ॥ केच्चिच्छाणैर्निष्टष्यन्ते विपच्य क्षारमृत्युटैः । टङ्कान्दुकैर्विदार्यन्ते पाव्यन्तेऽद्रिसरित्प्लवैः ॥ १८ ॥ अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनोक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः ॥ २० ॥ चारेतररसाचेषाद विपद्यन्ते परस्परम् । स्थात्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुव्यन्ते ज्वाल्यन्ते चेन्धनादिभिः ॥ २२ ॥ वायुकायत्वमप्याता हन्यन्ते व्यजनादिभिः । शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३ ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् । मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः ॥ २४ ॥ FIL Page #44 -------------------------------------------------------------------------- ________________ योगशास्त्रे वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥ २५ ॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः । क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तभिः ॥ २६ ॥ सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभचनैः।। क्रियन्ते भस्मसाद दावैरुन्मूल्यन्ते सरित्प्लवैः ॥ २७ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् ॥ २८॥ . दौन्द्रियत्वे च ताप्यन्त पीयन्ते पूतरादयः । चूयन्ते क्कमयः पादैर्भक्ष्यन्ते चटकादिभिः ॥ २८ ॥ शङ्गादयो निखन्यन्ते निकष्यन्ते जलौकसः । गण्डपदाद्याः पात्यन्त जठरादौषधादिभिः ॥ ३० ॥ नौन्द्रियत्वेऽपि सम्प्राप्ते षट्पदौमत्कुणादयः । विमृज्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः ॥ ३२ ॥ चतुरिन्द्रियताभाज: सरधानमरादयः । मधुमक्षविराध्यन्ते यष्टिलोष्टादिताडनैः ॥ ३३ ॥ ताद्यन्ते तालबन्ताद्यैर्दाग दंशमशकादयः । ग्रस्यन्ते ग्रहगोधाद्यैर्मक्षिकामर्कटादयः ॥ ३४ ॥ पञ्चेन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५ ॥ ' Page #45 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । उत्कीस्यन्ते त्वचयद्भिः प्राप्यन्ते च भटिवताम् । ... भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसाधिभिः ॥ ३६॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः। मृगाद्याः सिंहप्रमुखायन्ते मांसकाजिभिः ॥ ३७॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८ ॥ क्षुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कुशप्रतोदैश्च वेदनां प्रसहन्त्यमौ ॥ ३८ ॥ खेचरास्तित्तिरशुककपोतचटकादयः । श्ये नसिञ्चानम्रध्राद्यैर्ग्रस्यन्ते मांसग्रनुभिः ॥ ४० ॥ मांसलुब्धैः शाकुनिकर्नानोपायप्रपञ्चतः । - . संग्टह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥ ४१ ॥ जलाग्निशस्त्रादिभवं तिरश्चां सर्वतो भयम् । कियद वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥ मनुष्यत्वेऽनार्यदेश समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद वक्तुमपि न क्षमम् ॥ ४३ ॥ . उत्पन्ना पार्यदेशेऽपि चण्डालखपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥ आर्यवंशसमुद्भूता अग्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ ४५ ॥ परसम्मत्प्रकर्षणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः ॥ ४६ ॥ .... Page #46 -------------------------------------------------------------------------- ________________ योगशास्त्र रुग्जरामरणैर्ग्रस्सा नीचकर्मकदार्थताः। तां तां दुःखदशां दीना: प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भवासो यथा घोरनरके वाससन्निभः ॥ ४८ ॥ सूचिभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥ ४८ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी। गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः । वाक्ये खासकासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषशूकरः पूर्व ततो मदनगर्दभः । जराजरहवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छेशवे माटमुखस्तारुण्ये तरुणीमुखः ।। वृषभावे सुतमुखो मूर्यो नान्तर्मुखः क्वचित् ॥ ५३ ॥ . सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः। क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ ५४ ॥ क्वचिच्चौर्य क्वचिद् द्यूतं क्वचिद् नौचर्भुजङ्गता। मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् ॥ ५५ ॥ मुखित्वे कामललितैर्दु:खित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनई र्मकर्मभिः ॥ ५६ ॥ अनन्तकर्मप्रचयक्षयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापा: पापानि कुर्वते ॥ ५७ ॥ नगदभः । Page #47 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ज्ञानदर्शनचारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिलायुगयोगवत् । लब्धं कथञ्चिदु मानुष्यं हा ! रत्नमिव हार्यते ॥ ५८ ॥ लब्धे मानुष्य के स्वर्ग- मोक्षप्राप्तिनिबन्धने । हा ! नरकाप्युपायेषु कर्मसूत्तिष्ठते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं मनुष्यत्वं पापैः पापेषु योज्यते ॥ ६१ ॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपञ्चः प्रपञ्चेन किमर्थमुपवर्ण्यते ? ॥ ६२ ॥ शोकामविषादेर्ष्या दैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ॥ दृष्ट्वा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्प सुकृतं शोचन्ति सुचिरं सुराः ॥ ६४ ॥ विराडा बलिनान्येन प्रतिकर्तुं तमक्षमाः । तौक्ष्णेनामर्षशल्येन दोदूयन्ते निरन्तरम् ॥ ६५ ॥ न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः । दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥ ६६ ॥ दृष्टवान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदीर्ष्यानलोर्मिभिः ॥ ६७ ॥ हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगहदम् । परैर्मुषितसर्वस्वा भाषन्ते दोनवृत्तयः ॥ ६८ ॥ १०५ ८३३ Page #48 -------------------------------------------------------------------------- ________________ ८३६ योगशास्त्रे . एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । जात्वेवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अथान्तं भवभावनां भवभयच्छे दोन्मुखत्वं यदि ॥ ८ ॥ ___॥ संसारभावना ॥ ६७ ॥ अथैकत्वभावनां श्लोकहयेनाह. एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८॥ एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहण मुपलक्षणम्, इहजन्मक्तानाम प्यनुभवात्, यदाहुभगवन्तः ;-परलोअकडाकम्मा इहलोए वेइज्जति, इहलोअकडा कम्मा इहलोए वेइज्जति ॥ ६८ ॥ तथा अन्यैम्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रीडे क्लिश्यते निजकर्मभिः ॥६६॥ तेनेकेन जन्तु नाऽर्जितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः (१) परलोककृतानि कर्माणि इहलोके वेद्यन्ते । इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते । . . Page #49 -------------------------------------------------------------------------- ________________ ८३७ चतुर्थः प्रकाशः। पुनर्भुज्यते वित्तस्य विनियोगः क्रियते। स तु वित्तस्यार्जयिता ए को भोक्तलोकविरहितो नरक कोडे नरकोत्सङ्गे क्लिश्यते बाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥ अत्रान्तरश्लोकाः दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने। बम्भ्रमीत्येक एवासी जन्तुः कर्मवशीकत: ॥ १ ॥ ननु जीवस्य मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥ २ ॥ नायाति पूर्वभवतो न याति च भवान्तरम् । ततः कायः सहायः स्यात् संफेटमिलितः कथम् ? ॥ ३ ॥ धर्माधर्मों समासन्नौ सहायाविति चेद् मतिः । नैषा सत्या, न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४ ॥ तस्मादेको बभ्रमौति भवे कुर्वन् शुभाशुभे । । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ॥ ५ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः ॥ ६ ॥ यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् । एक एवोपभुङ्क्ते तद् न सहायोऽस्ति कश्चन ॥ ७ ॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥ ८ ॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । वस्थ एको भवाम्भोधे: पारमासादयत्यसौ ॥ ८ ॥ Page #50 -------------------------------------------------------------------------- ________________ योगशास्त्रे एकः पापात् पतति नरके याति पुण्यात् स्वरेक: पुण्यापुण्यप्रचयविगमाद मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथां निर्ममत्वस्य हेतोरेकत्वाख्यामवहितधियो भावनां भावयन्तु ॥ १० ॥ ॥ एकत्वभावना ॥ ६८ ॥ ८३८ अथान्यत्वभावनामाह यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥ ७० ॥ यत्रेति प्रक्रमार्थमव्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्मादु भेदः ? शरोरिण आत्मनः सकाशात् । कुतो हेतोः ? । वैसदृश्यात् । प्रतोतमेव हि वैसदृश्यं शरीरशरीरिणोर्मूर्त त्वा मूर्तत्वाभ्याम्, अचेतनत्वचेतनत्वाभ्याम्, अनित्यत्वनित्यत्वाभ्याम् भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न दुर्वचं न दुर्भणम् । केषाम् ? धनबन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम्, बन्धूनां मातृ पिटपुत्रादीनाम्, सहायानां सुहृत्-सेवक- पत्त्यादीनाम् । अयमर्थ:यो जीवात् शरीरस्योपपत्त्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं शक एवेति ॥ ७० ॥ न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम्, किन्तु तत्फलान्तरमप्यस्ति, तदेवाह - -- Page #51 -------------------------------------------------------------------------- ________________ २९ चतुर्थः प्रकाशः । ___ यो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते। क्व शोकशगुना तस्य हन्तातङ्कः प्रतन्यते ॥ ७१ ॥ यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क्व नैवेत्यर्थः, शोकशङ्गुना । शोकशल्येन, हन्तेति हर्षार्थमव्ययम्, आतङ्कः पीडा प्रतन्यते क्रियते। अत्रान्तरश्लोकाःइहान्यत्वं भवेद भेदः स वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ॥ १ ॥ देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः। तदेतेषामनन्यत्वं कथं नामोपपद्यते ॥ २ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपोद्यते ॥ ३ ॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारादावात्मपीडोपजायते ॥ ४ ॥ ये तु देहात्मनोभदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपोद्यते ॥ ५ ॥ तथाहि लोहचक्रण क्षरेयोपचनेन च । देहबाधेिऽप्यबाधात्मा तज्दज्ञोऽन्तिमो जिन: ॥ ६ ॥ नमिर्धनात्मभेदतः पूर्दाहेऽपोन्द्रमब्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७॥ Page #52 -------------------------------------------------------------------------- ________________ . ८४० योगशास्त्रे भेदं विद्वान् न पीयेत पिटदुःखेऽप्युपस्थिते । । आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति ॥ ८ ॥ अस्वत्वेन एहीतः सन् पुत्रोऽपि पर एव हि । स्व कोयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ८ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तु न्यहो ! निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुवि तथभावनावर्जनाद भजेत ममताच्छिदे सततमन्यत्वभावनाम् ॥ १० ॥ ॥ अन्यत्वभावना ॥ ७१ ॥ अथाशुचित्वभावनामाहरसासग्मांसमेदोऽस्थिमज्जाशुक्रान्ववर्चसाम् । अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥७२॥ रसो भुक्तपीतानपानपरिणामजो निस्यन्दः, अमृग् रक्तं रससम्भवो धातुः, मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि को कसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्र रेती मज्जासम्भवम्, अन्वं पुरीतत्. वर्ची विष्ठा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम्-न कथञ्चिदित्यर्थः ॥ १२ ॥ ये त्वत्रापि शुचित्वमानिनस्तानुपालभते - नवस्रोतःस्रवदिखरसनिःस्यन्दपिच्छिले ।.. देहेऽपि शौचसङ्कल्पो महन्मोहविजम्भितम् ॥७३॥ Page #53 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः | नवभ्यो नेत्रश्रोत्रनासा मुखपाय पस्थेभ्य: स्रोतोभ्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्रमामगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः-- शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् १ ॥ १ ॥ मातृजग्धान्नपानोत्यरसं नाडीक्रमागतम् । पायं पायं विद्धः सन् शौचं मन्येत कस्तनौ ? ॥ २ ॥ दोषधातुमलाको कृमिगण्डूपदास्पदम् रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ॥ ३ ॥ सुस्वादून्यन्नपानानि क्षौरेक्षुविकृती अपि । भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? ॥ ४ ॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । ८४१ मलीभवति यत्राश क्व शौचं तत्र वर्त्मणि ? ॥ ५ ॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो नियुत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि १ ॥ ६ ॥ स्वतः सुगन्धयो गन्धधूपपुष्पस्रगादयः । यमङ्गाद यान्ति दौर्गन्ध्यं सोऽपि काय: शचीयते ? ॥ ७ ॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां काय: शुण्डाघट इवाशुचिः ॥ ८ ॥ १०६ Page #54 -------------------------------------------------------------------------- ________________ ८४२ योगमास्त्रे मजलानलवातांशबानः शौचं वदन्ति ये। गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ ८॥ शरीरकस्यैवमशौचभावनां मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममतामहाभरं वोढुं दृढः स्याद् बहुनोदितेन किम् ? ॥ १०॥ . ॥ अशीचभावना ॥ ७३ ॥ अथाश्रवभावनामाह मनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिता: ॥ ७४ ॥. मनश्च वाक् च कायश्च मनोवाकायास्तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते ; तनामना शरीरवता सर्वप्रदेशैर्गृहीता मनोयोग्याः पुनलाः शुभादिमननाथं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः। स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा, चामना शरीरवता वायोग्यपुहला ग्रहीता विसृज्यमाना वाक्खन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादामनो भाषणशक्तिर्वान्योगः । सा च हौन्द्रियादीनाम् । कायः शरीरमात्मनो निवासस्तद्योगाजीवस्य वीर्यपरिणामः काययोगः। ते चामो त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवामनो वौयंपरिणतिविशेषा योगा इत्यचन्ते, यदाह ; Page #55 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८४३ . 'योगो वौरिअं थामो उच्छाह परिकमो तहा चेट्टा। सत्ती सामत्यं चित्र जोगस्म हवंति पज्जाया ॥१॥ एते च स्थविरस्य दुर्बलस्य वा पालम्बनयध्यादिवज्जोबस्योपग्राहकाः। तत्र मनोयोग्यपुगलामप्रदेशपरिणामो मनीयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुगलामप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः। एते योगाः, यस्मात् शुभं सहेद्यादि, अशुभमसहेद्यादि कर्मावन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, पाश्रूयते कर्मेभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम्, स्वातन्त्राविवक्षणात्, यथा असिग्छिनत्ति इति ॥ ७४ ॥ 'योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम्, कार्याणां च . कारणानुकारित्वं दृष्टम्, इति शुभानां शुभकर्महेतुत्वम्, प्रशुभानामशभकर्म हेतुत्वं च विवेकेन दर्शयतिमैववादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥ ७५ ॥ . . मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतसृभिर्भावनाभिर्वासितं भावितं चेतो मन: कर्तु, शुभात्मक. पुण्यात्मकं कर्म सूते । तच्च सहेद्य-सम्यक्त-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्र-लक्षणम्। तदेव मनः, कषायाः क्रोधादयो, विषिखन्ति बन्नन्ति संसारिणं (१) योगो वीर्य स्थामोत्माहः पराक्रमस्तथा चेटा। शनिः सामर्थमेव योगस्य भवन्नि पर्यायाः ॥१॥ Page #56 -------------------------------------------------------------------------- ________________ '८४४ * योगशास्त्रे काम्यमानाः सन्त इन्द्रियार्थाः स्पर्शादयो विषयाः, कषायाश्च विषयाश्च तैराक्रान्तं वशीकतं वितनोति करोत्यशुभमसद्देद्यादि कर्म । ७५ ॥ तथा शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ७६ ॥ निर्मिथ्यमवितथम्, तच्च जैनमेव वचनं भवतीत्याह-श्रुतज्ञानाश्रितं वचः, श्रुतज्ञानं हादशाङ्गं गणिपिटकं तदाश्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्गणीऽर्जनाय ॥ ७६ ॥ तथा शरीरेण सुगुप्तेन शरौरौ चिनुते शुभम् ।' सततारम्भिणा जन्तुघातकनाशुभं पुनः ॥ ७७ ॥ शरीरण कायेन सुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन शरीरौ · जन्तुश्चिनुते करोति शुभं सद्देद्यादि कर्म । सततारम्भिणा पुनमहारम्भिणा अत एव जन्तुघातकेन प्राणिव्यापादकेनाशभं कर्मासदेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद न कार्यकारणभावविरोधः ॥ ७७॥ Page #57 -------------------------------------------------------------------------- ________________ . ४५ चतुर्थः प्रकामः। शुभयोगानां शुभफलहेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरण त्वशुभयोगानामशभफलहेतुत्वं वैराग्योत्पादनाय प्रतिपादनौयम्, इत्युक्तानुक्तानशुभहेतून् संग्टह्नाति कषाया विषया योगाः प्रमादाविरती तथा। मिथ्यात्वमातरौट्रे चेत्यशुमं प्रति हेतवः ॥ ७८॥ कषायाः क्रोध-मान-माया-लोभलक्षणाः, नोकषायाच कषायसहचरिता हास्यरत्यरतिभयशोकजुगुप्सापुंस्त्रोनपुंसकवेदलक्षणा नव कषायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाक्कायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्ययराग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्पणिधानभेदैरष्टधा, प्रविरतिनियमाभावः, मिथ्यात्वं मिथ्यादर्शनम्, प्रात-रौद्रे ध्यानभेदावुतापूर्वो, इत्येतेऽशुभं कर्म प्रति हेतवः। नन्वेते बन्ध प्रति हेतुत्वेनोक्ताः, यद् वाचक मुख्याः ;-मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः इति. तत् किमावभावनायां बन्धहेतूनामेतेषामभिधानम् ?। सत्यम, आश्रवभावनेव बन्धभावनापि न महद्भिर्भावनात्वेनोक्ता, आश्रवभावनयैव गतार्थत्वात्। आश्रवेण ह्युपात्ता: कर्मपुङला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह;-सकषायत्वाज्जीवः कर्मणो योग्यान् पुहलानादत्ते स बन्धः इति । ततश्च बन्धाशवयोर्भेदो न विवक्षितः । ननु कर्मपुङलैः सह क्षौरनौरन्यायेनात्मन: सम्बन्धो बन्ध उच्यते, तत् कथमाश्रव एव बन्धः । युक्तमेतत्, तथाप्यात्रवेणानु Page #58 -------------------------------------------------------------------------- ________________ योगशास्त्रे पात्तानां कर्मपुहलानां कथं बन्धः स्यात् । इत्यतोऽपि कर्मपुलादानहेतावायवे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतूनां पाठो निरर्थकः। नैवम्, बन्धाश्रवयोरेकत्वेनोक्तत्वात्. पाश्रवहेतूनामेवायं पाठ इति सर्वमवदातम् । पत्रान्तरलोका: यः कर्मपुङ्गलादानहेतुः प्रोक्तः स प्राश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १॥ ज्ञानदर्शनयोस्तहत् तडेतूनां च ये किल । विघ्ननिवपैशून्याशातनाघातमत्सराः ॥२॥ ते ज्ञानदर्शनाचारकर्महतव पाश्रवाः। देवपूजा गुरूपास्ति: पात्रदानं दया क्षमा ॥ ३ ॥ मरागसंयमो देशसंयमोऽकामनिर्जरा। शौचं बालतपश्चेति सद्देद्यस्य स्युराश्रवाः ॥ ४ ॥ दुःखशोकवधास्तापाक्रन्दने परिदेवनम् । खान्योभयस्था: स्यरसद्देद्यस्यामी इहाश्रवाः ॥ ५ ॥ वीतरागे श्रुते संधे धर्म सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता ॥ ६ ॥ सर्वसिद्धदेवापतवो धार्मिकदूषणम् । उन्मार्गदेशनाऽनग्रहोऽसंयतपूजनम् ॥ ७ ॥ असमौक्षितकारित्वं गुर्वादिष्ववमानना। इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ ८॥ Page #59 -------------------------------------------------------------------------- ________________ ८ चतुर्थः प्रकायः। कषायोदयतस्तोत्रः परिणामो य प्रामनः । चारित्रमोहनीयस्य स प्रायव उदीरित: ॥॥ उत्प्रासनं सकन्दर्पोपहासो हासशीलता। बहुप्रलापो दैन्योतिर्हासस्थामौ स्युराश्रवाः ॥ १० ॥ देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जनं चेत्याश्रवाः कीर्तिता रतः ॥ ११ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् ।। अकुशलप्रोत्साहनं चारतेरावा अमौ ॥ १२ ॥ स्वयं भयपरीणामः परेषामथ भापनम् । वासनं निर्दयत्वं च भयं प्रत्याश्रवा अमौ ॥ १३ ॥ परशोकाविष्करणं स्वशोकोत्यादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः ॥ १४ ॥ चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्यराश्रवाः ॥ १५ ॥ ईर्थाविषयगाय च मृषावादोऽतिवक्रता। परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ १६ ॥ खदारमानसन्तोषोऽनीर्था मन्दकषायता। अवक्राचारशीलत्वं पुंवेदस्याचवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामता। पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विघ्नकारिता। मधमांसविरतानामविरत्यभिवर्णनम् ॥ १८ ॥ Page #60 -------------------------------------------------------------------------- ________________ ८४. योगशास्त्रे विरताविरतानां चान्तरायकरणं मुहुः । . प्रचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ २० ॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनौयस्य सामान्येनारवा अमौ ॥ २१ ॥ पञ्चेन्द्रियप्राणिवधो बह्वारम्भपरिग्रही। निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ २२ ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता। कृष्णनौलकापोताच लेश्या अनृतभाषणम् ॥ २३ ॥ परद्रव्यापहरणं मुडुमैथुनसेवनम् । अवशेन्द्रियता चेति नारकायुष पायवाः ॥ २४ ॥ उन्मार्गदेशना मार्गप्रणाशी मूढचित्तता। आतध्यानं सशल्यत्वं मायारम्भपरिग्रही ॥ २५ ॥ शौलवते सातिचार नौलकापोतलेश्यता। अप्रत्याख्यानाः कषायास्तियंगायुष आश्रवाः ॥ २६ ॥ अल्यौ परिग्रहारम्भौ सहजे मार्दवावे। कापोतपौतलेश्यत्वं धर्मध्यानानुरागिता ॥ २७ ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभागविधायित्वं देवतागुरुपूजनम् ॥ २८ ॥ पूर्वालापप्रियालापौ सुखप्रज्ञापनौयता। लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ २८ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा। कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ॥३०॥ Page #61 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः ।.. ८४८ पात्रे दानं तपःश्रद्धा रत्नत्रय्याविराधना। मृत्यु काले परीणामो लेश्ययोः पद्मपीतयोः ॥ ३१ ॥ बालतपोऽग्नितोयादिसाधनोल्लम्बनानि च। . अव्यक्तसामायिकता देवस्यायुष आश्रवाः ॥ ३२ ॥ मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ॥ ३३ ॥ सुवर्णादिप्रतिच्छन्दकरणं कूटसाक्षिता। वर्णगन्धरसस्पर्शाद्यन्यथापादनानि च ॥ ३४ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपरकम्म च । कूटमानतुलाकर्मान्यनिन्दात्मप्रशंसनम् ॥ २५ ॥ . हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः । परुषासभ्यवचनं शुचिवेषादिना मदः ॥ ३ ॥ मौखर्याक्रोशौ सौभाग्योपघातः कामणक्रिया। परकीतहलोत्पादः परिहासविडम्बना ॥ ३७॥ वेश्यादीनामलबारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकषायता ॥ ३८ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशभस्य नाम आश्रवाः ॥ ३८॥ एते एवान्यथारूपास्तथा संसारभीरता । प्रमादहानं सद्भावार्पणं क्षात्यादयोऽपि च ॥ ४ ॥ दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया। आश्रवाः शुभनानोऽथ तीर्थकबाम्न पाश्रवाः ॥ ४१ ॥ Page #62 -------------------------------------------------------------------------- ________________ ५. योगशास्त्रे भक्तिरहनु सिद्धेषु गुरुष स्थविरेषु च । बहुश्रुतेषु गछे च शुतज्ञाने तपस्विषु ॥ ४२ ॥ पावश्यके व्रतशीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्यागौ मुहुर्थानं प्रभावना ॥ ४३ ॥ संघे समाधिजननं वैयावृत्त्यं च साधषु । अपूर्वज्ञानग्रहणं विशनिदर्शनस्य च ॥ ४४ ॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिरायवाः। एको हौ का बयः सर्वे चान्यैः स्पृष्टा जिनेशरैः ॥ ४५ । परस्य निन्दावनोपहासाः सद्गुणलोपनम् ।। सदसदोषकथनमासनस्तु प्रशंसनम् ॥ ४६॥ सदसगुणशंसा च सहोलाछादनं तथा।। जात्वादिभिमंदखेति नोचैर्गोवावा प्रमौ ॥ ४७ ॥ नोर्गोवावविपर्यासो विगतगर्वता । वाक्कायचिसविनय उर्गोवावा प्रमी ॥४८॥ दाने लामे च वीर्ये च तथा भोगीपभोगयोः । सव्याजावाजविनोऽन्तरायकर्मण पाचवाः ॥४८॥ प्रस्तावतः खलु शुभायव एष उनी वैराग्यकास्वमसौ न तु देहभाजाम् । मात्वा तदेवसशुभायव एव भाव्यो भव्यैर्जनैः सपदि निर्ममतानिमित्तम् ॥ ५ ॥ ॥प्राथवभावना॥ ७८॥ Page #63 -------------------------------------------------------------------------- ________________ ... चतुर्थः प्रकामः। ८५१ अथ संवरभावनामाह सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते वेधा द्रव्यभावविभेदतः ॥ ७६ ॥ सर्वेषां पूर्वोत्तानामात्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्त: संवियतेऽनेनेति कत्वा। स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकहिवाद्यास्रवनिरोधस्त सामाद देशसंवरः। स चायोगिकेवलिनः प्राग्गुणस्थानकेषु'। सर्वसंवरो . . देशसंवरच प्रत्येक द्रव्यभावभेदेन विविधः ॥.७८ ॥.. हैविध्धमेवाह यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८० ॥ कर्मपुङ्गलानामाववहारेणादानं प्रवेशनं तस्य यन्छियतेऽनेनेति छेदः । स द्रव्याणां संवरो व्यसंवरः । भावसंवरत संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्वाग इति ॥८॥ इदानीं कषाया विषया योगा इत्यादिनाऽभिहितानामएभकर्महेतूनां प्रतिपक्षभूतानुपायान् स्तौति येन येन छुपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥८॥ सष्टः ॥ १॥ Page #64 -------------------------------------------------------------------------- ________________ ८५२ योगशाखे उपायानाहक्षमया मृदुभावन ऋजुत्वेनाऽप्यनीहया। क्रोधं मानं तथा मायां लोमं रुन्ध्याद् यथाक्रमम् ॥८२॥ क्षमया प्रतिपक्षभूतया क्रोधम्, मृदुभावन मानम्, ऋजुत्वेन मायाम, अनीहया लोभं निरुध्यात् संवरार्थं कृतोद्यम प्रति चतुर्थश्नोकपदेन योगः ॥ २ ॥ कषायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाह असंयमकृतोत्मेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥ ८३ ॥ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थं येषां तान् विषयान् स्पर्शादौन्, किंविशिष्टान् ? विषसंनिभान् आपातरम्यत्वेन परिणामदारुणत्वेन च विषतुल्यान्, निराकुर्याद निवारयेत्। केन ?। संयमेनेन्द्रियजयेन। किविशिष्टेन ?। अखण्डेनाप्रतिहतेन ॥ ३ ॥ इदानौं योगप्रमादाविरतौनां प्रतिपक्षानाह-- तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ ८४ ॥ गुप्तिभिमनोवाक्कायरक्षणलक्षणाभिः, तिमभिरिति तासां Page #65 -------------------------------------------------------------------------- ________________ .. चतुर्थः प्रायः। संख्यावचनम्, योगान् मनोवाक्कायव्यापारलक्षणान् ; प्रमाद मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधम्, अनानसंशयविपर्ययरागद्देषस्मृतिभ्रंशधर्मानादरयोगदुष्प्रणिधानरूपतयाऽष्टविधं वाऽप्रमादेन तप्रतिपक्षभूतेन साधयेत् ; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाविरतिमनियमं साधयेत् ॥ ८४ ॥ इदानों मिथ्यात्वातरौद्रध्यानानां प्रतिपक्षानाह सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः । विजयेतातरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५ ॥ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्मशुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनातरौद्रध्याने विजयेत संवरार्थं संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी । अत्रान्तरमोका: यथा चतुष्पथस्थस्य बहुहारस्य वेश्मनः । अनावृतेषु हारेषु रजः प्रविशति ध्रुवम् ॥ १ ॥ प्रविष्टं सेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत हारेषु स्थगितेषु तु ॥ २ ॥ यथा वा सरसि कापि सर्वैरिविशेज्जलम् । तेषु तु प्रतिरुषु प्रविशेद न मनागपि ॥ ३ ॥ यथा वा यानपात्रस्य मध्यैरन्धैर्विशेज्जलम् । ... कृते रचपिधाने तु न स्तोकमपि तद विशेत् ॥ ४ ॥ . Page #66 -------------------------------------------------------------------------- ________________ . । वाम योगबाजे योगादिश्वाचवहारेषेवं रहेषु सर्वतः। कमैद्रव्यप्रवेशो न जौवे संवरशालिनि ॥ ५ ॥ संवरादावहारनिरोधः संवरः पुनः । क्षान्त्यादिभेदाद बहुधा तथैव प्रतिपादितः ॥ ६॥ गुणस्थानेषु यो य: स्यात् संवरः स स उच्यते। . मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंवरः ॥ ७॥ . तथा देशविरत्यादौ स्यादविरतिसंवरः। . अप्रमत्तसंयतादौ प्रमादसंवरो मतः ॥ ८॥ प्रशान्तदीपमोहादौ भवेत् कषायसंवरः । - अयोगायकवलिनि सम्पूर्णो योगसंवरः ॥८॥ एवमात्रवनिरोधकारणं संवरः प्रकटित: प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं भावनीय इह भव्यजन्तुभिः ॥ १० ॥ ॥संवरभावना ॥ ८५॥ अथ निर्जराभावनामाहसंसारबौजभूतानां कर्मणां जरणादिह । निर्जरा, सा स्मृता देधा सकामा कामवर्जिता॥८६॥ जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरसकर्मपुलपरिशाटनादिह प्रवचने निर्जरोचते। सा निर्जरा इंधा-सह कामेन 'निर्जरा मे भूयात्' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिहत्वात, Page #67 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८५५ यदाहुः ;-'नो इहलोगट्टयाए तवमहिडिज्जा, नो परलोगट्टयाए तवमहिद्विज्जा, नो कित्तिवस्मसहसिलोगट्ठयाए तवमहिडिन्ना नसत्य निज्जरयाए तवहिहिज्जा इत्ये का निर्जरा। द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता। अत्र चकारमन्तरेणापि समुच्चयो गम्यते, इति चकारी नोक्तः, यथा अहरहनयमानो गामखं पुरुषं पशुम् । वैवखतो न टप्यति सुराया इव दुर्मदी ॥ १ ॥ ८६ ॥ उभयोमपि निर्जरा व्याचष्टेजेया सकामा यमिनामकामा त्वन्यदेहिनाम्। । कर्मणां फलवत् पाको यदुपायात् खतोऽपि हि ॥८॥ .. सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया। ते हि कर्मक्षयार्थं तपस्तप्यन्ते। अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम् ; तथाहि - एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ता: शीतोष्णवर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसहेद्यं कर्मानुभूय नौरसं कर्म स्वदेशम्यः परिशाटयन्ति। विकलेन्द्रियाच क्षुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्च छेदभेददाहशस्त्रा (१) नो रहलोकार्थं तपोऽधितिठेत्, नो परलोकार्थ तपोऽधितिठेत् । नो कीर्तिवर्षशब्दचोकायं तपोऽधितिठेत्, न त्वयन निर्जरार्धात् तपोधितिठेत् । Page #68 -------------------------------------------------------------------------- ________________ योगशास्त्रे. दिभिः, नारकाच विविधया वेदनया, मनुष्याश्च क्षुत्-पिपासाव्याधि-दारिद्र्यादिना, देवाश्च • पराभियोग-किल्विषत्वादिनाऽसहेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा। ननु सकामत्वाकामत्वस्वरूपेण निर्जराया हैविध्यं कुत्र दृष्टम् ? इति प्रश्ने स्पष्टं दृष्टान्तमाह-कर्मणामसहेद्यादीनां . फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवातप्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च हैविध्यं दृश्यते लहत् कर्मणामपि, इत्युक्तम्-सकामा कामवर्जिता च निर्जरा इति । ननु फलयाकस्य हैविध्ये कर्मणां पाकस्य किमायातम् ? । नैवम् , पाकस्य निजरारूपत्वात् । ततो यथा फलपाको देधा भवति तथा कर्मनिर्जरापि ॥ ८७॥ अथ सकामनिर्जराया हेतुं स्पष्टदृष्टान्तेनाह सदोषमपि दीप्तेन सुवर्णं वह्निना यथा। तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ॥८॥ सदोषमपि कौटिकादिदोषयुक्तमपि सुवर्णं दीप्तेन वहिना तप्यमानं यथा विशुष्यति तथा जीवोऽप्यसद्देद्यादिकर्मदोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात्, यदाह रसरुधिरमांसमेदोऽस्थिमज्जाशुक्राण्यनेन तप्यन्ते। .. कर्माणि चाराभानीत्यतस्तपो नाम नैरुक्तम् ॥ १ ॥ Page #69 -------------------------------------------------------------------------- ________________ ६५७ चतुर्थः प्रकागः । तत्र निर्जराहेतुः, यदाह; यह विशोषणादुपचितोऽपि यबेन जोर्यते दोषः। । तहत् कर्मोपचितं निर्जरयति संहतस्तपसा ॥ १ ॥ ८८ ॥ तच्च बाह्याभ्यन्तरभेदेन हिविधम्, तत्र बाह्यं तपस्तावद् भेदेनाह अनशनमौनीदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लोनतेति बहिस्तपः ॥ ६ ॥ प्रशनमाहारस्तत्परित्यागोऽनशनम् । तद् विधा- इत्वरं यावज्जीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्महावीरतौर्षे षण्मासपर्यन्तम्, श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम्, मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । यावज्जीविकं तु पादपोपगमनेगिनीभक्तं प्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोपगमनं हिधा-सव्याघातमव्याघांतं च। तत्र सतोऽप्यायुषः समुप. जालव्याधिविधुरणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु 'निप्फाइमा य सौसा गच्छो परिपालिश्रो महाभागो!। प्रभुज्जित्रो विहारी अहवा अग्भुज्जयं मरणं ॥ १ ॥ इति दशावय:परिणामे सति बस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्त: (1) मिष्यादिताच शिष्या गच्छः परिपालितो महाभाग !। अभ्युद्यतो विहारोऽथवाऽभ्यतं मरणम् ॥ १॥ Page #70 -------------------------------------------------------------------------- ________________ ८५८ योगशास्त्रे करणस्य प्राणोत्क्रान्तिं यावदवस्थितिरिति। तदेतद् हिविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी। अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तथाविध एव स्थण्डिले एकाको कतचतुर्विधाहारप्रत्याख्यानश्छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति। इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सष्टशरोरोप करणममत्व स्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवो. वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वोहर्तन-परिवर्तनादि कुर्वाण: समाधिना कालं करोति, तस्य भक्ताप्रत्याख्यानमनशनम् । - अथौनोदर्यम्-ऊनमवममुदरं यस्य स जनोदरस्तस्य भाव प्रौनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम्, उपाधौनोदर्यम्, अर्धानोदर्यम्, प्रमाणप्राप्तात् किञ्चिदूनौनोदयं च। तत्राहारः पुंसो हात्रिंशत्कवलप्रमाणः। कवलश्चोत्कृष्टापकष्टी वर्जयित्वा मध्यम इह ग्राह्यते। स चाविकतखमुखविवरप्रमाणः। तत्र कवलाष्टकाभ्यवहारोऽल्पाहारौनोदर्यम् । अर्धस्य समीपमुपाधैं हादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो हादश कवला उपाधौनीदर्यम् । षोडश कवला अौनोदय॑म् । प्रमाणप्राप्त आहारी हात्रिंशत् कवलाः, स चैकादिकवलैरुनचतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किञ्चिदूनौनोदय॑म् । चतुर्विधऽम्यस्मिकैककवलहानन बहनि सानानि जायन्ते । Page #71 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८५८ सर्वाणि चामून्यौनोदर्यविशेषाः। योषितस्तु अष्टाविंशतिकवलाहारप्रमाणम्, यदाह ;'बत्तोसं खलु कवला आहारो कुच्छिपूरभो भणियो। पुरिसम्म, महिलिपाए अट्ठावीसं भवे कवला ॥ १ ॥ तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । ...... तथा, वर्ततेऽनयेति वृत्तिर्भेक्ष्यम्, तस्याः संक्षेपणं हास: । तच्च दत्तिपरिमाणरूपम् । एकहितवाद्यगारनियमो रथ्याग्रामाधंग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र-काल-भावाभिग्रहा अन्तर्भूताः । तथा, रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनाम्, अतएव विकृतिशब्दवाच्यानां मद्यमांसमधुनवनीतानां दुग्ध-दधि-कृत-तैल-गुडा-अवग्राह्यादीनां च त्यागो वर्जन रसत्यागः। __तथा, तनुः कायस्तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुकेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ?। उच्यतेशरीर-शरीरिणोः क्षौरनौरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणनाप्रतिकर्मशरीरत्वकेशोत्लुचनादिना चावसेयः। ननु परीषहेभ्यः कोऽस्यं विशेषः ?। उच्यते-स्वकतलेशानुभवरूपस्त नुक्लेशः, परोषहास्तुं स्वपरक्तक्लेशरूपा इति विशेषः । तथा, लीनता विविक्तशय्यासनता। सा चैकान्तेनाबाधेसंसक्त स्त्रीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहा (१) हात्रिंशत् खल कवला आहारः कूक्षिपूरको भणितः । · पुरुषस्य, महिलाया अष्टाविंशतिर्भवेयुः कवलाः॥१॥ Page #72 -------------------------------------------------------------------------- ________________ .: योगमाये .... दीनामन्यतमस्मिन् स्थानेऽवस्थान, मनोवाक्कायकषायेन्द्रियसंहतता च । इति षट्प्रकारं बहिस्तपो बाह्यं तपः । बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्, परप्रत्यक्षत्वात्, कुतीर्थिकैहस्यैश्च कार्यत्वाच्च। अस्मात् षडविधादपि बाह्यात् तपस सङ्गत्यागशरीरलाघवेन्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ ८८ ॥ अभ्यन्तरं तप पाह- .. प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥६॥ मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारी निश्चितं मलिनयतीति तच्छुहार्थं प्रायश्चित्तम्-प्रकर्षण अयते गच्छत्यस्मादाचारधर्म रति प्रायो मुनिलोकस्तेन विचिन्त्यते स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुतात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा, प्रायो बाहुल्येन व्रतातिक्रमं चेतसि सञ्जानीते चेतश्च न पुनराचरतीत्यतः प्रायश्चित्तम्। अथवा, प्रायोऽपराध उच्यते स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्व प्राचार्याश्चितैधातुं विशुद्धावपि पठन्ति, यदाहुः—'चिती संज्ञानविशुद्धयोः' । प्रायश्चित्तं च दशविधम्-आलोचनम्, प्रतिक्रमणम्, मित्रम्, विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम्, अनवस्थाम्यता, पाराच्चिकमिति । तवालोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम्। तच्चा. मेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च। प्रासेवनानुलोम्यं येन Page #73 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ९६१ क्रमेणातिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गोतार्थस्य शिष्यस्य भवति । स हि पद्मकदशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरुलघुपराधानुरूपाणि विज्ञाय योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चाल्लघु लघुतरं च । अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृत संयुक्तेन पश्चात्तापेन 'पुनरेवं न करिष्यामि' इति प्रत्याख्यानम् । मिश्रमालोचनप्रतिक्रमणरूपम्, प्रागालोचनं पश्चाद गुरु सन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तान्रपानोपकरणशय्यादिविषयस्त्यागः 1 गमनागमन सावद्यस्वप्नदर्शन व्युत्सर्गोऽनेषणौयादिषु त्यक्तेषु नौसन्तरणोञ्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः । तपस्तु च्छेदग्रन्यानुसारेण जीतकल्पानुसारेण वा येन केन - चित् तपसा विशुचिर्भवति तत् तद् देयमासेवनीयं च | छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत प्रारोपणम् । तथा, अवस्थाप्यत भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणम्, तपः कर्म चास्योत्थाननिषदत्वादिकर्मकरणाशक्ति इत्यवस्थाप्यस्वनिषेधादनवस्थाप्यस्तस्य Page #74 -------------------------------------------------------------------------- ________________ :: योगशास्त्र पर्यन्तम्। स हि यदोत्यानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते'पार्याः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, यदाह ;- 'उद्विज निसीपज्ज व भिक्ख हिंडिज्ज मत्तगं पहे। कुवित्रपिप्रबंधवस्म करेइ इयरो वि तुसिणीश्री ॥१॥ एतावति तपसि कृते तस्योत्थापना क्रियते । ... तथा, पारमन्तं प्रायश्चित्तानां, तत उत्कृष्टतरप्रायश्चित्ता. भावात्, अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराञ्चि तदेव पाराञ्चिकम्। तच्च महत्यपराध लिङ्गकुलगणसंधेभ्यो बहिष्करणम् । एतच्च छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्मातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखी रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुध्रियते, न तत्र व्रणस्य मदनं विधीयते, शल्याल्पत्वेन व्रणस्थाल्पत्वात्। हितीये तु लग्नोवृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते। तीये तु दूरतरगतशल्ये शल्योहारमलनकरणमलपूरणानि क्रियन्ते। चतुर्थे तु शल्यकर्षणमर्दनरुधिरगालनानि वेदनापहारार्थ क्रियन्ते। पञ्चमे तु गाढतरावगाढशल्योधरणं, ततो गमनादिचेष्टा निवार्यते। षष्ठे हितमितभोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति। सप्तमे (१) उत्तिष्ठ निषीद वा भिक्षां हिण्ड मालकं प्रेक्षख । ... . कुपितप्रिय बान्धवस करोतीतरोऽपि तूपणीकस्तु ॥ १ ॥ Page #75 -------------------------------------------------------------------------- ________________ . चतुर्थः प्रकाशः। ८६३ तु शल्योहारानन्तरं यावच्छत्येन मांसादिदूषितं तावत् विद्यते, गोनसभक्षितादौ पादवल्मीक वा पूर्वोक्त क्रियाभिरनुपशमाद विसर्पति ; अङ्गच्छेदः सहास्था शेषरक्षणार्थं विधीयते । एवं द्रव्यव्रणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः, यदाहुभंगवद्रबाहुस्वामिपादाः ; 'तणुत्रो अतिक्वतंडो प्रसोणित्री केवलं तयालग्गो। उहरिउ अवउजाइ सल्लो न मलिज्जा वणो उ ॥ १॥ लग्गुड़ियम्मि बीए मलिज्न परं अदूरगे सल्ले। ... उच्चरणमलणपूरण दूरयरगए तइयगम्भि ॥ २ ॥ मा वेयणा उ तो उहरित गालंति सोणिचउत्थे । रुम लहं ति चेट्ठा वारिज पंचमे वणिणी ॥ ३ ॥ रोहेइ वणं छठे हिअमिप्रभोइ अभुंजमाणो वा । तत्तियत्तं छिज्जइ सत्तमए पूइमंसाई ॥ ४ ॥ - (१) 'तनु कोऽतीक्षणतुण्डोऽशोणितः केवलं त्वग्लग्नः । उनल्यापत्यज्यते शल्यो न मद्यते वस्तु ॥ १॥ लग्नोडते हितीये मद्यते परमदूरगे शल्ये। उरणमननपूरणानि दूरतरगते हतीयके ॥३॥ मा वेदनास्तत उत्त्य गालयन्ति शोणितं चतुर्थे । रुह्यते लघु रति चेष्टा वार्यते पञ्चमे वणिनः ॥ ३ ॥ रोहयति व्रणं षछे हितमितभोजी अमुञ्जानो वा। तापमात्वं विद्यते सममके पूतिमासाहि ॥४॥ Page #76 -------------------------------------------------------------------------- ________________ योगशास्त्र तहवित्र अट्ठायमाणे गोणसखइयाइ रप्फए वावि।। 5. कोरड तयंगछेत्रो समद्विषो सेसरक्वट्ठा ॥ ५ ॥ . मूलोत्तरगुणरूवस्म ताइणो परमचरणपुरिसम्म । प्रवराहसल्लपहवो भाववणो होड नायब्बी ॥ ६ ॥ .: भिक्खायरियाद सुनार अश्यारो कोड वियडणाए । बीपी प्रसमित्रो मित्ति कीस सहसा अगुत्तो वा ॥ ७॥ सहापएस रागं दोसं च मणा गो तगम्मि । माउं प्रणेसणिज्न भत्ताइविगिंचण चउत्थे ॥८॥ उस्मग्गेण वि सुकाइ पयारो कोई कोर उ तवेणं । तेण वि असुजमाणं छेयविसेमा विसोहिति ॥ ८ ॥ प्रमाददोषव्युदासभावप्रसादनैः शल्यानवस्थाव्यावृत्तिमर्यादा त्यागसंयमदाळराधनादिप्रायश्चित्तफलम् । तथापि अतिष्ठति गोनसभक्षितादौ रफकैर्वापि । क्रियते तदङ्गकोदः सहास्थिकः शेषरक्षार्थम् ॥ ५ ॥ मूलोत्तरगुणरूपस्य तायिनः परमचरणपुरुषस्य । . अपराधशल्यप्रभवो, भावव्रणो भवति ज्ञातव्यः ॥ ६ ॥ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिहिकटनयैव । हितीयोहासमितोयोति किं सहसाऽगुप्नो वा ॥ ७॥ शब्दादिकेषु राग द्वेषं च मनाक गतस्ततीयके। जात्वाऽनेषणीय भनादिविगिचना चतुर्थे ॥ ८॥ उत्सर्गेणापि शुध्यत्यतिचारः कश्चित् कश्चित् तु तपसा । नायबध्यमानं छेदविशेषा विशोधयन्नि ॥६॥ Page #77 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ५१५ अथ वैयावृत्त्यम्-व्यावृत्तो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरस्तस्य भावः कर्म वा वैयावृत्त्यम् । व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो बाह्यद्रव्यासम्भवे स्वकायेन तदानुकूल्यानुष्ठानं च। तच्चाचार्योपाध्यायस्थविरतपस्विशैक्षग्लानसाधर्मिककुलगणसङ्घलक्षणविषयभेदेन दशधा । तत्र स्वयमाचरति परांचाचारयति, पाचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधाप्रव्राजकाचार्यः, दिगाचार्यः, उद्देशकाचार्यः, समुहेशानुज्ञाचार्यः, अाम्नायार्थवाचकाचार्य इति । तत्र सामायिकव्रतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुन्जायी दिगाचार्यः । प्रथमत एव श्रुतमुद्दिशति यः स उहेशाचार्यः। उहेतृगुवंभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः । पाम्नायमुत्सर्गापवादलक्षणमथं वक्ति यः स प्रवच. नार्थकथनेनानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आन्नायार्थवाचकः, आचारगोचरविषयं स्वाध्यायं वा। प्राचार्याल्लब्धानुज्ञाः साधव उप समीपेऽधीयतेऽस्मादित्युपाध्यायः । स्थविरो · वृक्षः। स श्रुत-पर्याय-वयोभेदात् त्रिविधः। श्रुतस्थविरः समवायाग यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थ विरः सप्तत्यादिवर्षजीवितः। विकष्टं दशमादि किञ्चिबानषण्मासान्तं तपः कुर्वस्तपस्खौ। अचिरप्रव्रजितः शिक्षाहः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः। साधर्मिकाः भमानधर्मिणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि। गच्छत्वेकाचार्यप्रणेयः साधु १०८ Page #78 -------------------------------------------------------------------------- ________________ ८५६ योगशास्त्रे समूहः। कुलसमुदायो गणः कोटिकादिः । सङ्घः साधुसाध्वोश्रावकश्राविकासमुदायः । एषामाचार्यादीनामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिधर्मसाधनैरुपग्रहः शुश्रूषा भैषज क्रिया, कान्ताररोगोपसर्गेषु परिपालनम्, एवमादि वैयावृत्त्यम् । .... अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा -परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आनायो घोषविशुद्धं परिवर्तनम्, गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णन मिति यावत् । अथ विनयः -विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा, ज्ञान-दर्शन-चारित्रोपचारभेदात् । तत्र सबहुमानं ज्ञान ग्रहणाभ्यासस्मरणादि ज्ञानविनयः। सामायिकादी लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानि:शशितत्वादिना दर्शनविनयः। चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादि उपचारविनयः, परोक्षेष्वपि कायवाग्मनोभिरञ्जलिक्रियागुणसंकीर्तनानु स्मरणादिरुपचारविनयः । ... अथ व्युत्सर्गः-व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः। स विविध:-बाह्य आभ्यन्तरश्च । तत्र बाटो द्वादशादिभेदस्योपधेरतिरिक्तास्य, अनेषणीयस्य संसक्तस्य वाऽनपानादेर्वा त्यागः । Page #79 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । සිම් श्राभ्यन्तरः कषायाणाम्, मृत्युकाले शरीरस्य च व्यागः । नमु व्युत्सर्गः प्रायश्चित्तंमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? | सत्यम्, सोऽतिचारविशुषार्थ उक्तः, अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् । अथ शुभध्यानम् — शुभमार्तरौद्र विवेकेन शुभरूपं धर्म-शुक्तरूपं ध्यानम् । अत्रार्तरौद्रध्याने उक्तपूर्वे । धर्मं शुल्कं च शुभध्याने, वक्ष्येते । इत्यनेन प्रकारेण षोढाऽऽभ्यन्तरं तपः । इदं चाभ्यन्तरस्य कर्मणस्तापकत्व।त्, अभ्यन्तरेरेवान्तर्मुखैर्भगवद्भिर्ज्ञायमानत्वाञ्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थ:, यदाह ; -- 'संवरविणिज्जराओं मोक्खस्स पहों तवो पही तासि । ज्माणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥ १ ॥ ८० ॥ अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाह - दीप्यमाने तपोवनौ बाह्ये चाभ्यन्तरेऽपि च । यमौ जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ६१ ॥ तप एव वह्निः पापवनदाहकत्वात् तपोवस्तिस्मिन् दौंप्यमाने प्रबलीभूते । किं विशिष्ट ? | बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्वित्तादौ सति । यमी संयमवान् जरति भस्मसात् करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता । कर्माणि ज्ञानावरणीयादौन (१) संवर विनिर्जरे मोच्तस्य पन्थास्तपः पन्थास्तयोः । ध्यानं च प्रधानाङ्गं तपसस्ततो मोच हेतुस्तत् ॥ १॥ Page #80 -------------------------------------------------------------------------- ________________ म योगमा दुर्जरायपि दुःखयाण्यपि। -निर्जराहेतुत्वं तपस उपलक्षणम्, संवरहेतुत्वादप्यस्य, यदाह वाचकमुख्यः-तपसा निर्जरा च तपसा निर्जरा संवरश्च भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम्, निर्जरणफलत्वाञ्चिरन्तनकर्मनिर्जरकम्, तथा च निर्वाणप्रापकमिति। অগালী : यथा हि पिहितहारमुपायैः सर्वतः सरः । नवनवैजलापूरैः पूर्यते नैव सर्वथा ॥ १ ॥ तथैवात्रवनिरोधेन कर्मद्रव्ये नवनवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ २ ॥ यथैव सरसस्तोयं संशष्यति पुरा चितम् । दिवाकरकरालातपातिसन्तापितं मुहुः ॥ ३ ॥ तथैव पूर्वसम्बडं सर्वकर्म शरीरिणा। तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ४ ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५ ॥ .चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिन: ॥ ६ ॥ यथैवोपचिती दोषः शोषमायाति लखनात् । तथैव तपसा कर्म क्षीयते पूर्वसच्चितम् ॥ ७ ॥ यथा वा मेघसाताः प्रचण्डपवनहताः । इतस्ततो विशौर्यन्ते कर्माणि तपसा तथा ॥ ८॥ Page #81 -------------------------------------------------------------------------- ________________ - चतुर्थः प्रकाशः। प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जर। ... प्रकष्येते यदा मोक्षं प्रसुवात तदा ध्रुवम् ॥ ॥ निर्जरा निर्जरां कुर्वस्तपोभिईि विधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमानोति शुद्धधीः ॥ १०॥ एवं तपोभिरभितः परिचीयमाना स्याविर्जरा सकलकर्मविघातहेतुः। सेतुर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ ११ ॥ ॥ निनराभावना ॥१॥ अथ धर्मस्वाख्यातभावना खाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ २ ॥ सुष्टु कुतीथिकापेक्षया प्राधान्येन, प्रविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्तमानः ! कैः ? । जिनोत्तमैरवधिजिनादिभ्यः प्रकष्टः केवलिभिः । कथम्भूतैः ? । भगवद्भिर्व्याख्यातस्वरूपैरहनिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन्, जन्तुरिति गम्यते, न मजेद ब्रुडेद भवसमुद्रे ॥४२॥ Page #82 -------------------------------------------------------------------------- ________________ . योगशास्त्रे खाख्यातं धर्ममाहसंयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ६३ ॥ स तु धर्मो दशधा दशप्रकारः। तत्र संयमः प्राणिदया सप्तदशविधः। तत्र पृथिव्यप्तेजोवायुवनस्पतिहित्रिचतुष्पञ्चेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणानुमतिभिश्च संरम्भ समारभारम्भवर्जनमिति नवधा। अजौवरूपाण्यपि पुस्तकादौनि दुःषमादोषात् प्रज्ञाबलहीनशिष्यानुग्रहार्थं यतनया प्रतिलेखनाप्रमार्जनापूर्वं धारयतोऽजीवसंयमः। तथा, प्रेक्ष्य चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं, तत्र शयनासनादीनि कुर्वीतंति प्रेक्षासंयमः। गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः। प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादौन कुर्वतः स्थण्डिलाच्च स्थण्डिलं संक्रामतः सचित्ताचित्तमित्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणी प्रमाय गच्छतो वा प्रमार्जनासंयमः। भक्तपानादिकमनेषणीयं वस्त्रपात्रादिक चानुपकारकं संसक्तं वा निर्जन्तुके स्थगिडले परिष्ठापयत: परिष्ठापनासंयमः । मनसोऽभिद्रोहाभिमानादिभ्यो निवृत्तिर्धर्मध्यानादिषु च प्रवृत्तिर्मन:संयमः । वाचो हिंस्रपरुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः। कायस्य धावनवलानादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूप: संयमः, यदाहुः ; Page #83 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः | 'पुढविदगश्रगणिमारुयवणस्स इबितिच उपणिं दिज्जीवे । पेहुप्पेहपमज्जणपरिट्ठवणमणोवईकाए ॥ १ ॥ तथा, 'ऊनण् परिहाणे' अस्य धातोः सुष्ठु जन्यते ऽप्रियमात्राश्रयणं मितीक्रियते इति सून्, सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य पैशून्यासभ्यत्व- चापलाविलत्व - विरलत्व-संभ्रान्तत्व-मन्दिग्धत्व-ग्राम्यत्व- रागद्दे षयुक्तत्वोपधावद्यविकत्थन परिहारेण माधुदार्य स्फुटत्वाभिजात्यपदार्थाभिव्याहाराऽई दचनानुसारार्थत्वार्थिजनभावग्राहकत्वदेशकालोपपन्नत्वयतमितहितत्वैर्युक्तं वाचनमच्छ'नप्रश्नव्याकरणादिरूपमिति मृषावादपरिहाररूपं सूनृतम् । शौचं संयमं प्रति निरुपलेपता । सा चादत्तादानपरिवाररूपा । लोभात हि परधनं जिघृक्षन् संयमं मलिनयति । लौकिकां प्रप्याहु: ८७१ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न मृदारिशुचिः शुचिः ॥ १ ॥ अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादान परिहाररूपं शौचम् । नवब्रह्मगुप्तसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यं वृहत्त्वाद् ब्रह्मात्मा तत्र चरणं ब्रह्मचर्यमाला (१) पृथिवोदकाग्निमारुतवनस्पतिह्नित्रिचतुष्पञ्चेन्द्रियाजीवाः । प्रेथेोपेच्याममार्जनपरिष्ठापन मनोवाक्कायाः ॥ १ ॥ Page #84 -------------------------------------------------------------------------- ________________ ৩২ योगशास्त्रे रामतेत्यर्थः । तदर्थं गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम् । नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनस्तस्य भावोकिचनता। उपलक्षणं चैतत्, तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् । शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत् परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेपनवत् कुर्वन्ति, न मूर्छया। उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्रपानादिकं च संयमशरीरपरित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता। तप उक्त निर्वचनम्, उक्तस्य संयमादेर्वक्ष्यमाणस्य क्षात्यादेः संवरहेतोर्धर्मस्य मध्ये पठितम्, संवरनिर्जराहेतुत्वात् । . तच्च हादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथायवमध्यं, वजमध्यं, चान्द्रायणे, कनकरत्नमुक्तावल्यस्तिस्रः, सिंहविक्रीडिते हे, सप्त सप्तमिकाद्याः प्रतिमाश्चतस्रः, सर्वतोभद्रम्, . भद्रोत्तरम्, प्राचाम्नवर्धमानमित्येवमादि। तथा, हादभिक्षुप्रतिमा मासिक्याद्या प्रा सप्तमासिक्याः सप्त, सप्तराविक्यस्तिस्रः, अहोरात्रिको, एकरात्रिको च । क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः । सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभावचिन्तनात्, स्वतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च। तत्र येन दोषण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थं प्रकाशयतः कोऽपराधः ? । Page #85 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । अथ नास्ति, तर्हि मृषाऽसौ वदतीति भावाभावविचिन्तनात् चमितव्यमेव, यदाह - आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥ " - क्रोधदोषचिन्तनादपि क्षमितव्यमेव । क्रुद्धस्य तावद् ध्रुवं कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसांव्रतलोपः क्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्या प्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयव्रतलोपः, द्वेषात् परपाखण्डिनीष्वब्रह्मा सेव मानस्य ब्रह्मचर्यव्रतलोपः, प्रद्दिष्टस्याविरतेषु गृहस्थेषु सहायबुद्ध्या मूर्च्छापि स्यादित्यपरिग्रहव्रतलोपः । उत्तरगुणभङ्गप्रसङ्गे तु का कथा ? | क्रुश्च गुरुनप्यासातयेदधिचिपेद् वा । इति क्रोधदोषचिन्तनम् । बालस्वभावचिन्तनाञ्च क्षन्तव्यम् । बालोऽज्जस्तत्स्वभावचिन्तनं पुनर्बालः कदाचित् परोक्षमाक्रोशति कदाचित् प्रत्यक्षम् । आक्रोशन्नपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद धर्मभ्रंशमपि चिकीर्षति, तद् दिष्ट्या वर्धामहे मामेष परोक्षमाक्रोशति न प्रत्यक्षम्, प्रत्यक्षं वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद् भ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहु: ; 'अक्कोसहणणमारण्धम्मब्भंसाण बालसुलहाण । लाभं मन्नइ धीरो जहोत्तराणं अभावमि ॥ १ ॥ (१) वाक्रोशहननमा रणधर्मभ्भ्रंशानां बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥ ११० ८७१ Page #86 -------------------------------------------------------------------------- ________________ ८०४ योगशास्त्रे इति बालस्वभावचिन्तनम् । स्वकतकर्मफलाभ्यागमचिन्तनादपि क्षन्तव्यमेव । पूर्ववतकर्मणां फलाभ्यागम एषः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाह ;-- सव्वो पुवकयाणं कम्माणं पावफल विवागो। प्रवराहेसु गुणे सु अ निमित्तमित्तं परो होइ ॥ १ ॥ इति स्वकतकर्मफलाभ्यागमचिन्तनम् । क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम् - अनायासः क्रोधनिमित्त प्रायश्चित्ताभाव:, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम्, स्तिमितप्रसन्नान्तरात्म त्वम्, प्रहरण सहायान्वेषणाभाव:, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अखेदता, निष्कम्मता, परप्रहारवेदनाऽभाव इति क्षमागुणाः। इति क्रोधविपक्ष: क्षमाधर्मः । ___ अथ मार्दवम् - मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नौचैवृत्तिरनुत्सेकश्च, तदुभयमपि मदनिग्रहाद् भवति । मदाश्च जातिमदादयः पूर्वमुक्ताः। ततश्च जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतमदान्धाः क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्तीत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् । अथ ऋजुता--ऋजुरवक्रमनोवाक्कायकर्मा तस्य भावः (१) सर्वः पूर्वकतानां कर्मणां पापफलविपाकः । अपराधेषु गुणेषु च निमित्तमात्वं परो भवति ॥ १ ॥ Page #87 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः। ८७५ कर्म वा ऋजुता मनोवाक् कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशनीयो भवति, यदाहः मायाशील: पुरुषो यद्यपि न करोति कञ्चिदपराधम् । . सर्प इवाविश्वास्यो भवति तथा ह्यात्मदोषहतः ॥ १ ॥ इति मायाप्रतिपक्षभूता ऋजुता। अथ मुक्ति:-सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया-हिंसाऽनृत-स्तेया-ऽब्रह्म-परिग्रहदोषजालेनोपचीयते, यदाह : सर्वविनाशाययिण: सर्वव्यसनेकराजमार्गस्य । . - लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ इति लीभपरिहाररूपा निर्भयत्व-स्वपरहितात्मप्रवृत्तिमत्त्व-' ममत्वाभाव-निस्मङ्गता-परद्रोहकत्वादिगुण युक्ता रजोहरणादिकेष्वप्युपकरणे वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धमः । ननु संयम-सूनृतशौच-ब्रह्मा-किञ्चनतानां महाव्रतेषु, क्षमामार्दवार्जवमुक्तीनां संवरप्रकरण, तपसश्च संवर-निर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते - नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव, इति धर्माणां गुणभावेन तदाख्यातॄणां भगवतामनुप्रेक्षानिमित्तं .. स्तुतिरिति सर्व समञ्जसम् ॥ ३ ॥ Page #88 -------------------------------------------------------------------------- ________________ ८०६ योगशाले ' अथास्य धर्मस्य माहात्मामाह-.. धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत्स्युरधर्माधिष्ठितात्मनाम् ॥ ६४ ॥ कल्पद्रुमः कल्पवृक्षः, पादिशब्दाञ्चिन्तामण्यादयः परिग्टह्यन्ते, से वनस्पतिरूपा उपलरूपाच धर्मवज्ञाः सुषमादिकालभाविभ्यो ऽभीष्टफलदायिनो भवन्ति। ते एव धर्महीनानां दुःषमादिकालभाविनाम्, प्रास्तामभौष्टं न ददति, गोचरेऽपि न भवन्ति । अवार्थप्राप्तिः फलम् ॥ ८४ ॥ . तथा अपार व्यसनाम्भोधौ पतन्तं पाति देहिनम्। सदा सविधव]कबन्धुर्धर्मोऽतिवत्सलः ॥ ६५ ॥ स्पष्टः । अत्रानर्थपरिहारः फलम् ॥ ४५ ॥ तथा आप्नावयति नाम्भोधिरावासयति चाम्बुदः । यन्महीं, स प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ६६ ॥ अनान/परिहारोऽर्थप्राप्तिश्च फलम् ॥१६॥ इदानीं साधारणधर्मस्य साधारणं फलमाहन ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ६७॥ Page #89 -------------------------------------------------------------------------- ________________ . चतुर्थः प्रकाशः । ८७७ स्पष्टः। मिथ्यादृशोऽप्याहुः ;-अग्नेहप्रज्वलनम्, . वायोस्तिर्यक् पवनमदृष्टकारितम् इति ॥ ७॥ . ............. तथानिरालम्बा निराधारा विश्वाधारो वसुन्धरा। यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥ ६८॥ निरालम्बा पालम्बनस्य रज्ज्वादेरभावात, निराधारा पाधारस्य . शेषकूर्मवराहदिक्कुजरादेः प्रमाणानुपपनत्वेनाभावात्, विश्वस्य चराचरभेदस्य जगत प्राधारः, वसुन्धरा पृथ्वी यदवतिष्ठते नाध: पतति, तत्र धर्मादन्यद न कारणम्, अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥२८॥ तथासूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ६ ॥ स्पष्टः ॥ ८ ॥ अबन्धूनामसौ बन्धूरसखौनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥१०॥ प्रबन्धूनां बन्धुरहितानामसी धर्मो बन्धुः, बन्धुकार्यस्य विपदुत्तारणादः करणात् ; असखीनां मित्ररहितानामसौ सखा, प्रत्युत्पादकत्वात् ; अनाथानामखामिकानामसौ नाथः, योगक्षेमकारित्वात, यदाह-योगक्षेमक्लद नाथः इति । पत्र Page #90 -------------------------------------------------------------------------- ________________ ८७८ - योगशास्त्रे . हेतुर्विश्वकवत्सलः- वम लाति स्नेहेनादत्ते वत्सला गौस्त इन सकलजगन्नौतिहेतुत्वाद् धर्मोऽपि वत्सलः ॥ १० ॥ .... इदानीमनर्थनिवृत्तेः प्राक्कतैरप्याकाश्यमाणत्वाद् धर्मफलमाह - रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१ ॥ स्पष्टः ॥ १०१॥ इदानी प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फल माह धर्मो नरकपातालपातादवति देहिनः । • धर्मों निरुपमं यच्छत्यपि सर्वनवैभवम् ॥१०२॥ . नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिश्चाथप्राप्तिप्रधानभूता धर्मस्य फलम्, शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तरझोकाः प्रयं दशविधो धर्मो मिथ्याग्भिन वीक्षितः । योऽपि कश्चित् कचित् प्रोचे सोऽपि वानात्रवर्णनम् ॥ १ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि। . .. क्रिययापि नरोनर्ति नित्यं जिनमतस्मृशाम् ॥ २ ॥ वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः ।। न लेशमपि जानन्ति धर्मरत्वस्य तत्त्वतः ॥ ३ ॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याचिकानां कुतो धर्मः प्राणिघातविधायिनाम् ? ॥ ४ ॥ Page #91 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । ८७८ अथडे यमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ ५ ॥ असद्भूतव्यवस्थाभिः पराद्रव्यं जिक्षताम् । मृत्यानीयादिभिः शौचं स्मार्तादौनां कुतो ननु ? ॥ ६ ॥ ऋतुकाले व्यतिक्रान्ते भ्रूणहत्याविधायिनाम् ।। ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ? ॥ ७ ॥ अदिसतोऽपि सर्वस्वं यजमानाजि क्षताम् । अर्थार्थे त्यजतां प्राणान् काकिन्यं दिजन्मनाम् ? ॥८॥ दिवसे च रजन्यां च मुखमापृच्च्या भक्षताम् । भक्ष्याभक्ष्याविवेकानां सौगताना कुतस्तपः ? ॥८॥ मृही शय्या प्रात: पेया मध्ये भक्तां सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुर्धर्म: ! ॥ १० ॥ स्वल्पेष्वप्यपराधेषु क्षणात् शापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुर्वृत्तपरिनर्तितंचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकत्तिजुषां बहिः ।.. . भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् ? ॥ १३ ॥ गृहिणीगृहपुत्रादिपरिग्रहवतां सदा । दिजन्मनां कयं मुक्तिर्लोभेककुलवेश्मनाम् ? ॥ १४ ॥ अरक्तद्दिष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मखाख्याततार्हताम् ॥ १५ ॥ Page #92 -------------------------------------------------------------------------- ________________ योगशास्त्र रागाद देषात् तथा मोहाद भवेद वितथवादिता। तदभावे कथं नामाईतां वितथवादिता ? ॥ १६ ॥ ये तु रागादिभिर्दोषैः कलुषोकतचेतसः । न तेषां सूतृता वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि यागहोमादिकर्माणीष्टानि कुर्वताम् । वापीकूपतडागादिन्यपि पूर्तान्यनेकशः ॥ १८ ॥ पशूपघाततः स्वर्गलोकसौख्यं विमार्गताम् । हिजेभ्यो भोजनदत्तः पिटटप्तिं चिकीर्षताम् ॥ १८ ॥ वृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् ।। पञ्चवापत्स नारीणां पुनरुहारकारिणाम् ॥ २० ॥ अपत्यासम्भवे स्त्रीषु क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुड्याऽध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यासप्ततन्तौ सौधुपानविधायिनाम् ॥ २२ ॥ गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम्। जलादिस्नानमात्रेण पापशुद्धाभिधायिनाम् ॥ २३ ॥ वटाखत्यामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन हव्येन देवप्रोणनमानिनाम् ॥ २४ ॥ भुवि गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योपिहिडम्बनाप्रायव्रतधर्मोपदेशिनाम् ॥ २५ ॥ तथा-जटापटलभस्माङ्गरागकोपोनधारिणाम् ।। अर्कधत्तूरमालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥ Page #93 -------------------------------------------------------------------------- ________________ ८८ चतुर्थः प्रकाशः। कुर्वतां गौतनृत्यादि पुती वादयतां मुहुः ।। मुहुर्वदननादेनातोद्यनादविधायिनाम् ॥ २७ ॥ असत्यभाषापूर्व च मुनीन् देवान् जनान् नताम् । विधाय व्रतभङ्गं च दामोदासत्वमिच्छताम् ॥ २८ ॥ ग्रहतां मुञ्चतां भूयो भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण यूकालिकं प्रणिन्नमाम् ॥ २८ ॥ नरास्थिभूषणभृतां शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टानुपूरधारिणाम् ॥ ३० ॥ मद्यमांसाङ्गनाभोगप्रसतानां निरन्तरम् । पुतानुबघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ तथा अनन्तकायकन्दादिफलमूलदलाशिनाम् । .. कलत्रपुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥ तथा भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । - योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ॥ २३ ॥ अन्येषामपि जैनेन्द्रशासनास्सृष्टचेतसाम् । क धर्मः क फलं तस्य तस्य स्वाख्यातता कथम् ? ॥ ३४॥ जिनेन्द्रस्यापि धर्मस्य यदनामुत्न वा फलम् । मानुषङ्गिकमेवेदं मुख्यं मोक्ष प्रचक्षते ॥ ३५ ॥ सस्यहतौ कषौ यहत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तहत् सांसारिकं फलम् ॥ ३ ॥ १११ Page #94 -------------------------------------------------------------------------- ________________ योगशास्त्रे स्वाख्याततामिति जिनाधिपतिप्रणीत धर्माश्रितामसक्कदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः साम्यं प्रकर्षपदवौं परमां नयन्ति ॥ ३७॥ यातताभावना ॥ १०२ ॥ अथ लोकभावनामाहकटिस्थं करवेशाग्वस्थानकस्थ नराकृतिम् । ट्रव्यैः पूर्ण स्मरल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥१०३॥ कटिः श्रोणिस्तत्र तिष्ठत इति कटिस्यौ करौ यस्यामो कटिस्थ करः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं च तत्र तिष्ठति तत्स्थः, स चासो नरश्व, तहदाक्कतिर्यस्य तं लोकमाकाश क्षेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत। किं विशिष्टम् ? । द्रव्य- . धर्माधर्मकालजीवपुलैः पूर्णम्, किं विशिष्ट व्यः ? स्थित्युत्पत्तिव्ययात्मकैः स्थितिौव्यम्, 'उत्पत्तिरुत्पादः, व्ययो विनाशस्ते आत्मान: स्वरूपं येषां तानि तथा। सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम्, यदाह ;- "उत्पादव्ययध्रौव्ययुक्तं सत्” । आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च। प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति, यदवोचाम ;- . .. Page #95 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । आदीपमाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वखु । तव्रित्यमेवैकमनित्यमन्यदिति त्वदानादिषतां प्रलापाः ॥ १ ॥ इति ॥ १०३ ॥ लोकस्वरूपमेवाह ८८३ लोको जगचयाकीर्णो भुवः सप्ताव वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥ लोक उक्तखरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकर्णो व्याप्तः, वदन्ति हि 'अधोलीक:, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभाशर्कराप्रभा- वालुकाप्रभा - पङ्कप्रभा धूमप्रभा-तमः प्रभा महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च, तद्यथाघर्मा, वंशा, शैला, अञ्जना, अरिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु विंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्त्रं, पञ्चैव नारकावासा यथाक्रमम् । ताच वेष्टिता: परिवृता अधः पार्श्वतश्च । कैः १ । घनो निबिडो नं तु द्रवो यो ऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः. तनुश्वासौ वातश्च तनुवातः, तैः । किं विशिष्टैः ? | महाबलैः पृथ्वोधारणसमर्थेः । तत्र सर्वासां पृथिवीनामधी घनोदधयः मध्यीधे विंशतियोजन सहस्राणि, महावाताः उत्सेधे घनोदधितोऽसंख्यानि योजन Page #96 -------------------------------------------------------------------------- ________________ योगशास्त्रे, सहस्राणि तनुवाताश्च महावर्तिभ्योऽसंख्यानि योजन सहस्त्राणि, ततोऽप्यसंख्ये यानि योजन सहस्राण्याकाशम् । एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्य मानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः षड्योजनानि, घनवातवलयविष्कम्भमानमर्धपञ्चमयोजनानि, तनुवातवलयविष्कम्भमानं सार्धं योजनम् । रत्नप्रभावलयमानादुपरि योजन विभागो घनोदधौ, घनवाते गव्यूतम्, तनुवाते च गव्यूतत्रिभागो वर्त्तते । एतच्छर्करा प्रभायां वलयमानम् । एवं शर्करा प्रभावलयमाना'दुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथिवीं यावत्, यदाह ४ • 'तिभागो गाउयं चैव तिभागो गाउयरस य । आधुवे पक्वेवो अहो अहो जाव सत्तमिश्रा ॥ १ ॥ है प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवमेयम्, तद्यथा 'इस्सतिभाग पडणा य पंच वलयाण जोश्रणपरिमाणं । एगं बारसभागा सत्त कमा बीयपुढवोए ॥ १ ॥ (१) बिभागो गव्यतं चैव त्रिभागो गव्य्तस्य च । बादिधुने प्रक्षेपोऽधोऽधो यावत् सप्तमीम् ॥ १ ॥ (२) षट्कविभागः पन्नाश्च पञ्च वलयानां योजनपरिमाणम् । एकं द्वादशभागाः सप्त क्रमेण द्वितीयष्टथिव्याम् ॥ १ ॥ Page #97 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकाशः । 'जोभणसन्ततिभागोण पंच एगं च वलयपरिमाणं । बारसभागा अट्ठ उ तयाइ जहकमं नेयं ॥ २ ॥ सन्त सवाया पंच उ पउणा दो जोअणा चउत्थीए । घणउपहिमाइयाणं वलयाणं माणमेयं तु ॥ ३ ॥ सतिभागसन्त तह अबछट्ट वलयाण माणमेयं तु । जोअणमेगं बारसभागा दस पंचमीए तहा ॥ ४ ॥ श्रतिभागोणाई पडणाइ छश्च वलयमाणं तु । छट्ठीए जोअणं तहा बारसभागा य एक्कारा ॥ ५ ॥ अट्ठय छश्चिय दुश्चिय घणोत्रहो माइआण माणं तु । सत्तममहोए नेयं जहासंखेण तिरहं पि ॥ ६ ॥ द्रव्यू एतानि च वलयानि पृथिव्याधारभूतघनोदध्यादिभ्यः पृथिवीपर्यन्तपरिधिप्रान्तेषु वलयाकारतया एतावद्दिष्कम्भाणि पृथिव्यु - सेधसमोसेधानि च ॥ १०४ ॥ (1) योजनस प्रविभागोनं पञ्चैकं च वलयपरिमाणम् । द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं नेयम् ॥ २ ॥ सप्त सपादाः पञ्च त्व पन्ने हे योजने चतुर्थ्याम् । धनोदध्यादिकानां वलयानां मानमेतत्तु ॥ २ ॥ सत्त्रिभागसप्त तथा अर्धषष्ठं वलयानां मानमेतत्तु योजनमेकं द्वादशभागा दश पञ्चम्यां तथा ॥ ४ ॥ अष्ट विभागोनानि प्रन्नानि षट् च वलयमानं तु । षष्ट्यां योजनं तथा द्वादशभागाश्चैकादश ॥ ५ ॥ टच षट् चैव हौ चैव घनोदध्यादिकानां मानं तु । सप्तममह्यां नेयं यथासंख्येन त्रयाणामपि ॥ ६ ॥ Page #98 -------------------------------------------------------------------------- ________________ योगशास्त्रे पुनर्लोकस्वरुपमाहवेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः । अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५ ॥ अधस्तादधोभाग वेत्रासनमधस्ताद विस्तीर्ण पर्युपरिसशोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरीवाद्यविशेषस्तत्मशः, अग्रे मध्यलोकादुपरि मुरज अर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्मदृशः। एवमधोमध्योर्वेषु आकारत्रययोगी लोकः, यदाहुः-- तत्राधोमुखमलकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुहम् ॥ १॥ - इह चाधस्तिर्यगूख़लोका रुचकापेक्षया। रुचकश्च मेकमध्यगोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽध:, तादृश एवोर्ध्वम्, एवमष्टप्रदेशः, यदाहुः-- 'अट्ठपएसो रुप्रगो तिरियलोगरस मज्मयारम्भि। ' एस पहवो दिसाणं एसेव भवे अणुदिसाणं ॥ १ ॥ तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लीकादधो नवयोजनप्रतोनसप्तरज्जप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्याया (१) अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्यकारे। एष प्रभवो दिशानामेष एव भवेद हदिशानाम् ॥१॥... Page #99 -------------------------------------------------------------------------- ________________ चतुर्थः प्रकायः। ८८७ मुपर्यधश्च योजनसहस्रं मुक्खा मध्येऽष्टसप्ततिसहस्राधिक योजनलक्षे भवनपतीनां भवनानि। ते चासुरनागविद्युत्सुपर्णाग्निवातस्त नितोदधिद्दीपदिक्कुमाराः। ते च चूडामणिफणिवनगरुडघटाखवर्धमानमकरसिंहहस्ति चिङ्गाः । तत्र भवनपतयो दक्षिणी तरदिग्व्यवस्थिताः। तत्रासुरकुमाराणां हाविन्द्री चमरो बलिश्च । नागकुमारागा धरणी भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदालिश्च । अग्निकुमाराणामग्निशिखोऽग्निमाण वश्च । वातकुमाराणां वैलम्बः प्रभञ्जन । स्तनितमाराणां सुघोषी महाघोषच । उदधिकुमाराणां जलकान्तो जलप्रभश्च होपकुमाराणां पूर्णी वशिष्ठय । दिक्कुमाराणाममितो मितवाहनच। अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतमुक्का मध्येऽष्टासु योजनशतेष्वष्टविधानां पिशाचभूतयक्षराक्षसकिन्नरकिम्परुषमहोरगगन्धर्वाणां कदम्बवृक्षसुलसहन वटवृक्षखट्वाङ्गाशोकक्षचम्पक वक्षनागवृक्षतुम्बकवृक्षचिङ्गानां तिर्यग्लोकवासिनां व्यन्तरागां नगराणि । तेष्वपि दक्षिणोत्तरदिग्व्यवस्थितेषु हौ हाविन्द्रौ। तत्र पिशाचानामिन्द्रौ कालो महाकालश्च । भूतानां सुरूप: प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभौमश्च । किन्नराणां किन्नरः किंपुरुषश्च । किंपुरुषाणां सत्पुरुषो. महा. पुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिरौतयशाथ । रत्नप्रभायामेव प्रथम स्य गतस्याध उपरि च दश दश Page #100 -------------------------------------------------------------------------- ________________ योगशास्त्रे योजनानि मुक्का मध्येऽशीती योजनेषु अणपत्रित्र- पणपवित्रप्रभृतयस्तथैव दक्षिणोत्तर व्यवस्थिता अष्टौ व्यन्तरनिकायाः, तथैव द्दौ विन्द्रौ । ददद तथा, रत्नप्रभायाः पृथिव्या: समतलादुपरि सप्तसु नवत्यधिकेषु योजनशतेषु ज्योतिषामधस्तल प्रदेश: तदुपरि दशयोजनेषु सूर्यः, तदुपर्यशीतियोजनेषु चन्द्र:, तदुपरि विंशतियोजनेषु तारा ग्रहाच । एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन । एकादशभियजनगतैरेकविंशत्युत्तरे जम्बूद्दीपक मे रूम स्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववर्ज भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरेरस्पृशन् मण्डलि 1 क्या तिष्ठति, यदाह ; -- 'एक्कारसेकवौसा सयमेक्काराहित्रा य एक्कारा । मेरु अलोगा बाहं जोइसचक्कं चरई ठाई ॥ १ ॥ अत्र सर्वोपरि किल स्वातिनक्षत्रम्, सर्वेषामधो भरणिनक्षत्रम्, सर्वदक्षिण मूलः, सर्वोत्तरश्चाभीचिः I तत्र जम्बूद्दीपे हौ चन्द्रौ हौ सूर्यो । लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादशचन्द्राः सूर्याश्च । कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च । पुष्करवरार्धे द्वासप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिर्ग्रहाः, अष्टाविंशति (१) एकादशैकविंशतिः शताम्बे का दशाधिका चैकादश । मेरु-लोकाभ्यां बहिज्यौतिक चरति तिष्ठति ॥ १ ॥ Page #101 -------------------------------------------------------------------------- ________________ (3) Dana Kriya Kaumudi, Fasc. 1-2 @ /10/ each Dasa Rupa (Text), Fasc. 2--3, @/10/ each Dharmabindu, Fasc. 1, @/10/ each. Dictionary of the Kashmiri Language, Part I Gadadhara Paddhati Kalasara Vol. 1, Fasc. 1-7 @ /10/ each Acharasarah Vol. II, Fasc. 1-4 @/10/ each Gobhiliya Grihya Sutra, Vol. 1. Ditto Vol. II. Fasc. 1-2 @ 1/4/ each (Appendix) Gobhila Parisista Grihya Sangraha Ditto Ditto Ditto Haralata Institutes of Vishnu (Text), Fasc. 2, /10/ each Kāla Viveka, Fasc. 1-7 @ /10/ each Karmapradiph, Fasc. I ... Katantra, Fasc. 1-6 @ /12/ each Katha Sarit Sagara (English), Fasc. 4-14 @ 1/- each Kavi Kalpa Lata, Fasc. 1 Kavindravacana Samuceyah... Kiranavali, Fasc. 1-3 (a /10/ each ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀ 5Krityatnakar, Fasc. I Kurma Purana, Fasc. 1-9 /10/ each *Lalita Vistara (English), Fasc. 1--3 @ 1/- each Madana Pārijāta, Fasc. 1-11 @ /10/ each Maha-bhasya-pradipōdyota, Vol. 1, Fasc. 1-9: Vol. II, Fasc. 1-12; Vol. III, Fasc. 1-10@/10/ each Ditto Vol. IV, Fasc. 1--5 @ 1/4; each Maitri, or Maitraniya Upanishad, Fasc. 1--2 @ /10/ each Manutika Sangrahia, Fasc. 1-3 @ /10/ each Markandeya Purana, (English) Fasc. 1-9 @ 1/- each *Markandeya Purana (Text), Fasc. 4-7 @ /10/ each *Mimāisa Darçana, (Text) Fase. 9, 11–17 @ /10/ each Mirror of Composition (English), Fasc. 2--4 Mugdhabodha Vyakarana, Vol. I, Fasc. 1-7 @ /10/ each Nirukta (2nd edition), Vol. I, Fasc. 1--2 @ 1/40 *Nirukta (old edition), Vol. IV, Fasc. 1--8@/10/ each Nityacarapadhati, Fase 1--7 @/10/each... Nityacarapradipa, Vol. I, Fasc. 1--8, Vol. II, Fasc. 1--1@/10/ each Naya Vartika Tatparya Parisudhi, Fasc. 1-6 @ /10/ each Nyayavārtika, (Text), Fasc. 2-7 @ /10/ each ... Nyayasarah Padumawati, Fasc. 1-6 @ 2/ each Paraçara Smrti, Vol. I, Fasc. 2-8; Vol. II, Fasc. 1-6; Vol III, Fasc. 1--5@/10/ each Paraçara, Institutes of (English) @ 1/- each Paricista Parvan (Text), Fasc. 5@/10/ each Pariksamukha Sutram Prabandhacintamani (English) Fasc. 1--3 @ 1/4/ each Prakrita-Paingalam, Fasc. 1--7@/10/ each Prithviraj Vijaya, Fasc. 1--2 @ /10/ each Rasarnavam, Fasc. 1-3 Siva Parinayah, Fasc. 1--2 @ /10/ each Six Buddhist Nyaya Tracts. ... Sankhya Sutra Vritti, Fasc. 1-4 @/10/ each (English) Fasc. 1-3 @ 1/- each Ditto ⠀⠀⠀⠀⠀ Ravisiddhanta Manjari, Fasc. 1 Saddarsana-Samuccaya, Fasc. 2-3 @/10/ each Sádukti-karna-rarita, Fasc. 1 to 2 @/10/ each Samaraice Kaha Fasc. 1-7, @ /10/ each *Samaveda Sanbita, Vol. I, Fasc. 1-4, 6--10; Vol. 2, Fasc. 2--6; Vol. 3,. Fasc. 1--7 Vol. 4, Fasc. 1--6; Vol. 5, Fasc. 1--8@/10/ each *Sankara Vijaya (Text) Fasc. 2--3 @ /10/ each Sankhya Aphorisms of Kapila (English), Fasc. 2 *Sankhya Pravachana Bhashya, Fasc. 2 Smriti Prakasha, Fasc. 1 Sraddha Kriya Kaumudi, Fasc. 1-6 @ /10/ each Srauta Sutra of Latyayana (Text), Fasc.1--9@/10/ each Sri Surisarvasvam, Fasc. 1--3@/10/ each Suçruta Samhita, Eng.) Fasc. 1 @ 1/- each Suddhikaumudi, Fasc. 1-4 @ /10/ each ... 31 ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ 110R4492 1424212447 222 HOLST CONNECTOR CL∞∞∞∞ CONNOLLY TVORO-0020 211023IOUSBIL 15 0 41410310486 3 2 -6 19 6 1 1 14 9 0. 3 4 4 4 1 3 ባ 10 1 5 6. 15. 8 0 5 10 10 6 4 8 0 10 8 14 10 0 14 6 4 4 14 0 8 0 4 0 10 0 12 6 4 12 10 10 8 4 10 10. 12 10 14 0 8 Page #102 -------------------------------------------------------------------------- ________________ ... 1 0 0 ... 8 0 0 0 0 ... 5 n Sundaranandam Kavyam .. . ... Syaipika Sastra .. #Taitterlya Sainhita, (Text) Fasc. 17-45 @ /10/ each... *Taittiriya Aranyaka of the Black Yajur Veda (Text), Fasc. 5--11 @ /10/ each Taittreya Brahmana, (Text), Fasc. 2-24 @ /10/ each Taittiriya Pratisakhya (Text), Fasc. 3--3 @ /10/ each Tandya Maha brahmana, (Text), Fasc. 13-18 @ /10/ each Tantra Vartika (English) In progress Fasc. 1.15 @ 1/4/ each . * l'attva Cintamani, Vol. I, Fasc. 2-9, Vol 11, Fasc. 7-10, Vol. III, Fasc. 1-2, Vol. IV. Fasc. 1, Vol. V, Fasc. 1--5, Part II, Vol. IV, Fasc. 1.12 @ /10/ each Tattva Cintamani Didhiti Prakas, Faso. 1-6, @ /10/ each Tattva Cintamani Didhiti Vivriti, Vol. I, Fasc. 1.8 ; Vol. 1!, Fasc. 1-3, Vol. III, Fasc, 1 @ /10/ each *Tattvarthadhigama Sutram, Fasc. 2--3 @ /10/ each Tirthacintamoni, Fasc, 1-4, @ /10/ each Trikanda-Mandanam, Fasc. 1-3 @ /10/ each Tulsi Satsai, Fasc. 1.-5 @ /10/ each ... Upamita-bhava-prapanca-katha, Fasc. 1-14 @ /10/ cach Uvasagadasao, (Text and English) Fasc. 1-6 @ 1/- each Vajjalaggam, Fasc.1 Vallala Carita, Fasc 1 @ /10/ Varaha Purana (Text), Fasc. 2-11 @ /10/ each ... Varsa Kriya Kaumudi, Fasc. 1.-6 @ /10/ each Vayu Purana, (Text) Vol. I, Fasc. 1-6; Vol. II, Fasc. 1-7, /10/ each *Vedanta Sutras (Text), Fasc. 7-13 @ /10/ each Vidbara Parijata, Iu progress Vol. I Fasc. 1-8 Vol. II. Fasc. 1 @ /10/ ench. 5 Ditto Vol. II, Fasc. 2-5 @ 1/4/ ... Ditto Vol. Ili, Fasc. 1 ... Vishahitam, Fasc. 1 Vivadaratnakara, Fasc. 1-7 @ /10/ each Vrihat Svayambha Purana, Fasc. 1-6 @ /10/ each ... *Vrihannaradiya Purana (Text), Fasc. 3-6 /10/ each Yogasastra Fasc. 1-5 *Yoga Sutra of Patanjali (Text and English), Fasc. 3-4 Rajasthani Series. Bardic and Historical Survey of Rajputana. A Descriptive Catalogue of Bardic and Historical Manuscripts. Sec. I, Prose Chronicles, Part I, Jodhpur State Do Do Sec. I, Prose Chronicles, Part II, Bikanir State Do Do Sec. 2, Bardic Poetry, Part I, Bikanir State 1 Bardic and Historical Survey of Rajputana. Vacanika Rathora Ratana Singhaji ri Mahesadisota ri Kluriya Toga ri Kalai, Part I, Dingala Text .. 1 Bardic and Historical Snrvey of Rajputana Veli Krisana Rukamani ri Rath a raja Prithi Raja ri kabi. Part I Dingala Text ... Tibetan Series. Amarakosha, Fasc. 1.-2 Amartika Kamdhenuh Baudhastotrasangraha, Vol. I A Lower Ladakhi version of Kesarsaga, Fasc. 1.-4 @ 1/- each Nyayabindu (A Bilingual Index) Nyayabindukirti of Dharmokirti, Fasc. 1-2 ... Pag-Sam S'hi Tin, Fasc. 1.-4 @ 1/- each ... Prajna Pradipah ... Rtogs brjod dpag hkhri S'id (Tib. & Sans. Avadana Kalpalata ) Vol. I, Fasc. 1.-13; Vol. II. Fasc. 1.-11 @ 1/- each Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fasc 1.6, 1/ each 14 Timed-Kun-Din ... Minor Tibetan Texts 1. The song of the Eastern Snow Mountain con 19 co 1 ... 34 Notices of Sanskrit Manuscripts, Fasc. 1-34 @1/ each Ditto ditto (Palm-leaf and selected paper MSS.) @ 3/- each A Descriptive Catalogue of Buddhist, MSS, Vol. I... Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ... Report on the Search of Sanskrit MSS., 1895-1900, 1901-1905, and 1906-1911 /8/ each ... N.B.-All Cheques, Money Orders, &c. must be made payable to the "Trea Asiatic Society," only. 1-9-21. Books are supplied by V. PP