________________
चतुर्थः प्रकाशः।
८५५ यदाहुः ;-'नो इहलोगट्टयाए तवमहिडिज्जा, नो परलोगट्टयाए तवमहिद्विज्जा, नो कित्तिवस्मसहसिलोगट्ठयाए तवमहिडिन्ना नसत्य निज्जरयाए तवहिहिज्जा इत्ये का निर्जरा। द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता। अत्र चकारमन्तरेणापि समुच्चयो गम्यते, इति चकारी नोक्तः, यथा
अहरहनयमानो गामखं पुरुषं पशुम् । वैवखतो न टप्यति सुराया इव दुर्मदी ॥ १ ॥ ८६ ॥
उभयोमपि निर्जरा व्याचष्टेजेया सकामा यमिनामकामा त्वन्यदेहिनाम्। । कर्मणां फलवत् पाको यदुपायात् खतोऽपि हि ॥८॥
.. सकामा निर्जराऽभिलाषवती यमिनां यतीनां विज्ञेया। ते हि कर्मक्षयार्थं तपस्तप्यन्ते। अकामा तु कर्मक्षयलक्षणफलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम् ; तथाहि - एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ता: शीतोष्णवर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसहेद्यं कर्मानुभूय नौरसं कर्म स्वदेशम्यः परिशाटयन्ति। विकलेन्द्रियाच क्षुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्च छेदभेददाहशस्त्रा
(१) नो रहलोकार्थं तपोऽधितिठेत्, नो परलोकार्थ तपोऽधितिठेत् । नो कीर्तिवर्षशब्दचोकायं तपोऽधितिठेत्, न त्वयन निर्जरार्धात् तपोधितिठेत् ।