________________
८४२
योगमास्त्रे मजलानलवातांशबानः शौचं वदन्ति ये। गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥ ८॥ शरीरकस्यैवमशौचभावनां
मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममतामहाभरं वोढुं दृढः स्याद् बहुनोदितेन किम् ? ॥ १०॥ .
॥ अशीचभावना ॥ ७३ ॥ अथाश्रवभावनामाह
मनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिता: ॥ ७४ ॥.
मनश्च वाक् च कायश्च मनोवाकायास्तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते ; तनामना शरीरवता सर्वप्रदेशैर्गृहीता मनोयोग्याः पुनलाः शुभादिमननाथं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः। स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा, चामना शरीरवता वायोग्यपुहला ग्रहीता विसृज्यमाना वाक्खन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादामनो भाषणशक्तिर्वान्योगः । सा च हौन्द्रियादीनाम् । कायः शरीरमात्मनो निवासस्तद्योगाजीवस्य वीर्यपरिणामः काययोगः। ते चामो त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवामनो वौयंपरिणतिविशेषा योगा इत्यचन्ते, यदाह ;