________________
चतुर्थः प्रकाशः। धर्मादीनां वृत्ति व्याणां यत्र भवति तत् क्षेत्रम् । तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ॥ १ ॥
ततः समग्रेऽपि लोकाकाशे चतुर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत् शरीरिभिरुत्पद्यमानविपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किंविशिष्टः शरीरिभिः ? सूक्ष्मबादरप्रत्येकसाधारणै केन्द्रियभेदतो वित्रिचतुपञ्चेन्द्रियभेदतश्च यथायोग्यं नानारूपैः । नानारूपत्वमपि कुतः ? । स्वकर्मतः, न त्वीवरादिप्रेरणया, यदाहुः परे -
अज्ञो जन्तु रनोशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा खनमेव वा ॥ १ ॥
तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत। कर्मसापेक्षतायां त्वौखरस्यास्वातन्त्र वैफल्यं वा स्यादिति कर्मैवास्तु प्रेरकम्, किमौखरेण ? यदवोचाम वीतरागस्तोत्रे
कर्मापेक्षः स चेत् तर्हि,न स्वतन्त्रोऽस्मदादिवत् । . कर्मजन्ये च वैचित्रो किमनेन शिखण्डिना ? ॥ १ ॥ पत्रान्तरलोका:
संसारिणश्चतुर्भेदाः श्वनतिर्यग्नरामराः । प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥ १ ॥ पायेषु त्रिषु नरकेषणं शीतं परेषु च । चतुर्थे भौतमुष्णं च दुःखं क्षेत्रोद्भवं विदम् ॥ २ ॥