________________
८०२
योगशास्त्रे
एवं विमृश्य विषयेषु शुभाशुभत्व
पाधिकं तदविमुक्तिविरक्तचेताः ।
हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं
द्वेषं तथेन्द्रियजयाय कृताऽभिलाषः ॥ १४ ॥ अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याहमन:शुधा मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमव्लड सेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा, अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह - यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्दसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मन:शुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यमनियमाद्युपायबलाद नियन्त्रिते मनसि भवति ॥ ३४ ॥
अनियन्त्रितमनो यत्करोति तदाह
मनः चपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्त्रयीम् ॥३५॥
इह द्विविधं मनः । द्रव्यमनो भावमनश्च । तव द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्द्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात्, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् अपशङ्कं निर्भयं यथा भवति ।