________________
:: योगशास्त्र पर्यन्तम्। स हि यदोत्यानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते'पार्याः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, यदाह ;- 'उद्विज निसीपज्ज व भिक्ख हिंडिज्ज मत्तगं पहे।
कुवित्रपिप्रबंधवस्म करेइ इयरो वि तुसिणीश्री ॥१॥
एतावति तपसि कृते तस्योत्थापना क्रियते । ... तथा, पारमन्तं प्रायश्चित्तानां, तत उत्कृष्टतरप्रायश्चित्ता. भावात्, अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराञ्चि तदेव पाराञ्चिकम्। तच्च महत्यपराध लिङ्गकुलगणसंधेभ्यो बहिष्करणम् ।
एतच्च छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्मातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखी रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुध्रियते, न तत्र व्रणस्य मदनं विधीयते, शल्याल्पत्वेन व्रणस्थाल्पत्वात्। हितीये तु लग्नोवृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते। तीये तु दूरतरगतशल्ये शल्योहारमलनकरणमलपूरणानि क्रियन्ते। चतुर्थे तु शल्यकर्षणमर्दनरुधिरगालनानि वेदनापहारार्थ क्रियन्ते। पञ्चमे तु गाढतरावगाढशल्योधरणं, ततो गमनादिचेष्टा निवार्यते। षष्ठे हितमितभोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति। सप्तमे
(१) उत्तिष्ठ निषीद वा भिक्षां हिण्ड मालकं प्रेक्षख । ... . कुपितप्रिय बान्धवस करोतीतरोऽपि तूपणीकस्तु ॥ १ ॥