________________
चतुर्थः प्रकाशः।
५२१ इदं तु मा स्म शशिष्ठाः कुशास्त्रैरपि मोहितः। कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ १० ॥ ये मेरुदण्डसात् कतुं पृथ्वी वा छत्रसात् क्षमाः । तेऽपि नातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥ ११ ॥ पा कोटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥ १२ ॥ पूर्वेषां चेत् क्वचित् कश्चिज्जीवन् दृश्येत तद् वयम् । . मनोरथातौतमपि प्रतीमः कालवञ्चनम् ॥ १३ ॥ पनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनौभिर्ये काम्यन्ते कामलीलया। निकामकृतथत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥ उपमानपदं किं स्यात् फेनबुहुदविद्युताम् । धनस्य नभ्यतोऽवश्यं पश्यतामपि तहताम् ? ॥ १७ ॥ समागमाः सापगमाः सुहृनिबन्धुभिर्निः । .. स्वस्य वाऽन्यस्य वा नाश विकृतेऽपक्वतेऽपि वा ॥ १८ ॥ ध्यायनित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यताग्रहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १८ ॥ एतच्छरीरधनयोवनबान्धवादि
तावद न केवलमनित्यमिहासुभाजाम ।