________________
5२८
. योगशास्त्रे नरकेषूणशौतेषु चेत् पतलोहपर्वतः। . विलीयेत विशौर्येत तदा भुवमनाप्नुवन् ॥ ३ ॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥ ४ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिक सुरेबलात् । पाकष्यन्ते लघुद्दाराद् यथा सौसशलाकिकाः ॥ ५ ॥ गृहीत्वा पाणिपादादौ वचकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकरिव ॥६॥ दारुदारं विदार्यन्ते दारुणैः ककचैः क्वचित् । तिलपेषं च पिष्यन्ते चिन्नयन्त्रैः क्वचित् पुनः ॥ ७॥ . पिपासार्ताः पुनस्तप्तत्रपुसौसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ८॥ छायाभिकाणिः क्षिप्रमसिपत्रवनं गताः । . पत्नशस्त्रैः पतभिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ८ ॥ पानेष्यन्ते च शाल्मल्यो वजकण्टकसङ्कटाः । तप्तायःपुत्रिकाः क्वापि स्मारितान्यवधूरतम् ॥ १० ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्रकन्दुमहाशूलकुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ १२ ॥ छिन्नभिन्नशरीराणां पुनर्मिलितवर्मणाम् । नेत्राद्यङ्गानि वष्यन्ते वकककादिपचिभिः ॥ १३॥