Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीआगमोद्धारसंग्रहे भागः २ णमोऽत्थु णं समणस्स भगवओ महावीरस्स
उपांगप्रकीर्णकसूत्रविषयक्रमः
श्रीऔपपातिक-राजप्रश्नीय-जीवाजीवाभिगम-प्रज्ञापना-चंद्रसूर्यप्रज्ञप्तियुग्म-जंबूद्वीपप्रज्ञप्ति-उपांगपंचकमयनिरयावलिका-चतुःशरणादिप्रकीर्णकदशकानां सूत्रसूत्रगाथानामकारादिक्रमः लघुव्हंश्च विषयानुक्रमः
---------> wood
प्रकाशका-सूर्यपुरीया श्रीजैनपुस्तकप्रचारकसंस्था इदं पुस्तकं सूर्यपुरे श्रीजैनविजयानन्दमुद्रणालये फकीरचन्द मगनलाल बदामीद्वारा मुद्रयित्वा प्रकाशितम् प्रतयः २५० ] विक्रमसंवत् २००५, वीरसंवत् २४७५, ०स०१९४८ [वेतनम् रु. ४-८-० BARAJAMERIINORITYAVARTINENGITASANTORS
पूरे श्रीजैनविजयानका सूर्यपुरीया ।
२५० ]
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्ताव श्रीओपपातिकादीनां द्वादशानामुपांगानां चतुःशरणादिकानां दशानां प्रकीर्णकानां च गाथाद्यनुक्रमः
भोः परमपुरुषपरमेश्वरप्रणीताव्याबाधाविरुद्धहितोपदेशमात्रप्रवचनप्रवणागमामृतपानपुष्टान्तःकरणाः तिनः ! सफलषन्त्वेतस्य शास्त्रस्य साचरणश्रद्धानवृद्धिक्रियाद्वारा ग्रहणेन मे परिश्रमलेशं, प्राक्तावत् १ नन्दी २ अनुयोगद्वार ३ आवश्यक४ ओघनियुक्ति ५ दशवकालिक ६ पिण्डनियक्ति ७ उत्तराध्ययनसूत्राणां गाथाकारादिक्रमविषयानुकमयुगलान्युन्मुद्राप्य निर्णय सागरमुद्रणालये श्रीमत्याऽऽगमादयसमित्या प्रतीनां सार्धद्वादशशती प्रचारिता, पण्यं च रूप्यकद्वयं स्थापितं पश्चात्तु श्रीमालवदेशान्तर्गतश्रीऋषभदेवजीकेशरीमलेत्यभिधया रतांघरसंस्थया ८ आचारांग ९ सूत्रकृतांग १० स्थानांग ११ समवायांग १२ श्रीभगवत्यपराभिधव्याख्याप्रज्ञप्ति १३ शातधर्मकथा १४ उपासक १५ अन्तकृदशा १६ अनुत्तरौपपातिकदशा १७ विपाकश्रुत १८ प्रश्नव्याकरणांगसूत्राणां गाथाकारादिविषयानुक्रमयुगलानि श्रीइंद्रपुरीयश्रीजैनबंधुमुद्रणालयश्रीभावनगरीयमहोदयमुद्रणालयद्वारा मुद्रापयित्वा पंचशती पुस्तकानां प्रचारिता, पण्यं च चतुष्टयं रुप्यकाणां धृतं, तत: शेषाणां गाथाकारादिविषयानुक्रमयुगलानामुन्मुद्रणायायमुपक्रमः श्रीसुरतद्गीयजनपुस्तकप्रचाराख्यसंस्थया क्रियते । प्रत्यश्चात्र सार्धद्विशतीमात्राः पण्यं च साधं रुप्यकचतुष्टयं ध्रियते । एतच्च वर्तमानयुगस्थितिप्रेक्षिणां सुशानामवभासिष्यतेऽल्पतममेव । अत्र च १९ श्रीऔपपातिक२० श्रीराजप्रश्नीय २१ जीवाजीचाभिगम २२ प्रशापना २३-२४ सूर्यचंद्रप्राप्तियुग्म २५ जंबूद्वीपप्राप्ति २६ उपांगपंचकमयनिर. यावलिका २७ चतुःशरणादिप्रकीर्णकदशकानां गाथाकारानुक्रमो लघुर्वृहन् विषयानुक्रमश्च समुन्मुद्रिताः, तत एतत्प्रयोगं यथार्ह कृत्वा सफलयन्तु सज्जना में ज्ञानाभ्याससहायमनोरथमित्याशासे। २००५ कार्तिकशुक्ला पूर्णिमा, सुरत.
श्रीश्रमणसंघसेवक आनन्दसागरः
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्र० १९
ro २० जी० २१ ज्ञा०२२
॥ १ ॥
सूत्राचादि
णमोत्थु णं समणस्स भगवओ महावीरस्
श्री आगमोद्धारसंग्रहे भागः २
औपपातिकाद्युपगानां चतुःशरणादिप्रकीर्णकदशकस्य च सूत्रगाथाऽकारादिः
२२-२३०
अजयणाए पकुब्वंति २७-८२९ २७-७५५ अजीवपरिणामे गं० कतिविधे २२-१८४सू० २७- १५२१ अजीवपजवा णं भंते! कहविहा २२-११८०
२६-२ अज्जोरुह वोडाणे २७-२१ अज्झयणमिणं चित्तं
२२-४१ २२-५ २७-१४२१ १९-५ २७-६२८ २७-७०२
२७-१०१२
अइदुल्ल मेसजं
अडणाण उइ सहस्सा
अउणासीर सहस्सा अकारणो सव्वत्थोवा अकंडेऽचिरभाविअ
अकित्ताणं समुग्धायं अगणिअ जो मुक्खसुहं
आगमांकः
अगंतूणं समुग्धातं अगीअत्थस्स वयणेणं अग्मिम्मिय उदयम्मिय अग्गिस्स दाहिणे पासे अच्चन्यगुणवंते अच्छिनिमीलियमेतं अपि बलिमोडओ अमिलो कन्नमलो १९-८ अच्छे अ सूरियावत्ते अच्छेयं च लोए
२७-८०१
२७-११३४
www.kobatirth.org
२५-१
२१-९३
२७-११६
२९-४१३
२१- २१ अझवसाणविसुद्धी २२-९३ अट्टदुहट्टियचित्ता २७-५६८ अट्ठमयठाणजड्ढो २५- ६७ अद्भुविहकम्ममूल० २७-१५८२ अड्ड सर आसीए
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूर्य०२३ जं० २५ नि० २६ प्रकी०२७
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
सूर्य०२३
रा०२० जी०२१ प्रज्ञा०२२/
GANESEARCLERSAXERE
अट्ठ सय उगुणवीसा अट्ठसहस्सा तिम्नि उ अट्ठावीसं कालोदहिम्मि अट्ठावीसं कालोदहिम्मि अट्ठावीसं कालोदाहमि अट्ठासीइ चत्ताई अट्ठासीइ चत्ताई अट्ठासीई च गहा अट्ठासीर्ति च गहा अट्ठासीर्ति च गहा अट्ठासीयं च महा अट्टिय कढिणे सिरहारु अट्टत्तरं च तीसं अट्टव जोयणाई अट्ठव सतसहस्सा अट्ठव सतसहस्सा अट्टेव सतसहस्सा
| अट्टेव सयसहस्सा
अणसणपाउवगमणं २७-१५१७ २७-४५३ | अट्रेव सयसहस्सा २७-१०९९ अणसणपाओवगमं
२७-२२५
जं० २५ अट्टेव सयसहस्सा २७-१०४२ अणसणमूणोयरिया २७-१३६२
|नि० २६ २७-१०४५ अडयाल सयसहस्सा २१-४१ अणंतरगयाहारे
२२-२२४
प्रकी०२७ २४-४३ अडयाल सयसहस्सा
अणंतरागया नेर० अंत० २२-२५८सू० अडयाल सयसहस्सा २४-५२ अणिआहिवाण पञ्चस्थि० २७-१०५४ | अडयालीसं भाए २५-१२४ ।। अणुत्तरसु नरपसु
२७-२५६ अडयालीसं भागा २७-१०१५ | अणुबद्धरोसबुग्गह २७-१२९९ २१-८४ अडयालीसं लक्खा २७-१०५१ अणुराहा रेवई चेव
२७-८७६ अडसीह सयसहस्सा
अणुलोमपूअणाए
२७-६६० २७-१०८५ अणगार० भावि० मारणं०२२-१९६सू० अणुसुयइ सुयंतीए
२७-४६६ २७-५५८ अणगार० लोग० फुसित्ता २२-३४७सू० अणुसोअर अण्णजणं २७-१८२४ २२-१३५ अणगारे० भावि अप्पा १९-४२सू० अण्णउत्थिया० दो किरि० २१-१०५सू० २७-९६५ अण मिगहियकुदिट्टी २२-१३० अतिसीतं अतिउण्हं
२१-२३ २४-३६ अणभिग्गहिया भासा २२-१९७ अतुलसुहसागरगया
१९-३० २४-४८ अणवट्ठतिगं पारतिगं २७-१३२४ अत्थमणे संझागय
२७-८६२ अणवग्निय पणवन्निय २२-१५२ | अस्थिणं देवाणं सुक्कपोग्गला २२-३२७सून
ANAANXX
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऑ०१९
مقاوية
रा० २० जी० २१| प्रज्ञा०२२/
२७-१३१५
सूर्य०२३ २७-२१४ाजं० २५ २७-१७४४|नि० २६ २१-२३० प्रकी०२७
॥३॥
URATIXxxNRETAREEKLY
अस्थि णं चंदिम० हिटुिंपि अद्दा अस्सेस जिट्ठा
| अप्पविहिणा (उ) जाहे तारा० २१-१९४सू० अदाय असी य मणी २२-२०३ अप्पसत्येसु लग्गेसु । अस्थि पं० चंदिम हिटुिंपि
अदाय पेहमाणे० पेहति ३? २२-१९७सू० अप्पाणं निंदतो तारा० २५-१६५सू० अद्धकविट्ठगसंठाण २७-२०१० | अप्पावहुयं सव्वत्थोवा अत्वि पं० तसे स० भरहे०
अद्धजोअणिया उगाहा २७-२०१७ अप्पाबदुयाणि जहेबित्थीणं गेहाइ वा २? २५-२५सू० अद्धट्ठमेहिं राइंदिपार्ह २७-११५७ अप्पा० सव्व० वायरतस० अस्थि पं० पाणातिवायबेरमणे अद्धतिवन्नसहस्सा २२-१३६ अप्पिढियाओ तारा
कजति? २२-२८६सू० | अनियाणोदारमणो २७-३०५ अप्पंपि भावसलं अस्थि पं० विमाणाई लोत्थीयाणि अन्नाणीऽवि. अ गोवा बा २१-१००सू० | अन्नेसु अ जीबेसुं
२७-५३ अप्पं सुकं बहुं अउयं अस्थि पं० रयण अहे घणोदधीति । | अन्नं रयंति अन्नं रमंति २७-५७१ अप्फेया अइमुत्तग वा ४ २१-७२सू० अन्नं इमं सरीरं
२७-१६०३ | अभितरबाहिरए अत्थिर्ण लवणन्देलंधरा ति०२१-१६९सू. | अन्नं इमं सरीरं
अम्भितरबाहिरयं अस्थिय तेंदूकविढे २२-१८ | अन्नं इमं सरीरं
२७-१८२५ भितरं च तह अत्थेगे गोयमा ! पाणी २७-७११ | अन्नं इमं सरीरं
२७-१६३७ अब्भतरसि कुणिम अत्थं धम्म कामं
२७-१८३८ | अपरकम्मस्स काले २७-२८६ | अंग्भुजय विहारं अस्थं धम्नं कामं २७-१८५२ , अप्परिस्सावी सम्म २७-७३१ | अम्भुजय विहारं
२१-२३८ २७-१०२४
२७-२५९ २७-१५६१ २७-४६९
२२-३२ २७-४०६ २७-२३९४ २७-१४४७
२७-५३० २७-१५४२ २७-१२४३
॥३
॥
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२-१३८
औ०१९ रा० २० जी०२१ प्रज्ञा०२२
सूर्य २३ जं० २५ नि० २६ प्रकी०२७
असरीरा जीवघणा १९-१९ | असुराणं नागाणं
२७-९७६ अह भंते ! सव्वजीवप्पबहुं २२-९३ २२-१६९ असुरा नागसुवण्णा
अह मणिमंदिरसुंदर २७-४४३ असिमसिसारिच्छीणं
असुरेसु हुंति रत्ता २२-१४८ | अह महुरं फुडबियडं २७-१५९०
२७-५६९ असोय वरपायपुढवि २०-३सू० अह मिच्छत्तससल्ला २७-१५९५ असुइ सरीरं रोगा २७-१८८३ अस्सन्नी खलु पढमं २२-२८३ अहमंसि पढमराया
२५-२६ असुई अमिज्झपुन्नं २७ ५४२ अस्साओ उववष्णो २१-१८ अयं बहुगुणदाणं
२५-१९० असुभा विउव्वणा खलु २१-१७ अस्संजमत्तोगसणं २७-२४४ अह रागदोसगभं
२७-४११ असुरकुमाराणं० अणंतर २२--१३९सू० अस्संजममण्णाणं
२७-१४५५ अहवा अट्ठविहाणेरड्या २१-२६९सू० , आहा० २२-३०५सू० अस्संजममण्णाणं
२७-९३ अहवा उ पुच्छ्वाला २७-५९१ | असुरकुमारा०कतो हिंतो २२-१३०० अस्संजममन्नाणं
२७-१५१ अहवा चउब्विहा० इस्थि० २१-२५९सू० असुरकुमाराणं० केवइया ओरा- अस्संजमवोसिरणं २७-२५३४ अहवा चउब्विहा० चक्खुदंसणी लियसरीरा २२-१७९सू० अह णं पसवणकालसम० २७-१२सू०
२१-२६०सू० असुरकुमाराणं केवइया पजवा अह तस्स महब्वय
२७-३२६ अहवा चउब्विहा संजया०२१-२६१सू० २२-१०५सू अह भते! असंजय० २२-२६६सू० अहवा चिलाइपुत्तो २७-३६३ असुरकुमाराणं० सो समाहारा | अह भंते ! गाओ मिया० २२-१६२ | अहवा छब्विहा० ओरालि० २१-२६५सू०
२२-२०९सू० | अह मंते! मणुस्से महिसे० २२-१६४सू० अहवा णव विधा० पढमस०२१-२७१सू० असुरकुमारे f० असुर० २२-२६०सू० | अह भंते ! मंदकुमारए वा २२-१६३सू० अहवा तिविहा. तसाइ २१-२५७सू०
JAAAAAAAAPANNAR
॥५
॥
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
औ०१९
सूर्य०२६
जं० २५
रा० २० जी० २१ प्रज्ञा०२२
नि० २३
प्रकी०२७
अहवा तिविहा० पज्जत्तगा०२१-२५३सू० अहवा सव्वं चित्र २७-५८ | अंतो मणुस्सखेत्ते
२७-६०७५ अहवा तिविहा० परित्ता० २१-२५२सू० अहवा सुवण्णमासा
| अंतोमुहुत्तकालो अहवा तिविहा० भवसिद्धिया
अह सो आलोअणदोसवजिअं २७-२९७ अंधियपत्तियमच्छिय २१-२५६सू० अह सो जिणभत्तिक
२७-१२ अंवट्ठा य कार्लंदा य २२-११९ अहवा तिविहा० सपणी० २१-२५५मू० अह सो दुक्कडगरिहा २७-५५ आइच्यतेअतविआ अहवा तिविहा० सुहुमा २१-२५४सू० | अह सो निराणुकंपो २७-६७० अहवा दसविधापढमसम २१-२७३सू० अह सोवि चत्तदेहो २७-६५८ | आइञ्चतेयतविया अहवा दुविहा०चरिमा चेव २१-२५०सू० अह सो सामाइअधरो २७-३०९ आउन्त्रेयसमत्ती
२७-१२४८ अहवा दुविहा०सभासगा य २१-२४९सू० अह हुज्ज देसविरओ २७-३०४ आउसो! एवं जायस्स २७-१३सू० अहवा दुविहा सब्वजीवा० २१-२४८मू० अंजणगुणसुविसुद्ध
२७-५४७ | आउसो! जंपिइम सरीरं २७-१६सू०(ब) अहवा दुविहा सव्वजीवा २१-२४६० अंतरं बायरस्स० २१-२३७सू० | आउसो! तो नवमे मासे २७-११सू० अहवा पंचविहाणेरड्या०२१-२६३सू० अत्तं(न्तं)परजोगेहि य २७-१३४१ | आउसो! से जहानामए २७-१७सू० अहवा सत्तविहा० कण्हलेस्सा अंतो चउरंसा खलु २७-९६१ | आकंपणं अणुमाणणं २७-१३५८
२१-२६७सू० अंतो णं भंते ! मणुस्स० २१-१८०० आगममयप्पभाविय २७-१४०३ अहवा समाहिहे
अंतो गं० माणुसुत्तरस्स० २५-१५१सू० | आगरसमुट्ठिय तह २७-१५८१ २७-२५८७ अंतो मणुस्सखेत्ते
२१-७२ आणयपाणयकप्पे
२१-८७ अहवा समाहिहेउं सागारं २७-३२१ । "
२२-१५६
RAJVAJIVAJANAMA
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०१९
रा० २०
जी० २१
CHOPRA
आणयपाणयकण्ये
""
33
99
33
प्रज्ञा०२२ आतपतिट्ठियखेत्तं आभरणवत्थगंधे
॥ ७॥
39
23
23
आमंतणि आणमणि
आयरिअ उवज्झाए
35
39
55
आयरिया मंगलं मज्झ आया चक्खाणे
आया में जं नाणे
आयारवं च उवधारवं आयासकिलेसाणं
आया हु महं नाणे आयंके उवसग्गे
www.kobatirth.org
२७-११०१ २७- ११३०
आरंमेसु पसत्ता आराहओ तहवि सो आराहणपश्चइअं
२७-११६३
२२-२०१
आराहणलाभाओ
२१-३३
आराहणार खेमं आराहणापडागागहणे
२२-२०५
२२-१९६
आराहणापुरस्स
२७-३२३ आराहणोवउत्तो
२७-६१० २७-१५७० २७-२५० २७-१४५१ २७-१४४ आराहेऊण विऊ जहन्न
""
39
२७-१३२१ २७-१८३९
आराहेऊण० सत्तट्ठ भव० आरुग्गमविग्धं खेमियं
२७-८७ २७-१२७४
39
59
आराहेऊण उक्कोसेण य आराहेऊण विऊ
"
33
आरुहिअमहं सुपुरिस !
२७-८१३ आरुहियचरितभरो २७-१३५७ आलोइयनिस्सल्लो २७-३१९ आलोयणाइदोसे
२७-३२७
"
आलोयणाइ संलेहणाइ
२७-३११ २७-३५५ आवलिआइ विमाणाण
२७-३५१ आवलियमुहुत्तग्गे
२७-१२४
33
आवलियाइ विमाणा
२७-२६४ २७-१५५४ २७-२७१ २७- १५५३
२७-२७२
35
आसपुरा सीहपुरा आसरिया य मणोहर० आसवदारेहिं सया संवरनिज्जर २७- १५५५ आसीअ पोअणपुरे आसी कुलाणनयरे आसी गयसुकुमालो २७-२९३ | आसी चिलाइपुत्तो
२७-८५२ २७-५९२
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२७-१५८५ २७-७०
२७-१३५४
२७-१३५९
२७-१३१६
२७-११३६
२४-७
२४-१२
२७-११३७
२५-६२
२७-१६८९
२७-१८५४
२७-६०९
२७-६४२
२७-६६७
२७-६७३ २७-६७२
सूर्य०२३ जं० २५ नि० २६
प्रकी०२७
|| 6 ||
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
रा० २० जी० २१ प्रज्ञा०२२ ॥८॥
आसीतै बत्तीसं
२१-६ | आहारो ऊसासो २७-११६० | रक्कं पंडियमरणं आसी य खलु आउसो! २७-१५सू० | आहारो परिणामो २७-(४६७)प्र० आसी य समणाउसो! २७-१६सू० आर्हिडिऊण वसुहं
२७-६६३ इक्कमिवि जमि पर आसीयं बत्तीसं २२-१३४ इअ उवएसामय०
२७-४२९ आसी सुकोसलरिसी
इअ कलिऊण सहरिसं २८-२९२ आसुक्कारे मरणे
२७-६९ इअ खामिआइआरो २७-६९३ ,, वि० ते तस्स आसेहि य हत्थीहि य २७-१८१४ इअ जीवपमायमहारिक २७-६३ , सो तेण आहारए गं० पुच्छा २२-२४६सू० इअ जोइसरजिणवीर
| इकाइ अग्गिजालाइ आहारगसरीरेणं० कतिविधे २२-२७४सू० इअ तस्स बहुगुणदे०
| इक्काइ जलुम्मीए आहारनिमित्तणं अहयं २२-१८६ इअ तह विहारिणो । २७-६९५ इकाइ वायुगुंजा " , मच्छा० २७-११४ इअ वंदणखामणगरिहणाहिं २७-३२५ इक्काइ विज्जुयाए
२७-१४८३ इअ सिद्धाणं सुक्खं २७-१२२५ इक्कारस य सहस्सा २७-२८७ इक्कस्स उ जं गहणं
इक्किकम्मि य जुयले आहारभवियसण्णी २२-२२० रक अप्पाणं जाणिऊण २७-१२६३ आहारसमसरीरा
२२-२०९ एक खिप्पं सो मरणाणं २७-१५१५ | इक्को उप्पज्जए जीवो आहारे उवओगे
२२-९ | इकं च सयसहस्सं २७-२०३८ | इक्को करेइ कम्म आहारो उस्सासो २२-५८४ |इकं पंडियमरणं
२७-२२३
२७-१४८० सूर्य०/२३
| चं०।२४ २७-२३८
जं. २ २७-१५३०नि० २६ २७-१५२९
प्रकी०२७ २७-२३७ २७-२३६ २७-९९० २७-९८५
"
२७-९८९ २७-२०५३ २७-२००२ २७-९५५ २७-१४७ २७-१७७ २७-१८२०
॥८॥
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी०२१ प्रज्ञा०२२
सूये०/२३
च०२४ जं० २५ नि० २६ प्रकी०२७
XSEXSEXXXXSEXHENDEAM
इको जायइ मरह इक्को मे सासओ अप्पा इक्का य होइ रयणी इको हं नत्थि मे कोइ इक्खू य इक्खुवाडी इच्छामि० उत्तमटुं पडि० इच्छामि भंते ! उत्तमटुं इच्छामुत्ति भणित्ता इच्छामो अणुसद्धि इच्छिजइ जत्थ सया इट्ठजणविष्पओगो इटाणिटेसु सया इणमो सुगइगइपहो इम्हि व मुहुत्तेणं इम्हि सयं विसिस्स उ इति एस पाहुडत्था इति एस पाहुडत्था
२७-१४७८ | इत्थ किर विमाणाणं २७-१०९ |इमा णं भंते ! रयण कतिविधा २७-१४९ | इत्थ० चत्तारि महासुक्के २७-११००
२१-७०सू० २७-२२१४ | इत्थ पुण भावणाओ २७-१२९४ | इमा णं भंते ! रयणप्पभा० केवतियं २७-१४६ | इत्थि विसेसो भण्णइ २७-१३१४ बाहल्लेणं०
२१-६९सू० २२-३५ इस्थिवेदस्स णं भंते! कम्म० २१-५२सू० इमी० रयण नेरया २१-८४सू० २७-७४ इत्यीए णाभिहिट्ठा
२७-४५६ इमीसे पं० णरगा किंमया २१-८६सू० २७-१सू० इत्थी णं भंते ! इस्थित्ति का०२१-४९सू० इमीसे पं० रइयाणं किं संघयणी? इत्यी णं भंते ! ठिती० २१-६४सू०
२१-८८सू० २७-४३० " ,
२१-४७सू० | इमीसे पं० रतिया० कहिं गच्छति? २७-७८७ | इत्थी णं भंते ! अंतरं० २१-५०सू०
२१-१२सू० २७-१८४४ इमाओ अटु सुयाओ २७-२८९८ | इमीसे ६० रतियाणं केरिसया २७-२४२९ । इमा शंभंते!रयण० किं सासया
पोग्गला
२१-८९सू० २७-१८६४
२१-७९सू० | इमीसे गं० रतियाणं केवतियं २७-१६१३ | इमाणं भंते !रयण किंसंठिता! | कालं ठिती
२१-९१सू० २७-२६१०
२१-७५सू० | इमीसे पं० तीसाए नरया० २४-९८ इमाणं भंते!रयण दोच्चं पुढवि०
२१-९४सू० २४-१०७सू० ।
२१-८१सू० । , नेरइया कतो. २१-८९सू०
॥९
॥
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
औ० १९ रा० २०
जी० २१ प्रज्ञा०२२
॥ १० ॥
इमीसे० नेरतिया केरिसयं २९-९०सू०
२१-९३० २१-९६०
""
भंते! रयण० असी २१-७४सू०
,, रयण० उबरि० २१ - ८०सू०
केव० २१-७१स्० घणोदधि०
२१-७७सू०
23
99
99
""
15
35
35
93
23
99
""
23
31
२१-८३०
55
" नरका केमहा० २१-८५० रयण०खरकंडे २१-७३० रयण० पु०अचरम० २२-१५६० सव्वजीवा २१-७८सू० इमे णामा अणुगंतव्या २१-१६७० इमो खलु जीवो
95
25
"
39
णरका०
इय अवि मोहपत्ता
बालपंडियं होइ सव्वकालतित्ता
99
99
99
33
"
95
www.kobatirth.org
""
23
सिद्धाणं सोक्खं
"
""
"3
इलादेवी सुरादेवी इसिवालियरस भई इह इत्तो चउरंगे
२७-१८०५
इह खलु जिणमयं जिणाणुमयं २१-१सू० इहभविभ्रमन्नभविअं
इहलोह० अवायं दंसेह
आयासं परलोए
33
35
२७-२० | इंगालए विआलए
२७- ३१३ इंगालए वियालए २७-७३ |इंदग्गी धूमकेतू १९-२७ इंद मुद्धाभिसिते य २२-१७७
२५-९४
२७-४१६
२७-१२२७ इंदविलयाहिं तिलयरयणंकिए २७-९३२ १९-२५ इंदिअविसयपसत्ता २२- १७५ इंदियउवचयणिव्वत्तणा २५-७४ इंदियसुहसाउलओ
२२-२०७
२७-१४०१
२७-१२३३
२७-२२६
२७-१५१८
२७-१०९८
२७-१८४५
२७-१२०७
२७-३१५
२७-१०
२७- १५९१
ईसाणकप्पवइणो ईसाविसायमयकोह ईसीपभाराए सीआए
For Private and Personal Use Only
२७- १४३५ २७- १५७६ २७-१५८९
२५- १२८ | उक्कोसचरित्तोऽविय
उअरमलसोहणट्ठा उक्किन्नंतरफलिहा उक्कोसका लट्ठितियं णं०
Acharya Shri Kailassagarsuri Gyanmandir
२४-८८
२४-९१
२४-२०
२७-९६२
२२- २९९०
२७-१३८७
सूर्य०) २३ चं० २४
जं० २५ नि० २६ प्रकी०२७
॥ १० ॥
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१९. रा० २०
जी० २१ प्रज्ञा०२२
॥११॥
उकोसेण गिहत्थो गुणपोया उग्गम० मियविरस
” उप्पायणए सणा उच्चारे पासवगे खेले
उच्छूढ सरीरघरा उज्जमं सव्वथामेसु
भा
उज्जेणि हत्थिमित्तो उजेगीनयरीए उज्झ सुनिक्षाण सलं उज्झाया मंगलं मज्झ उज्झिभजरमरणाणं उज्झनिआण सलो उज्झयवइरबिरोहो उडुमहे तिरियम्मि
33
२७-४४५ उड्डमहे तिरियम्मि
२४ - (२२२टी०)
3
,, वि २७- १४१२ उण्हंमि सिलावट्टे
२७-१३९६
२७-४६७
२७-६९९
२७-७१८
२७-१३५२
२७- १७२० २७-६५१ २७-३३१ २७ २५१
२७- २२ २७-४१५ २७-३५
www.kobatirth.org
२७-१४७५
२७-१७४
उत्तत्तकणगवन्ना उत्तमकुलसंपात
उत्तमा य सुणक्खत्ता
""
"3
उदगस्स नालिआए उदगं खलु नायब्वं उदयस्मि अड्ड भणिया उद्धियनयणं खगमुह० उप्पन्नभत्तपाणो
उप्पन्नाणुप्पन्ना
उपपन्ना
39
उप्पन्ने उवसग्गे उम्मग्गठिए सम्मग्ग० ठिओ इक्कोऽवि
33
२७-१००१
२७-१०९ २७-१७१३
35
२२- १४७ २७-३५०
33
उल्लीणोलीणेहिय उपसहेडकारण० २४-२१ कुसलं २५-९५ | उवकरणभंडमाईणं २७-५१३ उचलद्धपरमवंभा २७-५१४ उवलद्धो सिद्धि पहो २४-११] उपयो
२७-५६०
२७-८६०
२७-१५४
35
२७- १४५८ उववायपरीमाणं २७- १७६५ उवसग्गे तिविहेवि २७-७३८ उवसम किण्हसप्पो २७-७३९ | उवहीनियडिपट्टो
उम्मग्गदेसणा नाण०
For Private and Personal Use Only
"
मग्गसंप०
संपयायं
उचचारण व सायं उबवाओ पुरिसाणं
संकष्पो
Acharya Shri Kailassagarsuri Gyanmandir
२७-१३०० २७-७४०
२७-१७३९
२७-१४१३
२७-१५६२
२७-१२४२
२७-८८३
२७–२९
२७-१६०६
२७-११४१
२१-१९
२१-१३
२५-४२
२१-११
२७-१७७२
२७-३५८
२७-१३५३
सूर्य० | २३ चं० (२४
जं० २५ नि० २६ प्रकी०२७
॥११॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य
औ०१९/ रा०२० जी० २१ प्रज्ञा०२२/ ॥१२॥
| चं०/४ जं० २५ नि० २६ प्रकी०२७
उवहीइ व नियडीइ २७-१३५० | एअस्स पभावेणं
पपसि० जी० पोग्गलाणं २२-८१सू० उवही सरीरगं चेव २७-२४२ एआईसोहइत्ता २४-(२२२ टी०)
, भवसिद्धि० २२-७८सू० २७-१४२ पारिसे शरीरे
२७-४७७
, भासगाणं २२-७३सू० उवागच्छित्ता तते णं २५-४९मू० एए उ अहासूरा
२७-१७४०
जीवाणं आमि० २२-६८सू० उब्वत्तण परिवत्तण २७-१५६५ एए ,, अहोरत्ता
२७-४५२
,, चक्खुदंसणीणं २२-६९सू० उब्वेयणयं जम्मण २७-१७८ पए, समासेणं
२७-९९६
, सम्मदिट्ठीण २२-६७० २७-१८१ एए चेव उ भावे
२२-१२३
, सयोगीणं २२-६३सू० २७-१७९ पए ते निजवया
२७-१५६८
,, सलेसाणं २२-६६मू० २७-१८० एए णव णिहिरयणा
२५-४१
, सवेयगाणं २२-६४सू० , जाइ २७-११० एए बारस इंदा
२७-१०९४
सन्त्रीणं २२-७७सू० उब्वेवणयं २७-१४७९ एए विकसियनयणे
२७-९४८
, सागारोवउत्ताणं उसमे णं अरहा कोसलिए २५-३२० एएसि पं० कण्हलेसाणं २२-२२१सू०
२२-७१सू० २५-३४० जी० आउयस्स २२-९०सू०
, सुहुमाणं २२-७६सू० .. , पंचउत्तरा० २५-३३सू०
, आहारगाणं २२-७२सू०
, संयताणं २२-७०सू० उसिणे तगरउरह
२७-२७२४
, चरिमाणं २२-८०सू० देवाणं कण्ह० २२-२२०सू० उस्सप्पिणि२ अड्डाइ २१-९०
, पजत्ताणं २२-७५सू ,, धम्मत्थिकाय० २२ ७९सू० उस्सासा निस्सासा २७--४५५
, परित्ताणं २२-७४सू० । .नेरइयाणं २२-२१७सू०
COES
W
॥१२॥
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
रा० २०
जी० २१ प्रज्ञा०२२
॥१३॥
सूर्य/२३
चं०२४ जं० २५ नि० २६ प्रकी०२७
एएसि० परमाणुपोग्गलाणं २२-२२सू | एएसु य अद्धाणं पत्थाण २७-८५९ | एगमेगस्स णं० नेर०वेद. २२-३३४सू० l , बादराणं० कयरे२ २२-६१सू० ।, विमाणेसु । २७-१११४
, , नेर०नेरइयत्ते २२-३३६सू० एएसि णं भंते ! पार्गदि० २१-२२६सू० |, विहिविहण्णू २७-१३२७
, संवच्छरस्स २५-१५३सू० ,,, चंदिम० २१-२०१सू० । एपहिं सरीरेहि २२-(१०७)प्र० एगपयेऽणेगाई
२२-१२६ , , मेरइयाणं २२-५७मू० एक्काणउई सतराई
२४-४० | एगवीस जोयणसयाई २७-११९७ एएसि पं० सइंदियाणं २२-५८सू० एक्का य होइ रयणी
एगस्स दोण्ह तिण्ह व २२-१०३ ,, सकसाईणं २२-६५सू० एक्कारस य सहस्सा
एगं च सतसहस्सं
२१-२९ ..., सकाइयाणं २२-५९सू०
२४-५४ ,, सयसहस्सं
२५-८३ , सुहुमाण २२-६०सू० एक्कारसुत्तरं हेटिमेसु
२४-३२ . . बायराणं० २२-६२सू० हेट्ठिमए २७-१११०
२७-५१६ एपसि तु दुहाण २७-१८८८ एको करेइ कम्म
२७-१४८ | एर्गतगुणे रहिया
२७-१५६३ २७-९७९ एगअहोरत्तेणवि २७-१८७२ एगंतमणावाए
२७-६५५ २७-११६१ एगट्ठिभाय काऊण २७-२०१३ | एग पंडियमरणं
२७-१२५७ , पलाणं २५-८ | एगदुगतिगचउपण . २७-१२७०
२७-१२५९ पएसु चेव ठाणेसु २७-१५८६ एग नेरइयस्स मेर०२२-३३७सू० एगंमिवि जम्मि पए २७-१२२ , भत्तिजुत्ता
२७-१२५५ | एगमेगस्स पं० चंदिस्स २५-१६५सू० | पगाइ गिराउणेगे
२७-१९ , मुहुत्तजोपसु २७-९०० । , , चंदिम० २१-१९५सू० | एगा जोयणकोडी
२१-४०
, देवाणं " , ओहि
हा
॥१३॥
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य/२३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥१४॥
जं० २५ नि० २६ प्रकी०२७
एगा जोयणकोडी २७-१२०४ | एतेसि ० अभिई २५-१६०सू० एतेसिक देवाणं कायपरि० २२-३२९सू०1 एगा यहोह रयणी २२-१६५
२५-१५८सू० , नेर० वेदणा० २२ ३४२सू० पगावि सा समत्था २७-३४६
, कयरे २५-१५७सू० ,, पं० सं० पढमं २५-६८सू० एगाहेण तवस्सी २७-२३६८
ओरालिय० २२-२७९सू० भो! इत्थीणं २१-६३सू० पगिदियसरीरादी २२-२१९
२२-२७८सू० , जीवाणं २१-९८९० पार्गदियाणं० जीवा णाणी २२-२९६सू० ,, चंदिम० २५-१७०सू०
", राय
२१-६१सू० एगूरुयपरिक्खेवो २१-२५
२५-२६९सू० .. .. र० २१-२२४सू० एगे जंबुद्दीवे २७-१०७८
२१-२०७०
.., तिरिक्ख० २१-५१० एगो एगिथिए ૨-૮૦૨
२१-२००० पत्थ किर अतिवयंती २१-१४ एगो मे सासओ अप्पा २७-८९
२५-१७५सू० एत्थ पं० पच्छाणुताविए: २०-७६सू० एगोरुयदीवस्स २१-११२सू०
| पत्थ य मिनमुहुत्तो एगो वञ्चइ जीवो
२७-८८
छप्पण्णाए २४-६२सू० एयमवहाररासि २५-(५०७टी०) एगो विमाणवासी
जी० कोहसमु. २२-३४३सू० एयस्स चंदजोगो २७-२०२९ एगो सयंकडाई २७-१४५३ , , वेदणा० २२-३४८सू० पयं खु जरामरणं
२७-५२९ पतासि णं भंते ! तिरि० २१-५१सू० "सथभासगा०२२-१७५सू० |, पञ्चक्खाणं
२७-१३२ एतेसि f० अट्ठावीसाए २५-१५९सू० , सलेस्साणं २२-२१६सू०
२७-२४५ ,, अमिई० २५-१६१सू० । तिरिक्खजोणियाणं २२-२१८सू० , ,
२७-२७५
فرمایید
॥१४॥
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
०१९ रा० २०
जी० २१ प्रज्ञा०२२
॥ १५ ॥
एयं पश्चक्खाणं
""
"
33
33
13
39
"
99
33
39
39
पंडियमरणं
पावगमं
33
पुणव्वसुस्स य मरणविभति
सगड सरीरं
सयं कयं मे सरागसंलेहण० सबुवएसं
सोउं सरीरस्स
39
एयंसि निमित्तंसी
एयाइ विमाणाइं
एयाउ पंच वज्जिय
एयाए भावणाए एयाणि य अण्णाणि य
२७-१५३५ २७- १५५७ २७-१२५९
२७ १७७२ २७-१७८०
२५ (५०८टी०)
२७-१८९६
२७-५८६
२७-१५४०
२७-१४२२
एरंडे कुरुर्विदे परिसगुणजुत्ताणं परिसयदोस पुण्णे
एरियाण सगासे एलतयनागकेसर एवइयं तारगं
39
35
एवतियं एव परशा असई एवमणुचिंतयंता चिंतयतो
33
33
29
www.kobatirth.org
33
२७-१२०
२७-५८५ एवमणुद्धियदोसो
२७-१२८५
२७-२४६ एवं अप्पा बहुगं, सव्वत्थोवा २१-२३४सू०
२७--११०२
२७-१३५६
उडियस्तवि कयसंलेहं
२७-१४४२
२७-१३०१ २७-१३०२
करंतु सोहिं
२७-१३९७ २७-१४४३
२७-१८८४
कहिय समाही
39
35
२२-३८
२७-५७४
२७-१८४६
२७-१५६९
२७-३१६
२१-५३
२७-१०५६
२४-५७ २७-१५८० २७-१८०३
२७- १६१४
For Private and Personal Use Only
एवं च गओ पक्खो
अंबुद्धीचे तिदंडविरओ
37
39
35
35
35
37
33
" पवयणसुयसार० पंचासीई नट्ठा
बहुप्पयारं
""
35
19
33
35
"
12
तु कसायग्गिं निस्सारे माणुसत्त पन्हे विजय अस्स० परिहायमाणे
"
रिमाणभ
भावियचित्तो
म अभिथुआ मसावि
मरिऊण धीरा
वडर चंदो
Acharya Shri Kailassagarsuri Gyanmandir
२७- १६५६ २४ -७८
२७-२०९
२७-१५००
२७-१४२६
२७-५२६ २५-१०३०
२७-५०१
२७-१२४९
२७-५२५
२७-१५९८
२७-४६८
२७-१८०४
२७-७०९
२२- २१९०
२७-७०३
२१-७१
सूर्य० | २३ चं० २४ जं० २५ नि० २६ प्रकी०२७
।। १५ ।।
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
य०/२३
0/२४
औ०१९ रा०२० जी० २१ प्रज्ञा०२२ ॥१६॥
एवं बहुइ चंदो , बहुति , , समणे० अंबसाल. , सरीरसंलेहणाविहिं एस करेमि पणामं " " "
नि० २६ प्रकी०२७
, किराराहणया , समासो भणिओ एसा कप्पवईणं ,, गहितावि संती , णं गंधविही
भवणवईणं , वंतरियाणं एसो बलाबलविही
तारापिंडो " "
२७-२०७४ | एसो तारापिंडो
२७-२०५५
कर ण चंदमंडला २५-१४३सू० २४-७५ | ,वि टिइविसेसो २७-९५९
छाउमस्थियसमु० २२-३४४सू० २०-७० , सबियारको २७-१५५८
, णक्खत्तमंडला २५-१५८सू० २७-१४२० | ओगाहणसंठाणा
२२-८
भंते! अणुवेलंधर०२१-१६१सू० २७-७४ | ओगाहणा अवाए
२२-२०८
गंधा २१-९९सू० २७-१३४ ओगाहणार सिद्धा
२२-१६६
, पुढवीओ २१-८२सू० २७-१४४५
२७-१२१५
, माउअंगा २७-सू० ओगाहणाएँ सिद्धा
समाओ २२-१४७सू० २७-१७२९ ओ(उ)ग्गाहर केवइयं २४-सू०
संठाणा २२-१५९सू० २७-११०७ | ओमज्जायणमंडब्बा
२५-१०६
लेसाओ २२-२१४सू० ओरालियसरीरस्स०कतिदि०२२-२७७सू०
२२-२२५सू० २७-११३२ , केमहा०२२-२७०सू०
लेस्साओ २२-२३१सू० २७-९९४ ओरालियसरीरे० किंसं० २२-२६९सू० ,, ,, दुम्भि० २२-२२८सू० २७-२००८ ओसनोवि विहारे
२७-७४३ "" सूरमंडला
२५-१२८सू० २७-९२८ ओसप्पिणीइमीसे २५-२५ ,, मंडलाइ वश्चर
२४-१ २१-५२ | ओसरणमवसरित्ता २७-१८
२४-३सू० २४-५६ । ओहिनाणे विसओ २७-११६८ | काया णु तं सुमरणं
२७-१८३|
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
२५-१६२०
सूर्य०२३
ऑ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥१७॥
नि० २६
ISI काया णु तं सुमरणं २७-१४८१ | कण्हलेसे पं० जीवे कइसु २२-२२४सू० f० कुला काविहा णं ओही २२-३१८सू० नेरइएक २२-२२३सू० " णक्खत्ता २५-१५६सू०
| चं०२४ जोणी २२-१५३सू० कण्हे अकरकंडे य
, भंते! पुढवीओ २२-१५४०
जं० २० जोणी २२-१५२सू० कण्हे कंडे वजे
२२-५३
., भासज्जाया २२-१६७सू० भंते! पजवा २२-१०३सू० कति ० इंदिया २२-१९१०
२२-१७४०
प्रकी०२७ वेदणा २२-३३०सू०
"" करणा २५-१५४सू०
, वेलंधरा २१-१६०सू० कहविहे गं आउयबंधे २२-१४५सू० ,, कम्मपगडीओ २२-३०१०
"" " समुद्दा २१-१८९सू० ,, उवओगे २२-३१३सू०
२२-३०२सू०
"" " सरीरा २२-१७६० ,,, गइष्पवाए २२-२०५०
२२-३०३सू०
२२-२३२सू० कच्लुंभरि पिपलिया २२-२२
२२-२८९सू०
समुग्धाया २२-३३३स० कणगत्तयरत्तामा २७-११२१
२२-२९४सू०
सरीरया २२-२६८सू० कणगमणिरयणथूभिः २७-९६८
२२-३००म० ,,, संवच्छरा २५-१५२सू० कणर्गकरययफालिय० २१-३१
कसायसमुग्धाया २२-३४२सू० कति पगडी कह बंधति २२-२१७ कणगावलिमुत्तावलि २७-१६८८
०कसाया २२-१८६सू० कतिपतिट्ठिए f० कोहे २२-१८७० कण्हलेस्सा पं० कतिविहं २२-२२९सू० किरियाओ २२-२८०सू० कतिविधाणं भंते ! पुढवी २१-१०२० . , केरिसिया २२-२२७मू०
२२-२८५सू० कतिविधे णं इंदियअवाए २२..२००सू० , वन्ने] २२-२२६सू०।,, किरियाओ २२-२८४सू० ।
कोधे २२ १८८०
"" लेसा
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७-१६३
सूर्य०/२३
रा०२० जी० २१ प्रज्ञा०२२ ॥१८॥
नि० २६ प्रकी०२७
कतिविधे णं कोधे २२-१८९सू० क तिसमतिए णं केवलि० २२-३५०० कियपावोऽवि मणस्सो
, परिणामे २२-१८१सू० | कत्थइ अइदुप्पिक्खो २७-१७९५ कयपावोऽवि मणसो कतिविहा , इंदिया०
२७-१४६५ २२-२०१सू० , दुविहिपहि २७-१७९६ ,, जोणी० २२-१४९सू०
२७-१३३७ , सुहं सुरसमं २७-१८७५ , २२-१५१सू० कत्थ य मुद्धमिगत्ते .२७२१७९४
कयरे ते बत्तीसं देविंदा २७--९३६ ,, परियारणा०२२-३९५सू० कप्पतरुसंभवेसु
२७-१४८६ करकरिए रायग्गल
२४-९६ , पासणया २२-३१४सू०
२७--१९३ कलहं अभक्खाणं
२७-२०२ , णिओया २१-२३९सू० कप्पम्मि सहस्सारे २७-११०५ संसारसमा० २१-१०१सू० कप्पाओ कप्पम्मि उ २७-११२५
कलं कलंपि वरं
२७-१३६७ , , वेदणा. २२ -३३१० | कप्पाकप्पविहिन्नू
कल्लाणपरंपरयं
२७--३४३ २७-१५६७ २२-३३२भू० कप्पे सणंकुमारे
२७-११२०
कल्लाणफलविवागा विहे f० असपिण० २२-२६७मू० कमलामेलाहरणे
२७-१६६८ कल्लाणं अग्भुदओ
२७-५९४ इंदियउव. २२-१९९सू० कम्मटुक्खयसिद्धा
कहं चंदमसो वुड्डी
२७-२४ , , पोगे २२-२०२० कम्मस्स आसवं
कहं पं० जीवे अटु कम्म० २२-२९८सू० , , भंते ! इंदिय २१-१९२सू०
कहि पं० अणवन्नियाणं कम्मासवदाराई
२२--४९सू०
२७-१८५४ ,वयणे २२-१७३सू० कम्हा पं० केवली समु० २२-३४८सू०
.., ईसाणाणं
२२-५३सू० कतिसमतिए णं० २२-३४९० । , भंते! लवण २१-१५७सू० " " उत्तरकुरा
२५-८९सू०
॥१८॥
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सू ये०१२३
चं०/२४ जं० २५ नि० २६ प्रकी०२७
औ०१९/
कहि पं० उत्तरकराए जंबोढे २५-९१सू० | कहि पं० जंबु० सुकच्छे २५--९६सू० | कहि णं भंते ! उत्तरकराए २१-१५०स० रा० २०४ ,, , णील० २५-९०सू० ,,,,,, सोमणसे २५-९८सू०
,,, उतरिल्लाणं २१-१२०सू जी०२१ ,, जंबु० उत्तरडभरहे २५-१७सू० ,,,,, महाहिमवंते २५-८०सू०
,,, कालोयगाणं २१-१६६सू० प्रज्ञा०२२
,, ,, उत्तरड २५-१६सू० ,, रम्मए २५-११२सू० ,,, जंबुद्दीव० २१-१६३सू० ॥१९॥ ., चुल्लहिम० २५-७३सू० ,, विजए णामं २५-८सू०
, जंबुद्दीवे २५-३सू० णिसहे २५-८४सू० हेमवए २५-७७सू०
जंबु०विजये २१-१३०सू० णीलवंते० २५-१११मू० ,,, हरिवासेल्वासे २५-८३सू०
, जंबु० वेज० २१-१४५सू० ,, दीवे दाहिणद्धे २५-११मू० , जोइसियाणं २२-५०सू०
, जोइसि० २१-१२३सू० ,, ,, भरहे० २५-१०म०
देवकुराए चित्त० २५-९९सू० ,,, दाहिणिल्लाणं २१-११०सू० " " " २५-१२सू० ,,,, देव० कूडसामलि०२५-२०१०
, दाहि० हयक० २१-११३सू० भारहे. वेअद्ध २५-१३मू० ,, देव० णिसढद्दहे. २५-१०००
दीवसमुद्दा २१-१२४सू० , महा० कच्छे० २५-९४सू० ,, पिसायाण०२२-४८सू०
, देवहीवगाणं २१-१६८० ,,,, चित्तकूडे, २५-९५सू० ,,, भंते ! अम्भितरलावणगाणं ।
,, धायतिसंडदी०२१-१६५सू० ,, मंदरे० २५-१०४सू०
२१-१६४०
नागकुमाराणं २१-१२१सू० , विज्जु० २५-१०२० "", असुरकुमारा०२१-११८सू०
, नेरइयाणं पज०२२-४२सू० , महाविदेहे २५-८६सू० |"", उत्तरकुराए २१-१४९सू०
पंचिंदिय० २२-४४सू० .. महा०सीआए २५-९७सू० , , , , २१-१५२सू० । ,, बादरपुढवी० २२-३९सू०
॥ १० ॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०१२३ चं०/२४
०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥२०॥
कहि णं भंते ! बादरवाउ० २२-४०सू० कहि णं वेअड्डे पण्णते ,,, बेईदियाणं २२-४२सू० । ,, सूरियामे णामं०
,, भवणवासि० २९-११७सू० ,,, हेमवए । ,, रयण नेरइ० २२-४३सू० '| , भवणवासीणं , वाण देवाणं २२-४७सू० , वेमाणियाणं ,, वाणमंतराणं २१-१२२सू० , सोहम्मगदेवाणं ,, विजयस्स २१-१३६सू० कहिं पडिया लेसा ,वेमाणियाणं २१-२०८सू० , , सिद्धा
,, सिद्धाणं ठाणा २२-५४सू० ,, सुट्टियस्स २१-१६२सू० , मणुस्साणं पज्जत्ता०२२-४५सू० | कंगू या कंडुइया महाविदेहे. २५-८७सू० कंचणपुरम्मि सिट्ठी
, उत्तर० २५-८८सू० कंतारे दुभिक्खे ,, मालवंते हरिस्सह २५-९३सू० ,, मंदरए पब्वए सो०२५-१०६सू० | कंदप्प कोकुयाइय , मंदरपब्बए पं० २५-१८७१० देवकिब्बिस
मंदरे पब्वए पं० २५-१०५सू० .,,
२५-१४सू० कंदा य कंदमूला य २२--१०८ २०-२७सू० कंबलसाडे णं० आवेढिय० २२-१९८सू० २५-७८सू० कंबूयं कन्नुक्कड
२२-४९जं ० २५ २२-४६सू० काइयवाइयमाणसिय० २७-१३२९ नि० २६ २२-५१सू० काइंदीनयरीप
२७-६६२ प्रकी०१७ २२-५२सू० काऊण तिहिं चिउणं
२७-८८९ २४-२ काऊण नमुक्कार
कागसुणगाण भक्खे २७-५४१ २२-१५९ का देवदुगई
२७-१०१ २७-१२०८ कामभुअंगेण दट्ठा
२७-३८५ २२-३१ कामविडंबणचुक्का
२७-३९ २७-१६५८ | कामासत्तो न मुणइ २७-३८८ २७-१६८ कारणमकारणेणं
२७-८०८ २७-१४७० का रंति व का लेणा २७-९३८ २७-१२९६ कारनामयनीसंद०
२७-२९४ २७-१०२ | कालत्तएविन मयं २७-१२९५ | काला असुरकुमारा २२-१४६
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०२३
औ०१९काले अपहुण्यंते रा० २०
,, कालण्णाणं जी० २१ ,, f० केरिसपहि प्रज्ञा०२२ काले णं भंते ! कुमारे ॥२१॥ , य महाकाले
० /२४ पाजं० २५ नि० २६ प्रकी०२७
HERE::MERERIALREAXXSEX
|, सुरुवपुण्ये कालो परमनिरुद्धो कालोयं णं समुई | किच्छाहिं पावियम्प्रिवि किच्छाहिं पाविउं जे किण्हं राहुविमाणं
२७-३३३
किण्हा नीला लोहिअ २७-१९७२ | किं तं पंडियमरणं कित्तिअमित्तं वण्णे
२७-५३७
, तु महिलाण तासिं २७-३९५ २६-९सू० कित्तिया य विसाहा य २७-८८२ ., पुण अणगार० २७-१७८६ २६-१९सू० कित्तियाहि विसाहाहिं
२७-८७१
२७-२१५ २२-१५० कित्तीगुणगभहरं २७-१२३९ ,, पुण
२७-१५०७ | किन्नरकिंपुरिसे खलु २२-१५१ ,, पुण अणगारसहायगेहिं २७-६९८ २७-२००५
२७-९९८ पुण तरुणो अबहुस्सुओ २७-७७४| २७-५०४ किमाइआ पं० संवच्छरा २५-१५५सू० ,, पुण सपञ्चवाए २७-४९३ २१-१७७० किमिकुलसयसंकिपणे २७-५३८ ,, पुत्तेहिं पियाहि व २७-५७८ २७-१३०६ किमिरासिभइमुच्छा २२-५२ कीरइ बीअपएणं
२७-७९५ २७-१८३९ किसिपारासरढंढो २७-१७३२ कुग्गहपरूढमूलं
२७-३२८ २१-६८ किर ताव घरकुडीरी २७-५३५ । कुरुदत्तोवि कुमारो २७-६७१ किं इत्तो लट्ठयां
२७-१३७९ कुरु मंदर आवासा २२-२२६ २७-२०७१ किं च तं नोवभुत्तं
| कुलगाम नगररजं
२७-७३३ २७-२०४ ,, चित्तं जइ नाणी २७-१७४१ कुल्लारम्धि य दत्तो २७-१७२६ २७-१२१९ , जायं जइ मरणं २७-१७८८
कुल्लउरमि पुरवरे
२७-६५७ २७-१४९५ ] , तं पंडियमरणं २७-२२४ | कुंभारकडे नगरे
२७-१७३
किण्हा नीला काऊ
॥२१॥
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
| चं०-४
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥२२॥
नि० २६ प्रकी०२७
HARPIRATRAINRNECESS
कूणदिकोणलग्गेसु २७-९११ | कोई पुण पावकारी २७-४७१ | कोहेण नंदमाई
२७-४२८ केहत्थ सिय विमाणा २७-११७१ | को केण समं जाया २७-२८२२ कोहे माणे माया
२२-१९५ केड य हरियविमाणा २७-१९७२ | कोडी वाणउती खलु २४-४४ खइएण व पीएण व २७ १९४ केणं वहा चंदो? २७-१०७० |, बातालीसा
२४-४९ खगतुंडभिन्नदेहो २७ १७४४ , बहुति चंदो २१-६७ |, बायालीसा
२१-४५ खजूरिपत्तमुंजेण २४-७१ | को दुक्खं पाविजा २७-१४३२ | खमगत्तणनिम्मसो २२-१७५१ केवायाणे ओरालिय० २२-१७७सू० | कोरिटधाउवषिणत्य २७-११७४ खरफरुसककसाए
२७-७६३ , भंते ! जंबू० २१-१८७ | को सडणपडणवि किरिण. २७-५४० खरघोडाटाणे
२७-८३४ केवड्या व विमाणा २७-९३७ कोसंबीनयरीए
२७-६६५ खलिअस्स य तेसि केवतियाणं० कण्ह०२२-३०सू० | कोसायारं जोणी
२७-४५८ खंडसिलोगेहि जवो २७-२६२ , भंते ! दीव० २१-१९०सू० | कोहमयमाय
२७-४९८ | खंडा जोअण वासा २५-८१ केवलणाणुवउत्ता | कोहस्स व माणस्स व २७-१४२५ | खंडिअसिणेहदामा
२७-२६ " नाणुवउत्ता २२-१७० कोहं खमाइ माणं
२७-२४२४ | खंते दंते गुत्ते मुत्ते २७-७६२ २७-१२१९ कोहं माणं माय
२७-२०१ खामेमि सव्वजीवे २७-१४० केवलिणो परमोही
२७-१४९३ खामेमि सव्वसंघ
२७-६७७ केवली पं० इमं रयण. २२-३१५सू० कोहाइकसाया खलु २७-१६०८ | खित्तद्धयविच्छिन्ना २७-१२०५ कोइ पढमपाउसंमि २७-९३० । कोहाईण विवागं
२७-४२६ | खित्ताणु सव्य तसकाइ० २२-८९सू०
॥२२॥
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७-९८३
२७-९२६
औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥२३॥
२७-५७२ २४-१८
सूर्य०/२३
चं०/२४ जं० २५ | नि० २६ प्रकी०२७
खित्ताणु सम्ब० पुग्गला २२-९१० गाविम्भमाइए हि
२७-८३० | गरुलोऽकि बेणुदेवो " , पुढविका० २२-८८० गच्छइ सविलासगई २७-८२३ गहदिणा उ मुहुत्ता
पांचदिया २२-८७सू० गच्छायारं सुणिसाणं २७-८४६ गंगए वालुयाए खीरदगेच्छुरसेसुं २७-१९६ गच्छो महाणुभावो
२७-७६० गंधच अग्गिवेसे खीरासवमहुआसव २७-३४ गणसंगहणं कुजा
२७-८७३ खीरोदण समुई २१-१८३मू०
२७-८८६ गिाह विजापडिएण व स्त्रीलगदामणि एगा २५-११०
२७-९२२ गीयत्थस्स उ बयणेणं खुजाचिलाइवामणि
| गणि.अस्स य उप्पत्ती २५-३० गीयत्ये जे सुसंविग्गे खुट्टो वुड्डो तहा सेहो
गणि गोअम जा उचियं २७-८२१ | गुट्ठयपाओवगओ | खेत्ताणुवाएणं सब २२-८२सू० गति टिइभवे य भासा २२-१९१ गुडे पाओवगओ खेत्ताणु, सब्ब० बिइंदिया २२-८६सू० गतिपरिणामेणं० कति० २२-२८३सू० गुणधारणरूवेणं, खेत्ता सव्व एगिदिया २२-८५सू० गम्भघरयम्मि जीवो
गुत्तीओ समिईओ ,, , नेरइया २२--८३मू० गयपुर कुरुदत्तसुओ २७-१७२७ गुत्तीसमिइउवेओ
भवणवासी २२-८४० | गयगवयखग्गगंडय० २७-१७९२ | गुत्तीसमिइगुणड्डो खेमा खेमपुरा चेव गयवसहसीहअभिसेय
गुष्यरपाओवगओ खेलपडिअमष्पाणं
२७-७७८ गयसुकुमालमहेसी २७-१६६६ | गुरुगुणगुरुणो गुरुणो खोदोदगणं समुई २१-१८५सू० | गरहित्ता अप्पाणं २७-१५७२ | गुरुणा कजमकजे
२७-१३४९ २७-७५३ २७-७५० २७-६६१ २७-४३७
RSANELONEXTRIKOKAKARTA
२७-२०८
२७-७०४ २७-१७२३
२७-७६५
॥२३॥
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
AAAAAAAR
००१० रा० २० जी० २१ प्रज्ञा०२२ ।। २४ ।।
२०-४८०
18
गुरुणो छंदणुवित्ती गुरुसुकसोमदिवसे गूढसिरागं पतं गेविजाssवलिसरिसा गेविजेसु य देवा रयणीओ २७-११२४ गेहेसु गिहत्थाणं गोमेजर य रुपए गोयमाई समणे भगवं गोवलायण तेगिच्छ० गोलीयागुरुपर गोसी सावलिकाहार घणउद हिपरडाणा घणगजियहयकुहिअं घणमालाओ व दूरुन० धितॄण समणदिक्खं घोरम्मि गन्भवासे घोराभिग्गहधारी
२७-७६१ घोसोवि जंबुदीचं २७-८१९२ चरऊण कसाप २२--८५ चडतीसा चडयाला २७-१११६ चउतीसा चोयाला उत्थी उ बलानाम २७-८२४ चउदसदसनवपुब्बी २२- १२ चउदसपुव्वधराणं चउरंगो जिणधम्मो चउरासीर असीई
२५-१०७ २७-११३१ चउरासीह असीई २५- १०८ चउविहक सायमहणो चवीस जोयणसयाई ससिरविणो
२७-१११७ २७-८०४
95
२७-४०० २७-१६७१
""
२७-१६२० | चउसाट्ठे असुराणं २७- १६९६ | चउसट्ठी
""
२७-९८८ चउसडी सट्ठी खलु
२७-१२८२
२२--१४१
२७-९६९ २७-४८२ २७-३३ २७-१३८१ २७-६२
२५-७६ २२- १५७ २७-६२५
२७-११८७
२९-३४
२४-३८
२७-१०४१ २२-१३९
२७-९५३
For Private and Personal Use Only
39
35
39
""
चउसरणगमणदुकड० चउसरणगमणसंचिभ० कटुपरडाणा
चक्कागं भज प्राणस्स चक्कागं
""
"
चक्खुणी गंοपुच्छा चत्तारि कसाए तिनि०
""
"
77
39
"
31
33
"
"
चैव चंदा
33
""
"" 39
य कोडीओ
95
34
पंत
35
कोडिया
Acharya Shri Kailassagarsuri Gyanmandir
२२-१४३
२७-९७२
२५-७९
२७-१०
२७-४९
२५-३८ २२-२५०
२२-८४ २२-२४३० २७-१५४९
२७-२६७
२४-३४
२७-१०३९
२७-५१८
२७-५१९
२७-५०२
२७-५८
सूर्य० | २३
चं०/०४
जं० २५
नि० २३ प्रकी०२७
॥ २४ ॥
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shi Kailassagarsur Gyanmandir
B
औ०१९
सूर्य०१३
रा० २० जी०२१ प्रज्ञा०२२ ॥२५॥
२४-८३/ २७-२००९ २७-६१४ -२६-२ २७-२०२२
२२-२८ २७-२७३५ २७-८५३
चं०/२४ जं० २५ |नि० २६ प्रकी०२७
Boorx V ANWAVEVERANS
yas)
मा. श्रीकलाससागरसूरि ज्ञानमन्दिर बीमहावीर जैन आराधना केन्द्र
चत्तारि य पंतीओ
चरियाए मरणम्मि उ २७-१७३८ | चंदातो सूरस्स य " " " २७-२०६१ | चंदगविज्झं लद्धं
२७-७०८ चंदा सूरा तारागणा ,, रयणीओ १९-१४ चंदण गेरुय हंसगम्भ २२-१३ चंदुव्य पिच्छणिजो २२-१६४ चंदणपयट्टिएहि य
२७-९६४ चंदे सूरे सुके २७-१२१३ | चंदमंडलस्स f० केव० २५-१५५सू० चंदेहि उ सिग्धयरा ,. सहस्साई
२१-४३ चंदमंडले णं० केवइयं० २५-१४६सू० चंपगजीह णीइया २४-४६ चंदविमाणे पं० कति देव०२५-१६८सू० चंपासु णदगं चिय २५-१२७
देवाणं० २५-१७३सू० चाउहसि पन्नरसिं चत्तारिं च सहस्सा २७-२०४७ , भंते! २१-१९९सू० चारित्तस्स विसोही चमरवारोअणाणं
., किं० २१-१९८सू० चिरउसियवंभयारी चमरस्स f० कति परि० २१-११९
,देवा० २१-२०६सू० चिंतामणी अउव्वो चमरस्स सागरोधम० २७-९५६ चंदस्स ० कइ अग्ग० २५-१७२सू० | चितेह य खरकर० चमरे धरणे तह वेणुदेव० २७-९६७ ,, , कति , २१-२०३सू० चुलहिमवंते णं वास० . , वेणुदेवे० २२-१४४ चंदहोराबिलग्गेसु
चुलसीई किर लोए चयणोववायउच्चसे
२४-५ चंदाउ नीर जुण्हा २७-१३८० | " " " चरणाईयाराणं
२७-६ चंदाओ सूरस्स य । २७-२०८२ चोत्तालं चंदसतं चरिमे गं पुच्छा २२-२४५सू०
२१-७८. चिोयालं चंदसयं
२७-१३० २७-४४२
REAKERALAXARANA
२५-७६सू० २७-१४७४ २७--१७३ २४-४५ २१-४२
॥
७
॥
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
सये०१२३
जी०२१ प्रज्ञा०२२
२१-८२ २१-८५
२४-८७ २७-१०८६ २७ २०७२
२४-६० २४-५९
जं० २५ नि० २६ प्रकी०२७
चोयालं चंदसयं चोरिकनिवित्तीए चोरो परलोगंमिऽवि चोरो रक्खसपहओ छक्काया पडिविरओ छच्वेव य आइरत्ता छच्वेव य आरभडा छज्जीवनिकाए रक्खि० छटुट्ठमदसमदुवाल छट्टि च इत्थियाओ ,, हिटिममज्झिम छट्ठी उ हायणी नाम छट्ठी हेट्टिममज्झिम छण्णउह सयसहस्सा छण्णउति छत्तीसगुणसम०
२७-१०४६ | छत्तीसमट्टियाहि य २७-१५४४ | छावट्ठिसहस्साई २७-३८१ | छत्तीसाट्टाणेसु य २७-६३१९ २७-३८० | छन्नउद अंगुलाई (एसा (ए) दिवस०) २७--१३०८
२७-८९८ छन्नउइ सयसहस्सा २७-२०४८ छावट्टि छावटि उन्नउई पुच्छवाला
२७-५१० छावटुिंपि० णक्खत्ताणं २७-८९५ छप्पण्णं खलु भाए २५-१२३ छावर्द्धि पिडगाई २७-१२६९ ,, भागा २७-२०१५ |, पि० महागहाणं २७-१३६६ | छप्पन्नं पंतीओ
२१-५९ | , पिडयाई २७-१४९८
२४-६३ २२-१८४ |, पंतीणं
२७-२०६२ छावट्टी० नक्खत्ताणं | छप्पंच य ससेव य २४-५सू०
" पिडयाणं
२४-८ | पिडगाई २१-८८ | छम्मासिया जहन्ना २७-१४१७ , महगहाणं २१-४४ छलिआ अवयक्खंता २७-४२३ , यमुहुत्ता २४-४७ | छब्बीस जोयणसयाई २७-१९८१ | छावत्तरं गहाणं २७-७२१ । छसु ठाणेसु इमेसु य २७-१२७२ | , "
२७-२०५९ २७-२०५८
२१-५६ २७-१०६०
२१-५५
२१-५७ २५-(५०टी०)
२१-६० २४-६४
२६॥
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ओ० १९ रा० २०
जी० २१ प्रज्ञा०२२
।। २७ ।।
छावत्तरं गहाणं जह इच्छसि नित्यरिडं
जइ इच्छसि नीसरिजं
२७-१५५१
२७-१११
कवि असुहकस्मो
२७-४३१
खलु तस्सेव आदिचस्स २४-११सू०
37
० उपसेवओ
,, उप्पज्जइ दुक्खं
23
35
25
25
"
35
19
33
35
23
"3
23
35
35 35
""
पुष्यिाणं
२६-२४सू०
णं भंते! उक्लेवओ २६-२६५०
"
13
23
33
२७-१०६३ २७-२६९
"
लवण०
33
सम समणेणं०
२१- १७४० २६-५सू० २६-२२सू० निरया २६-२०सू०
जर ताय ते मुणिवरा
सुपुरिसा
55
"
35
35
"
**
23
...
35
जया सयणिजगओ
२६-२५० २६-३०सू० जइवि न सके काउं
२६-९९०
परिचत्तसंग्गो
२६-२७सू०
स खंडिअ चंडो
२६--२८०
सयं थिरचित्तो
23
www.kobatirth.org
"
33
सावयाकुल०
31
जइ सागरोवमाई
सोवि सव्यविरइ०
जगआहारो संघो जड्डाणं बुड्डाणं निव्वि० जणवयसंमतठवणा
जण्णा मया य कूडा
२७-६९६
२७-१५०५
२७-२१३
२७-२१४
२७-१५०६
२७-१७८५
२७-१८८१
२७-७४२
२७-४०३ २७-३००
२७ ७७५ २७-११५९
२७-३०७
२७-६८९
२७-५७७
२२--१९४
२५-३
For Private and Personal Use Only
जति णं० समणं
"3
जत्तियमित्त दिवसे जसो वट्टविमाणं
जत्थ अणुत्तरगंधा
33
3:
21
"
23
39
""
""
13
जयारमयारं पिवपतयस्सवि मुणीण कसाए
य अज्जाक
33
""
15
35
33
33
११
" 35
"
"लड अजाहिं समं उवस्सयाओ
एगा खुड्डी
एगा समणी
एगो सिद्धो
"
33
33
33
Acharya Shri Kailassagarsuri Gyanmandir
२६--२१सू०
२६-२३०
२७-४५०
२७--११४३
२७-११५०
२७--८१९
२७-१८३३
२७-८०६
२७-७७०
२७- ८००
२७--७७१
२७-८१७
२७-८१६
२७-८१८
१९-१७
२२--१६७
२७-१२१६
सूर्य० २३ चं० २४
जं० २५
नि० २६ प्रकी०२७
॥ २७ ॥
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१०
२७-१८८९
सूर्य
रा०२० जी०२१
जस्स न छुहा न तण्हा
पत्तस्म भग्गस्त
चं०।२४ जं. २० नि०२६ प्रकी०२७
प्रज्ञा
..
।।२८॥
MAAVAASTANIMAL
जत्थ य गच्छ गोअन! ... ., गिहत्थभासार .,., गोयम ! पंचण्ह ..., जिट्टकणिटो
,, थेरी तरुणी ,, वाहिरपाणिस्त ., मुणिणो कया ., धारडिआणं
,, सन्नि उक्खउ ...., समणीण संख ... .. मूल विमृश्य
ममुद्देसका .. हिपणसुवर्ण .. हिरणसुवणे जस्थिन्धीकरफरिस जस्थिय तं निच्छ य० जत्थुत्तरपडि उत्तर
२७-८३९ - जम्प्रजरापरणजलो २७-८२०
जम्मजरामरणभए २७-८२० जया णं एकमेक
.. ., चंदे सम्व० २७--८३२ | ..., सूरिए २७-७८६ ., .. सरिए किंसंठिया २५-१३६सू० २७-८१२ .. .. ., केमहालए २५-६३५५० २७-३९८ जल पज्झ ओगाढा
२७-६६६ २७-१८१ जलालपंकधारी
अस्ल कंदस्त कट्ठाओ
पवालस्स भ० पवालस्स .. पुष्फस्म भग्गस्स
.. हीरो फलस्स भग्गस्स
AEXXXINNERATRESS
२२-७४
वीयस्म भग्गस्स
वीयस्त हीरो .. मूलस्म कट्ठाओ
२२-७५ २२-७६
..
.
भग्गसस
२७-८०५ २७-१९० २७-२८७
... खंधस्स कट्ठामो
"
..
भग्गस्स
२२-५६
२७-७९४ । जस्म खंधस्स भग्गस्स २७-८३८ जस्स खंधस्स।
.. य जो विक्वंभो ..सालस्स भग्गस्स
२२-५८
२२-६०
॥२८॥
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥ २९॥
जस्स सालस्स भग्गस्स जस्साउएण तुल्लात जह अग्गिमि व पवले ,, अयगोलो धंतो ,, कागणीइ हेड ,, कंटएण विद्धो ,, खंदगसीसेहि
खुहियचकवाले
२२-१७४ | जहन्नो देईदियाणं २७-१६७४ , मणुस्साणं २७-१६५९ जह पच्छिमंमि काले २७-१६६७
२७-३६५ , पुबुद्धअगमणो २७-१६८३ ,, बालो जंपतो २७-१६७७
" " " " २७-१७६६
" " " "
सूये०१२३ का चं०/२४
जं० २५ नि० २० प्रकी०२७
२२-७० |जह णाम कोड मिच्छो २२-२२९ , तेण तत्थ मुणिणा। २७-१५२७ |.., वितथमुणिणा
,,, सो हुयासो २७-१३०७ |., ते न पिअं दुक्खं २७-१२८४ ,.,, समंसचम्मे २७-१६७८ वमदंतमहेसी
२७-२११ , नाम असी कोसा २७-२५०३ ,, कोइ मिच्छो
, नाम पट्टणगओ
,, ,, वश्चकूवो २७-२८९५ ., निंबदुमुप्पन्नो
जहन्नपएसिया णं भंते ! २७-२३३ जहनोगाहगाणं २७-२५२६ । | जहन्नोगाहणगाणं १९- जहन्नो० पंचिंदिय० १९-२४ , पुढ विकाइया
२२-१९४० २२-११६सू०
२७-२६० २७-२५४३ २७-१२७७
२७-९५ २७-१५५ २७-१३३६ २७-१४५९ २७-२७२० २७-३५९ २७-१५९३ २२-४६
२१-४ २७-१५९६
२१-३ २२-४५
जह दढप्पइण्णो जह दोसोवरमो जिणचयणामय , जीवा बन्झंति ,, डहइ बाउसहिओ ,,,, वायसहिओ , णरगा गम्मति
णाम कोइ मिच्छो
२७-१८७७ ,, बीहंति अ जीवा
,, मक्कडओ खणमवि २७-१८९० |, य अणुद्धयसल्लो २२-१२१सू० , वा तिलपप्पडिया २२-११२सू० जहा वा तिलसकुलिया २२-१९१सू० ,वेयणावसट्टा २२-११५सू० , सगलसरिसवाणं २२-११३सू० " "
J
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
ASI
जह सबकामगुणियं
IP
औ०१९ ०२० जी० २१ ज्ञा०२२
,, सब्बकालतित्ता , सा बत्तीसघडा
सायरसे गिद्धा , सिद्धिमग्गदुग्गइ , सुकुसलोवि विजो
FANARTNEYANTRAXARKETING
१९-२६ जं अनाणी कम्नं २२-१७६ ., असियं बीभच्छ २७-१२२६ ,, किंचिवि दुश्चरियं २७-१२२७ २७-२७१५ २७-१५९४ ., किंचि सुहमुभारं २७-१५९७
,, कुणइ भावसल्लं २७-१३३९
२७-७२२ २७-२७१४ जंघट्ठियासु ऊरू २७-२०१४ जंच दिसावेरमणं २७-९६६ जंतेण करकरण व २७-२००४ |जं देवाणं सोक्खं २७-४२७ |, न लहइ सम्मत्तं २७-२७२ | नामए समुद्दे २७-२३४ ., निजरेइ कम् २७-७०१ [, पुव्वं तं पुवं
२७-१३७० पम्मरागरत्तो
२७-५५१ पासूय०/२३ जं बद्धमसंखिजाहि
२७-६९४
चं०/२४ २७-८१ जंबुद्दीवसमा खलु २७-२००३
जं० २५ २७-१३६ जंबुद्दोवस्स णं० कति दारा २१-१२९सू०
नि० २६ | जंबु० दीवस्स दारस्स य २५–९सू० जाप्रकी०२७ २७-३७० जंबुद्दीवस्स पं०, २१-१४६सू०
, दीव० २५-सू० २७-१३४६ , परसा २१-१४७सू० २७--१४६३
, , पदेसा २५.-१२५सू० २७--५५६ वुहोचं काऊण २७-६७ . लवमे
जंबुद्दवि० अट्ठावीसाए २५-१६७मू०
पं० कद चंदा २५-१२७सू० २७-१४३९ .. कति चंदा २१-१५४सू०
२७-९७५ , किं पुढवि० २५-१७९.सू २७-१२८९
., किं सासए २५ १७८सू० २७-१३४० । केवइअं २५ १७७सू०
,, सोऽबि सप्पएसी जहिं देवा जोइसिया , , भवणयई , , बंतरिया जं अइतिक्खं दुक्खं ., अज्ज मुहं भविणो , अन्नाणी कम्नं
३०
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
चं०२४ जं० २५ नि० २६ प्रकी०२७
औ०१९/
जंबुहीवे०० जहण्णपए २५-१७६सू० जंबूदीवे गं भंते! कयरे० २१-१९७० जा काइ पत्थषाओ २७-१९८ रा० २०४ , , ताराए०अबाहाए २५-१७१सू० |, ,, भंते ! मंदर० २१-१९६०
२७-१४९० जी०२१ , तारारुवस्स २१-२०२० जं मणवयकार हिं
२७-५८ ,, तस्स खमा तइया २७-१६६९ प्रज्ञा०२२ .भरहे वासे० सु०२५-२०स० ,, रागदोसमा
, पुयभाषिया किर २७-१४०७ ,, भरहप्पमाण २५-१२६९० विस्थीओ पभासंति
जामहं जाम दिण पक्ख० २७-७१२ ,, भारहे० काले २५-१८सूरु जं सग्गहम्मि कीरइ
जायमाणस्स जं दुक्खं २७-४७२ ., मंदरस्स पव्यय०२५-१३२सू० ,, संठाणं तु इहं
जायमित्तस्स जंतुस्स २७-४७९ ,, सूरिआ उदीण २५-१५१सू०
| जावदाई दुक्खाई ,,,, उग्गमण २५-१३७५०
२७-१२१० जावइआ किर दोसा २७-३८३ २५-१३८सू० , सासयसुहसाहण. २७-२८२ जावइयं किंचि दुई २७-१६३८ रिआर्ण० कि०२५--१.३७सू० | ,, सीसपूरउत्ति
२७-५४८ जावइयंमि पमाणंमि २५-४३ ,, सूरिआ० खत्तं २५-१४०सू० ,, सुचिरणवि होहिह २७-२६०५ जायजीवं तिथि
२७-३१८ , मंदरस्स० चद०२५-१५७सू० जाई मोग्गर तह जूहिया
| जाव य खेमसुमित्वं २७-१३९० २२-२०४ | जाउलगमीलपरिली
२२-२५ ,, ,, जंबुद्दीघो
२७-९८० जा एस सत्तमी सा उ २७-८५१ |,, सुईन नासह २७-१३८९ , सव्व० सूरमंडले २५-१३३सू० जाओ परञ्चसेणं २७-१६०९ | जावंति केइ ठाणा २७-१४२७ जंबूए णं सुदंसणाए २१-१५३सू० जाओवि अइमाओ २७-२०सू० ], ..., दुक्खा
२७-६८७
, लवणे
॥३१॥
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
औ० १९
रा० २०
जी० २१ प्रज्ञा०२२
॥ ३२ ॥
AAJANWAR
जाहे य पावियव्वं
होइ पत्तो
35
35
जिअलोयबंधुणो जिड़ो बद जिणमयभाविअ चित्तो जिणवयण अणुगया जिणवयगे अणुरत्ता जिणवयणनिच्छिअ०
मई
37
जिणवयण म मणुगया मे
जिणवयण मणुस्सा जिणवयणमप्पमेय
"
जीव गहई दियकाए
२७-१६९४
२७-१८९४
२७-२३०
२७-१०६
२७-६४८
२७-१८६५ जीवपरिणामे णं २७-२३१ जीववहो अप्पवहो २७-३६८ जीवस्स णं भंते! गम्भगयस्स २७-४सू० जीवस्स गं० मारणं० जीवाणं० कतिविधे
२७-१५२४
२७-३१
२२-२७६
२२- २०३०
जीवा गं० कतिहि ठाणेहिं २२-१९०सू० किं भासगा सकिरिया
२७-२३२
२७-१५२५
२७-१५२३
२७-१७५२
२७-१७५६
२७-१५०८
२७-२१६
२२-२११
35
23
35
35
"
जीवे
37
33
39
23
35
39
"
31
95
"
""
""
95
29
"
35
www.kobatirth.org
??
" गब्भगए समाणे
जाई० ताई
अंतकिरिय
किं आहारण
35
सच्च मणप्प०२२-२००सू०
सणी सम्मदिट्ठी संजया
२२-१८२सू० जीवे गं० जातिं दव्वाति २२ - १६८० जीवेत्ति कालओ २२-२३३८०
णाणा० कम्मं०
२२- २९१ सू० २२-२९२५०
35
२२- १६६सू० २२-२८१ सू०
२२- ३१६सू०
२२ - २५५०
२२- ३१७०
२२-२५६सू०
२२- ३१०सू०
२७-६० २२-१७२० २२-१६९०
For Private and Personal Use Only
35
33
""
"
55
"
"
25
39
23
33
"
"
"
""
""
"
35
""
**
37
21
""
55
णाणावर णिजं णाणातिवापणं
भंते !० उत्ताणए
गतिचरमे
99
" गन्भगए
..
"
नरपसु
वे उब्वियसमु० वेदणासमु०
37
35
जीसे तयाए भग्गाए
जीसे
35
15
जीसे सालार कट्ठाओ
" ०तणु०
Acharya Shri Kailassagarsuri Gyanmandir
२२- २८३सू० २२-२८२०
वा २७-१००
२२- १६००
२७-५सू०
२७-९५०
२७-८८०
२२- ३४६८०
२२- ३४५०
२२-५९
२२-६९
२२--७९
२२-८३
सूर्य० | २३
चं० २४ जं० २५ नि० २६ प्रकी०२७
॥ ३२ ॥
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य २३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२
-चं०/२४ जं० २५ नि० २६ प्रकी०२७
FREERALVEERXAXEXA
जीहाए विलिहतो जुअलसिलासंथारे जुत्तस्स उत्तमढे जुत्सस्स० सुक्ख संथा० जुत्ते पमाणरइओ जे अणहिअपरमत्था जे अन अकित्तिजणए ,, उत्तरेण इंदा , कडुयदुमुप्पन्ना ,, कुम्मसंखताडण ,, केह नालियाबद्धा जेण विरागो जायह ,, विरागो.
*२७-७२६ | जे पयणुभत्तपाणा २७-१६८० , पुण अट्ठमईया
२७-६३० ,, गुरुपडिणीया "२७-६३१ ,, ,, तिगारबजढा २७-१५८४ ..: बदृषिमाणा २७-७५२ , सुयसंपन्ना २७-७६४ पोरगळा- अगिट्ठा २७-९५८ , मे जाणंति जिणा २७-१८९१ २७--१२६०
| जोअणमद्धं तत्तो २७-२३९ | जोअणसहस्समैगं २७-२५३१ | जो अस्थिकायधम्म २७-१७१८. जो अ विमाणुस्सेहो
२७-५७६ जो आरंभे वट्टा २७-१०९६ जोइसस्स य दाराई २७--९५७ | जोइसियाणं० देवाणं.
२७-२३६५ | सियाणं पुच्छा देवाणं २२-१०१सू० २७-९९ | जो उप्पमायदोसेणं २७-७४८
| जोएसु किलामंति २७-१२७३ २७-१२८७ | जो कुंचंगावराहे २७-१६६१ २७-११४४ जोगा देवय तारग्ग २५--१०० २७-१९९१ | जो गारदेण त्तो २१-१६ | जोगों देवय तारग्ग २५-१२० | जोग्गं पायच्छित्त
२७-१३६१ २७--१३५५ | जो जत्तो वा जाओ
२७-८२७ २७-१४५७ नो जस्सा विश्वभो २७-२०१९ २७-२०१८ जो जिण? भावे २२--१२२ २७-१६० जो जोगओं अपरिणा० २७-१३४३ २२-१३१ जोणिसयसहस्सेसु २७-२८२७ २७-११२६ | जोणीमुहनिग्गच्छतेण २७-१६२१ २७-१३२६ | जोणीमुहनिप्फिडिओ २७-५३३
२४-१५ | जोतिसियाणं देवाणं २४-९८सू० २२-२३६सू०-जो तिहिं पपहिं धम्म २७--१६६२
जेणंतरेण निमिसंति जे सणवावन्ना | जे दाहिणाण इंदा
॥३३॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥३४॥
सये०१२३ | चं०/०४ जं० २५ नि० २६ प्रकी०६७
जो निच्छएण गिण्हइ जो पुण अत्थं अवहरह ,,,,दसणमाओ ,,, सणसुद्धो ..,, पत्तम्भूओ जो भत्तपरिनाए जोयणसहस्स गाउय
छग्गाउ० जो रागदोसरहिओ जो वाससयं जीवा ,, सम्मं भूयाई ,, साइआरचरणो , सुत्तमहिजंतो ,, संखिजभवट्टिई जोहाण य उप्पत्ती जो हेउमयाणतो झाणाण. परमसुकं
२७-१६७५ | उविए पायच्छित्ते
२७-२९८ | णाणावरणिजस्स २२-२९५० २७-३७८ | ठिती सव्वेसिं भाणियव्या २१-२२१सू० णाणावरणिजस्स गं २२-२९३सू० २७-६२१ डझतेणवि गिम्हे
२७-७०६
का २२-२९८सू० २७-६२२ णक्खत्ततारगाणं २४-६६ णाणाविहसंडाणा
२२-४४ | पक्खत्तसहस्सं
|णाणी चेव अण्णाणी० २१-२४ऽसू० णक्खत्ताण सहस्सं
२१-३८ ., जहा सम्महिट्टी जग्गोह गंदिरुक्खे
२२-१९ , णं णाणित्ति २२-२४२सू० णट्टविही णाडगविही २५-३७ णामिस्स णं कुल० २ ५-३१सू० णपुंसकवेदस्स गंभंते ! २१-६२सू० । | णिच्छिण्णसव्वदुक्खा
२१-६०सू० |णिद्धस्स णिद्धण दुयादि० २२-२०० २७-१८५९ णरगं तिरिक्खजोर्णि
णिबंचजंबुकोसंब०
२२-१५ २७-३०२ णयमे वसंतमासे
२५-९२ | गेरइयाण सम्बे सम० २२-२०८सू० २२-१२५ | णवि अस्थि माणुसाणं
समा० २२-२०६सू० २७-६३३ णवि से खुहा ण विलिनं २५-२० | सप्पंमि णिवेसा
२५-२९ | पंदिस्सरवरपणं दीवं २१-१८५० | तइया कीस न हाया २७-१८०० २२-१२४ गंदीसरोदं समुई २१-१८६सू० तईयाए मंदया नाम २७-४८१ २७-५९६ | गंदुत्तरा य गंदा
२५-७२ | तए पं० अकालपरिहीणा २०-१४सू०
॥३४॥
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूये।२३ चं०/२४
8
औ०१९ रा०२० जी० २१ प्रज्ञा०२२
नि० २६ प्रकी०२७
मं० अत्ताणं संपलख २०-८० तर गं० केसालंकारेण २०-सू० ,, अयभारगं वा २०-६९सू. . केसीकुमारसमणे २०-१९सू०
,, आमियोगिर देथे २०-१५सू. ., चउहि ठाणेहिं चि०२०-६१० ,,, आहोहिया २०-६३सू० .. चत्तारि अग्गमहिसी२०-१५सू० .. मेवाडचे
चत्तारिब सामा० २०-४० ,, इबयाणे वखा २-७२सू०
चंपाप सिंघाड०१९-२७० ., इहं उबबिसामि २०-३५सू.
चिने सारही २०-६०सूल उत्तरपुरस्थिमंग २०- सू. जिणिदामियमण०२०-१६० , उम्मुबबालभावे २०-८४सूर , मखासग्मे २०-९सू० , उपावसासार २०-६७सू. ., , णो आढाति २०-२२०
, गं मागं वलवाह०२०-२सू० तस्स भ मण्बया २५-६८० ,,, एसा पण्णा उपमा २०-६० , , भरहस्स २५-४४० ,,, कामापलिया पं० २०-७७सू० ,,,, कलं पाउपभावाए २०-६२
, विजयस्स २९-१४७मू. ,, णं कृणिमअस्स हवे १९-३२सू. ,, , , सूरियाभस्स २०-६ , कृमिए सुक्खाए १९-३१० ० तहत्ति आनाए २०-१२सून
बरिसे सरुले २०-६८० , ,, तं दिव्वं २०-२५०
तए णं ताओ सुभदा० १९-३७सू०
१९-३३सू० , ० तुझे माणे वा २०-६४सू० ,, तुम इयव्याणं २०-७२सू० ., ते आमिओगीया २०-८सू० .. ते आवाडचिलाया २५-५८सू० ,,,,बहबे वेमाणिया २०-१३सू० ,,, ते मणुआ भरहं २५-४००
तसिं सामाणिय०२०-४२१० ., णे दढपतिण्णे २०-८३१०
गं० दिव्यं देवहि २०-२५० ,, परिसाए जाव २०-२०२० ., पंचागीयपरि० २०-२७सू०
पायत्ताणिया० २०-११सू०
बहवे देवकुमारा २०-२४० ,,, मवसिद्धिप अभ० २०-२१सू० ,, मम अजगस्स २०-७५सू०
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
रा० २० जी०२१ प्रज्ञा०२२
सूर्य/२३
चं०/२४
जं. २५ जानि० २६
प्रकी०२७
तर णं मम जगरगुत्तिया २०-७०सू० तए णं से जियसत्तू राया २०-५६० तए णं। से भरहे. चउ० २५-७०सू० . णं समणे० कल्लं पाउ०१९-१३सू० ,, ,, ,, दिब्वे चक्करयणे २५-दरसू० ,,, चाउग्घंटं २५-४६सू० ,, , 'कूणिअस्स १९-३४सू०
" ".. , , २५-६५सू० ,,,, छत्तरयणे २५-६०सू० ,, , मिहिलाए २५-२८१सू०
" "",
२५-५२सू०
,,,तं दिव्वं २५-४७सू० पं० सव्वं जाणह २०-२२०
. .... २५-६४सू० 3; णं सा महतिमहालिया १९-३५सू० ..,., ,: २५-५०सू० ।
, तुरए २५-६३० ,, ,, सावत्थीए नयरीप २०-५४सू० ,,,, पवित्तिवाउए "१९-२८सू० । ..., मणिरयण०२५-५४V० ,, ० सूरियकतप्पमु० २०-७८सू०
सेयविया नगरी २०-५८० .. णं से अच्चुइंदे २५-१२३मू० .. पालयदेवे २५-२२७मू० से विजए० महया २१-१४३१० ...,, अच्चुए देवे० २५-१२२सू०
वलवाउए १९-३०सू० ., सके जाव २५-११८सू० ..,, ,, अच्चुए देविदे २५-१२१मू० ,, भगवं जंवू० २६-४सू० .., ... पंच० २५-१२४सू०
से० अंतियाओ २०-५७मू० ,, भरहे राया २५-६७मू० ... सेणावलस्स २५-५७सू० ., से आसमदोणमुह०२५-५८सू० .... अण्णया २५-७२सू० ... .. हस्थिस्स कुंथुस्स २०-७४सू० ., कृणिएजेणेव १९-३११०
" . .. २५-५३सू० | तटे अभाविअप्पा 1; . , बलवाउ० १९--२९सू०
.. उप्पि २५-५९सू० .. य भावियप्पा . , ., वामं० १९-१२स०
., ,, कयमाल० २५-५२सू० | तणकट्टेण च अग्गी २७-२८८ .., ,, चित्ते सारही २०-५५० |
२७-१८९
PA॥३६॥
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmar
सूर्य०१२३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥ ३७॥
| चं०/२४ जं० २५ नि० २६ प्रकी०२७
तणकट्टेण व अग्गी २७-१९० तत्तो भवचरिमं सो २७-३१२ तत्थ जे० सत्तविहा २१-२४१सू० २७-१४८४ | , य जोगसंगह
,, णं अयं जंबुद्दीवे २१-१२५सू० तणकट्टेहि ,, ,
तत्थ खलु इमाओ २४-७६सू० ,, , चंपाए णयरीए १९-६सू० तणमूल कंदमूले
२२-५४ .
बावट्टि २४-६३सू० ,, ,,. सेणियस्स २६-१७सू० तणसंथारनिसनो २७-६३४
२४-८०सू० ,, f० छब्बिहा संसार० २१-२२७सू० तते णं तस्स कुणियस्स २६-१४सू० , ,, इमे अट्ठासीती २५-१०६सू० ,, णं जे एव० दुविहा० २१-९सू० ,, ,, दारगस्स २६-१३सू०
" ", छउडू. २४-७५सू० ,,,, जे० णवविहा २१-२४३सू० ,,, तीसे कालीए देवीए २६-७सू० , ,,, दसविधे २४-७८सू० ,,, जे ते फासपरियार०२२-३२८सू० ,, चेलणाए. २६-११सू० | तत्थ० छच्चसए उविद्धा २७-१९८२ जे० दसविधा २१-२४४सू०
२६--१०सू० , जे० अट्ठविहा० २ १-६६८सू० | ,, f० णवविधा० एगि० २१--२७०सू० १. सा चिलणा० २६-१२सू० | , , संसार० २१-२४२सू० ,,, तिविहा सब्बजीवा २१-२५१सू० ,, से काले कुमारे २६-६सू० .., चउब्विहा० मण. २१-२५८सू० ,,, दसविधा पुढवि०२१-२७२सू०
,, ,, कूणिए २६-१६सू० छविहा०२१-२६४सू० ,, पंचविहा संसार०२१-२२५सू० " " " " २६-१८सू० ,, जे ते एव० चउब्विहा २१-६६सू० , णं विणीआए राय० २५-४३सू०
,,, कूणिए राया० २६-१५०सू ,,, ,, ,, तिविधा २१-४५० ,, सुमई० एतेसि पंच०२५-३०सू० | तत्तो अणुपुडघेणाहारं २७-१४१४ जे० पंचविधा० कोह० २१-२६२सू० , य मुणिवरवसहो
गुणपरवसहा
२७-६६८ ,, तस्स महब्वय २७-३०३ । , , सत्तविधा २१-२६६० ,, घणयासुरवर २७-१७५३
॥ ३७॥
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी० २१
प्रज्ञा०२२
॥ ३८॥
XX AXRAYEVAA
तत्थ य सो उवलतले २७-१७०४ | तम्हा निउणं निहालेउं । | तस्स ,, कोणि धारिणी० १९-७०
सूर्या३ विमाणा बहुविहा २७-११७० स उट्टिउमणो
२७-३६० .. . पुरिसे १९-८सू० २७-१९८३ ,, सम्म निहाले
२७-८१४ ,,,, तिगिछिद्दहस्स २५-८५सू० २७-१९८५ ,, सरीरमाई
२७-१६३९ , देवसयणिजस्स २०-३८९०नि० २६ २७-१९८८ ,, सरीरमाई
२७-६८८ , पउम०
२५-७५सू० प्रकी०२७ २७-१९९८ ,, सुक्खमहातरु २७-२८९३ ., बहुसम०एगा २१-१३९सू० २७-११९२ ,, सुत्तरमूलं २७-१३३५
२५-७४सू० २७-११९५ |, सुयम्मि जोगो २७-१३८४
माणवगम्स २०-३७सू० २७-१९८० तयछल्लिपवालेसु
२२-११० , मूलपासायवडें० २०-३६मू० तयअग्गिनियमसूरा २७-६०२
२१-१३८सू० २७--१२०० तवपरसुणा य छित्तण २७-१२६७
१. वण० असोग०१०-४० तत्थेव य धणमित्तो २७-१७२२ तवपोभं गुणभरियं २७-१५०४ ..., अंतो० २५-६१० तप्पु (नियपु०)रिसनाडयंमि २७-६३५ तवपोयं .,,
.. .. वणसंडस्स २१-१२८सू० तम्मि य महिहरसिहरे २७-१६५० ,, सोसियंगमंगो
..., सिद्धाययणस्स २१-१४१सू० तम्हा चंदगविज्झं
| तसपाणबीयरहिए २७-१७६३ , सिद्धायतणस्स २०-४०स० ,, घत्तह दोसु २७-१३८८ | तस्स० जेट्टे भाउयवयंसर २०-५९सू० ,, थुणंतस्स जिणं
२७-९३१ ..,, धितिउट्ठाणु तस्स णं असोग० पुढवि०१९-५सू० , पपसिस्स० जे?
२०-५०सू०
तत्थासणा
३८॥
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ० १९ रा० २० जी०२१ प्रज्ञा०२२
सूर्य०,२३
चं०/२४ ० २५ नि. २६ प्रकी०२७
तस्स० पएसिस्स. रणो २०-४९सू० तं च किर रुवतं २७-५६५ | ता एएसि णं चंदिम० २४-९९सू० , पासायवाडसए २०-३५सू० ,, चंचलायमाणं
२५-१५ ,, , पंचण्हं० २४-६५सू० ,, य पायच्छित्तं २७-२६४ , वेव समइरेगं
२७-९८१ "" ,
२४-६४० ., जइ इच्छसि गंतुं २७-१४३७
पं० सं० २४-७७सू० ,,, सरीरपूर्व २७-१७०६ ,, ताव न मुच्चर २७-१८०२
पंचण्हं सं० २४-६७सू० ,, हिट्ठा चूयस्स २७-४५७ |, तारिसगं रयणं २७-२७७९ , एगमेगे णं अहो० २४-८६सू० तस्सासी अ गणहरो २७-६६९. 1., तित्थं तुमि लद्धं २७-६०८ ,, एगमे० णं चंदस्स २४-९१सू० तह उत्तम?काले
,, दाणि सोयकरणं २७-४७६ , एताए. अद्धाए २४-१०सू० , उत्तरेण पक्खं २७-१६५७ 1, नाऊण कसाए
२७-१२६८ ,, एतेसि णं अट्ठावीसाप २४-३४सू० , झाणनाणबु(जुत्तं २७-१७३१ 1, नाणदंसणाणं
२७-२८२ ,, , पंचण्हं० सं० २४-६६सू० ,, धन्नसालिभद्दा २७-१६७९ | तंपि न रूवरसत्थं
२७-७६७ ,, एगपि सिलोगं २७-१२३ , परतित्थियकीडा २७-१८९२ | तं फासेहि चरितं २७-१४०८ , पयं कायव्वं ,, य अवायविहन्नू २७-१३२२ तंमि सिलायलपुहवी
,,, नाऊणं
२७-१३९३ ., सुकरणो महेसी २७-१२७८ तं मुयह रागदोसे २७-१४३४ ,, एअं तुमि लद्धं
२७-६०४ ,, अन्भुजअमरणं
| तंम् (तम्म)लं संसारे जणेह २७-८४२ | ताओ चइऊण इह २७-१६९२ ,, उज्जुभावपरिणउ० २७-१३४४ |, सीहसेणगयवर २७-१७४६ |ता कता णं एते आदिश्च २४-७४सू० , एवं जाणतो २७-१२९३ | ता अस्थि णं चंदिम०२४-९०सू० ।,, ते दोसिणा २४-८२सू०
॥३९॥
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९/ रा०२० जी० २१ प्रज्ञा०२२ ॥४०॥
सूर्य०/२३
चं०/२४ जं० २५ नि. २६ प्रकी०२७
..णेता
ता कतिकट्ठ ते सूरिए २४-३०० | ता कहं ते चंदमसो घट्दो० २४-३९सू० | ता ते मासा २४-५३सू० " " "" २४-३१सू० , , , चंदे ससी २४-१०४सू० ,, मुहुसाणं २४-४७सू० ,, कतिणं चंदिमसूरिया २४-१००सू० ,, चारा २४-५२०
२४-३३सू० ,,, भंते! संव० २४-५४सू० ,, जोगस्स आदी २४-३६सू० , राहुकम्मे २४-१०३सू० , ,संवच्छरा २४-५२मू० ,,, जोतिसस्स दारा २४-५९सू०
तेरिच्छगती २४-२१सू० , कति ते चंदमंडला २४-४५० , णक्खत्तविजये २४-६०सू० , बद्धोवद्धी २४-८सू० कहं ते अणुभवि २५-१०२सू०
२४-४३सू०
,, संवच्छराणादी २४-७१सू० ,,, अद्धमंडलसंठिती२४-१२सू०
, तारग्गे २४-४२सू०
.. सण्णिवाते २४-४०सू० ., ,, उच्चत्ते २४-८९सू०
, तिही २४-४९सू०
,, ,, सिग्धगती वत्थू २४-८३सू० ,, ,, उत्तरा अद्ध० २४-१३सू० ,, दिवसा
२४-४८मृ०
,, ,, सीमाविक्खमे २४-६१सू० ,, उदयसंठिती २४-२९सू०
देवताणं २४-५६सू० ,, सेआते संठिईया २४-२५सू० ,, एवंभागा २४-३५०
दोसिणाल. २४-८-सू० ,, कंस्सि णं सूरियस्स २५-२६सू० ओयसंठिती २४-२९सू०
,, नक्खत्तसं० २४-४१सू० ,, के ते चिन्नं पडिचरंति २४-१४सू० " कुला २४-३७सू०
,, पुषिणमासिणी २४-३८सू० ,,, मरियं घरंति २४-२८० , गोत्ता २४-५०० , भोयणा २४-५१सू० |, केयायं एए दुखेसरिया २४-२५० ,, चयणोषवाता २४-८८सू०
, मंडलसंठिती २४-१९सू० ,केवतियं खेत्तं चंदिम० २४-२४सू० ,, चंदमग्गा
२४-४४० ।
,, मंडलाओ मंडलं २४-२२सू० । , ते एगमेगेणं २५-१८सू०
ARONA
Al॥४०॥
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५-६
औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥४१॥
ता केवतियं ते खेत्तं ,, ,,नोजुगे
दीवं स. ,, चंदविमाणेणं ,, चंदस्स णं जोति०
सूये०,२३
चं०२४ जं० २५
प्रकी०२७
, चंदेणं अद्धमासेणं ,, जया णं इमे चंदे ,,,,, चंदं गति० ,, , सूरीए , जंबु. तारारुवस्स य ,, जंबुदीचे कतरे , जुगसंघच्छरे णं , जेणं अजणक्ख. , जोगेति वत्युस्स , णक्खत्तसंवच्छरे णं , णक्खत्तेणं मासेणं
२४-२३१० ता तं निजिणिऊणं २७-२८०१ । तिषिण सया तेत्तीसा २४-७३सू० , धीर! धीब लेणं २७-४२५ , सहस्सा सत्त य २४-१६सू० |, पमाणसंवच्छरे
तिण्णेव उत्तरा , पुक्खरवरं णं दीवं २४-१०१सू० २५-१०५सू० , मंदरस्स णं पब्व० २४-९२सू० तिण्णेव य गेविजा २४-२७सू० तार(य)ग्गं च नेता य २४-१२ , सतसहस्सा २४-८१सू० । तारूण य तारूवं २७-९९८ |तित्तीस सयसहस्सा २४-७०सू० ., लक्खणसंवच्छरे २४-५८सू० | तित्थयरसमो सूरी २४-८४सू० ताल तमाले तक्कलि
तिन्नि रयणीइ खइओ २४-९सू० ताच खमं काउं जे
, सया छत्तीसा २४-९६सू० ता सब्वावि णं मंडलवया २४-२०सू० " छासट्टा २४-९३सू० ता साविटिपणं पुण्णिमा० २४-३९सू० ,, सयाणि सट्टाणि
ता सो अइसुकुमालो २७-१७०५ , सया तित्तीसा २५-६९सू० | ताहिं दुक्खविवागाहिं २७-२५८ |, सहस्सा सत्त य २४-३२सू० तिगतिगपंचगसयदुग
|, सहस्से सगले २४-५५सू० | तिणि सता छत्तीसा २४-५१ | तिन्नेव उत्तराई २४-८५सू० , सया , २७-१०५० | " "
२५-११७ २७-११०८
२१-३० २७-५१७ २७-७३६ २७-६५२
२१-४७ २७-१२१२ २७-८८१ २२-२६३ २७-५०७ २७-५२२ २७-२०३१ २७-१०३५
॥४१॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०/२३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२
२१-१२६सू० २१-२२७सू०
जं० २५ नि० २६ प्रकी०२७
॥४२॥
तिन्नेव कंसणामा
, य कोडीओ तियलोयमत्थयत्था तिरिअगई अणुपत्तो तिरिएसु व मेरवसद्द तिरिओववाइयाणं तिरिक्खजोणित्थियाओ तिरिक्खजोणिस्थीर्णतिरियं तु असंखिज्जा तिरियं वाहरंतेसु अद्धा तिलए लउए छत्तोह तिल्लविहणो दीवो |तिविहं तिकरणसुद्ध तिविहंपि भावसलं तिविहं भणंति मरणं तिविहाहिं एसणाहि तिविहेण य सुहमउलं
२४-९१ | तिविहेणवि सहमाणो २७-४५४ | तिविहेणवि सुहमउलं
२७-२५ तिविहेसु होइ मेयो २७-६८२ तिविहोवसग्ग सहि २७-२६३१ | तिसु तणुभं तिसु तंबं २७-११४६ | तिहिं उत्तराहिं रोहिणीहिं २१-६५सू० , गारवेहिं रहिओ २१-४८सू० | तिहुअणरजसमाहिं २९-९९१ | तिहुयणसरीरवंदं २७-९०४ | तीआणागयकाले
२२-२० | तीसा चत्तालीसा २७-१६०२ २७-१२४०
।, य पण्णवीसा २७-१३३४ । |, , पन्नवीसा
२७-९८ | तीसे णं आमलकप्पाए २७-१४१५ ,,, चंपाए० पुण्णभद्दे २७-१९७ । ,, जगईए उम्पि
२७-१५७८ | तीसेणं जगतीए उपि
|, बाहिं
,, तिमिसगुहाए २७-१६५१ ,, पं० दोहिं सागरो०
.., भरहस्स० २७-८७२ ,, णं स० इक्ववीसाए २७-६२४
" , समाए एक्काए २७-१२३६.
तिहिं २२-१४२ , पच्छिमे० २७-९७०
"
चउहिं
२५-३५सू० २५-४१स० २५-३८सू० २५--३७सू० २५-३६सू० २५-२७सू० २५-२८सू० २५-२९सू० २५-२२सू० २५-२१सू० २५-२६सू० २७-५२७
" भरहे | ", , भरहे |, , समाए भारहे
२०-२० | तु(घु)टुम्मि सयं मोहे १९-२० तुभित्थ सामि सुअ० २५-५सू० | तुम्हारिसावि मुणिवर
२७-७२८
॥४२॥.
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य २३
औ०१९ रा० २० जी० २१ प्रज्ञा०२२ ॥४३॥
तुलसे कण्ह उराले तुंगं न मंदराओ तेउस्त संखराई तेऊ पम्हं सुकं देऊ पम्हा सुक्का लेसा ते कण्हमरणदूसह तेण उ इहलोगसुहं ,, परमसंखिजा ,, परं उपरिमया ,, ,जे सेसा .
२२-१३ | तेण० आमलकप्पा नामं २०-१सू० | तेणं समणस्स० अजसुहम्मे २६-२सू० २७-३६६ , ईसागे देविंदे २५-११९सू०
" अंते० १९-१७८०
चं०/२४ , उत्तरहुभरहे २५-५६सू०
१९-१६सू०
ISजं० २५ , उद्धलोगवत्थया २५-११४सू०
१९-१५सू०
नि० २६ २७ २०५ ,,कालेणं० रायगिहे २६-१सू०
१९-२४सू०
प्रकी०२७ ,, कुणाला नाम २०-५२सू०
१९-३८सू ,, केसी नाम कुमार० २०--५३सू०
-२४-२० ,, कोगिकए राया १९-९सू०
२५-२० , चमरे असुरिंदे २५-१२०सू० ,, जोइसिया १९-२५सू० २१-७३ ,, चंपा रिथिमिय०१९-१सू०
१९-२१सू० २४-७७ ,, पुक्खलसंवट्टए २५-३९सू० ,, असुर० १९-२२सू० २७-२०७६ ,, पुरस्थिमरुअगव० २५-११५
,, असुरिंद १९-२३१० २७-१०९५ ,, मणुया तमाहार०२५-२४सू० |" ", वाण० १९-२४सू० २७-१६४९ , मिथिला नाम नयरी २४-१सू० , ,वेमाणिया० १६-२६१० २६-३सू० ,, मिहिला णामं णयरी २५-१सू० |, समणे० आइगरे
,, विजए देवे० २१-१४२सू० , मरियामे देवे सोहम्मे २०-५० २०-४१सू० । सके णाम २५-११६सू० ते तं तवोकिलंतं २७-१६८५
"
, बहवे
देवगणा ,, य निधिएणं तेणं० अजसुहम्मस्स ,, अम्मडस्स परि० ,, अहुणोषवण मित्ता
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyanmandir
सूर्य०१२३
औ०१९ रा० २० जी० २१
|चं०/२४
प्रज्ञा०२२
जं० २५ नि० २६ प्रकी०२७
॥४४॥
तेतीसाए सुंदरि! २७-२१५३
| तेसिणं भंते ! जीवाणं २१-१३सू० | तो उद्धरंति गारव० २७-१६२ ते मेरु परियडता
|, गं० मणुआणं २५-२३सू० , उद्धरति गारवरहिया । २७-१३४७ |" , माणुसुत्तर २७-१०६४ |,,, सोलस जाल. २०-२९सू०
२७-१४६४ , मेरुमणुचरंता | तेसि आराहणनायगाण २७-३४८ ... जीवदयापरमं
२७-३७९ तेयगसरीरे गं० कति २२-२७५सू० , कलंबुयापुष्फ
२१-६६ ,, ते कयसोहीया २७-१३९८ तेयाकम्मसरीरा
२१-२२ , कलंबुयापुष्फसंठिया २७-२०६९ ,, तेऽवि पुषचरणा २७-१४०६ | तेलुकस्स पहुत्तं २७-३४४ , कलंवुयापुष्फ०
२४-७० , पढमे मासे करिसूर्ण २७-३सू | तेल्ले कोट्ठसमुग्गे
२५-११ ,, णं वणसंडाणं २०-३१सू० , परियागं च बलं २७-१३६० ते विहरिऊण विहिणा २७-१६९५ ,, पविसंताणं
२१-६५ ,,सीलगुणसमग्गो २७-१५७३ तेवीसं च विमाणा २७-११३३
,, सो नमंतसिरसं० २७-३२२ .. जोयणसयाई २७-११९१
२७-२०६८ | थावरस्स णं भंते ! केवति० २१-४४सू० तेसि णं खुट्टाखुड़ियाओ २०-३२सू० , महालयाए
धिरजायंपि हु रक्खर , गं० दव्वार्ण कतिविहे २२-१७०सू० ,, मेरुमहोयहि
२७-२३२८ | थिररासिविलग्गेसु २७-९०८ ,,, दारार्ण चंदण० २०-२८० (इसिवा०) तेसिं सुरासुरगुरू २७-१२३४ | थुइवंदणमरिहंता
२७-१५ ,, देवाणं
२५-१४२सू० तेसुवि अलद्धपसरा २७-१३०९ थेरस्स तवस्सियस्स २७-७७३ ,, पासायवडेंसगा २०-३३सू० तो(दो)अणगारा घिज्जा २७-२७२८ थोवा विमाणवासी २७-११४७ ,, भग० अम्भितर० १९-२८० | तो दियपरिकम्म २७-१३९९ | दक्षिणपुरस्थिमे
॥४४॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी० २१ प्रज्ञा०२२
२२-४२ सणनाणचरितं २७-१८७६ | दसणनाणचरित्ते
जं० २५
NRNERMANEXULSEXTEXXX
दगपिप्पली य दवी दट्टण वि अप्पसुहं दढचारित्तं मत्त दढमूलमहाणंमिवि दप्पणभद्दासण दव्वाण सव्वभावा दब्धेहिं पजवेहि य दसगस्स उवक्खेवो दसदोसविप्पमुकं
२७-२३८३
२५-८०दसणभट्टो० दसणभट्ठस्स २२-१२८ | भट्ठो न हु २७-१४४१ दंसणयारं कुणई २७-४८९ | दंसणयारविसोही २७-१६५ | दाडिमपुप्फागारा २७-१४६७ दादिद्ददुश्खवेयण २७-२००७ दारुणदुहजलयर० २७-११५५ दाहिणकुच्छो पुरिसस्स
२७-६४७ | दिक्खं मइलेमाणा २७-२७०० |दिवसतिही नक्खत्ता २७-५३९ | दिवसाओ तिहिबलिओ २७-५५२ | दिवसा राइ वुत्ता य २७-५५४ | दिव्वमाणुसतेरच्छे
२७-२७० | दिसाणुवाएणं सव्वत्थोवा २२-५५सू० बासूप
सूये०१२३ २२-१२९ दिसाणुवाएणं सव्व०२२-५६सू० २७-१२८३ | दिसिगइइंदियकाए २२-१८० २७-२५५२ दिति य सिं उवएसं २७-१५९९ नि० २६ २७-३४१ दीवदिसाअग्गीणं
२७-९९७ प्रकी०२७ २७-३४० | , उदहीणं
२७-९५४ २७-८४१
२२-२४० दीवसमुद्दा णं भंते ! किं २१-१९१सू० २७-५०९ दीवसिहासरिसवण्णित्थ० २७-११७३ २७-१८८७ दीवामिग्गहधारी
२७-१६७६ २७-२९९ दीवोदहिरणेसु य २७-१७८४ २७-४६३ दीहं वा हस्सं वा
२७-१२११ २७-२३१२ २७-८४८
२२-१६१ २७-९२५ दुओणयं अहाजायं २७-१२४१
|दुक्खक्खयकम्मक्खय २७-४१४ २७-८७२ | दुग्गो भवकंतारे
२७-१८६७ ॥४५॥
दसघाससहस्साई
दंइति विस्सुअजसो दंडोवि य अणगारो दंतमलकण्णगृह दंतमुसलेसु गहणं दंतावि अकजकरा
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
औ०१९
सूर्य०/२३ हा चं०/२४
नि० २६ प्रकी०२७
दुण्हं आयरियाणं रा० २०४
दुण्हंपि रत्तसुक्काण जी० २१
दुपएसिए णं भंते! प्रज्ञा०२२ दुष्पणिहिए य पिहिऊण ॥४६॥ दुमखंधे बाहरंतेसु
दुविहम्मि अहक्खाए दूरत्थंपि विणासं दुरुझिअपत्ताइसु देवत्ते मणुअत्त देवत्ते माणुस्से देवाइ० पोराण मेयं देवा पं० किं सदेवीया
, केवइयं० ठिई देवाणंदा णिरई
र निरती देवावि देवलोए देविंदचक्कवट्टित्तणाई
3XXXSAXIRREREIR RESEXSAX
२७-१५६४ | देविंदचक्कवट्टित्तणाई २७-४७०
| देवे णं भंते ! महिड्डीए २७-१२६६ | देवो नेहेण णए ।
२७-९०५ देसं खित्तं तु जाणित्ता २७-१२५८ देसिक्कदेसविरओ २७-१६०४ | देहो पिपीलियाहिवि २७-७६६ | दो अच्छि अट्टियाई २७-६८२ ., उदहिकुमारिंदा
|, कोसे अ गहाणं २०-९सू० ,चंदा इह दीवे २२-३२४सू०
२२-२५सू २५-९६॥ , ,, दो सूरा २४-२२॥ २७-६१३ |, चेव जंबुद्दीवे २७-१९५ ,, चेव० नव य सया
२७-८३ | दो च्चेव सतसहस्सा २७-१४८७ | दोण्हं च पंच चत्तारि २१-१९३सू० | दो दो जंबुद्दीवे . २७ १७७१ , नालिया मुहुत्तो २७ ७२३ | दोन्नि अहोरत्त०
२७-६४ , सए छावडे २७-१६६४ | दो मासे संपुणे २७-५५७ ,, बाउकुमारिंदा
,, विज्जुकुमारिंदा २५-१२५ |दोससयगागरी] २१-७४
दो सागरोबमाई २४-७९ |दोसुत्थ अप्पमाणे २७-१०७७ | दो सुयणु ! सुपिणदा
२७-५०८ २७-४५१ २७ १०२८ २७-१६९८ २७--९४६ २७-९४७ २७-५७० २७-११०३ २७-१५८३ २७-९४४ २७-९५१ २७-५६४ २७-८८४ २७-१८६१४
,, हत्था दो पाया। २७-९७४ | धणिट्ठा सयभिसा साई २७-१०४० | धण्णा कलत्तनियलेहि
॥४६॥
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
औ०१९ रा० २० जी० २१
२७-२७४ २७-१५५६ २७-१६६५
२७-२३३ २७-१८३४
प्रज्ञा०२२ ॥४७॥
जं. २५ नि० २६ प्रकी०२७
SANAVARKARILALEEX-28T
धण्णा (उ)करंति तवं २७-१८६२ | धायइसंडप्पभिई
२१-७६ धीरेणवि मरियव्वं धण्णा सत्तहियाई २७-१८६०
२७-१०७९ धमोऽहं जेण मए २७-४५० घिबलविअलाण
२७-२८७ धीरो चिलाइपुत्तो धम्मत्थिकारणं पुच्छा २२-२५३सू०
चिद्धी अहो अकजं २७-१४३६ |, जरमरणविऊ धम्म जिणपन्नत्तं
२७-२३९. | घिधी (धी धी)मोहो जेहि २७-१८४८ | धी संसारो जहियं धम्मंतरायभीए
२७-८०७ | धीधणियबद्धकच्छा २७-१७८३ धुरए पमुहे बियडे धम्मगसुसीलजुयलं
घोइंति कंठिाओ | धम्माणं च अहिंसा
धीधणिबद्धकच्छो २७-६५० नइवेगसमं चवलं धम्माधम्मागासं धीर! पडागाहरणं
नई नमइ सरीरं धम्मेण विष्णा जिण
२७-२५४८
नक्खत्ततारगाणं धम्मो ताणं धम्मो सरणं २७-५८० | धीरपुरिसपण्णत्तं
, तारयाणं ., न को साहू २७-१३१० ।
२७-६७९ | नक्खत्तमिगसहस्सं धरणियलाउ समाओ
२७-१५०९ न जयंति किंचि काउं भरणोषि नागराया २७-९८२ धीरपुरिसपण्णसे २७-२७८१ नस्थि किर सो पएसो धातसंडप्पमितिसु २४-८० धीरपुरिसपन्नत
२७-२६५ धातइसंहपरिरओ २४-३७ धीरपुरिसेहिं कहियं
२७-२५४७ , भयं मरणसमं भायइसंडं में दीवं कालोदे २१--१७६१० धीरेणबि मरियवं
२७-८३३ २७-५२८ २७-४९१
२१-६२ २७-१०६५ २७-१०४४ २७-१४०५
२७-१७२ २७-२४७३
२७-६८५ २७-१६३६
॥४७॥
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रा० २० जी०२१ प्रज्ञा०२२ ॥४८॥
सूर्य०१२३ | चं०४ जं० २५ नि० २६ मकी०२७
नत्थि य ते संघयणं | इहं संसारे न निमित्ता विवजंति नपुंसएसु सउणेसु नपुंसकनिमित्तेसु -नमिऊण महाइसयं
, महावीरं नमुत्थु धुयपाषाणं नयणोदगंपि तासि न य मणसा चितिजा नरएसु अणुत्तरेसु अ
, वेयणाओ
२७-१६०७ | नवबंभवेरगुत्तो २७-१८४० नवमी मुम्मुही नाम २७-९१५ नवमे वसंतमासे २७-९०३
नवमो अ आणइंदो २७-२१९ | नवि अस्थि माणुसाणं २७-२७६ २७-७१० नवि कारणं तणमो
२७-८० २७-१६३५ २७-१५५० ,, जाई कुलं वावि २७--२५३९ ,, तं करेइ अग्गी
,., कुणइ अमित्तो
.., विसं च सत्थं २७-१६१५ ,, ,, सत्थं च विसं
२७-६२९ नहु तेसं वयणं खलु २७-१६०० २७-४८७ ., ,, मरणमि उवग्गे २७-२३५ २४-२४
२७-१५२८ २७--१०९३ "., सक्का नासेउं
२७-२३७६ २२-१२२२
|, , सा पुणरुत्तविही २२-२७१ ,,, सिज्झई ससल्लो
नंदमाणो चरे धम्म २७-४९४ नंदा भद्दा विजया
२७-८५५ २७-२५२२ | नंदे जए य पुन
२७-८५६ २७-४९५ । नाउमिह अमावासं २५ (पृ०५०७टी०) २७-३३६ नागकुमारिंदाणं
२७-९५० २७-१४३३ नाणमयवायसहिओ
२७-१८६३ नाणसहियं चरितं
२७-१३७३ | नाणस्स केवलीणं २७-१२९७
.. दसणस्स य २७-१८८१ | नाणंमि दसणंमि अ २७-७२९
मरगतिरिक्खगईसु नरयगइगमणरोहं नरविबुहेसरसुक्खं न लहइ जहा लिहंतो
२७-२८०
, माया नवि य पिया नहु तम्मि देसकाले
॥४८॥
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥४९॥
सूर्य०/२३
चं०/२४ जं०.२५ नि० २६ प्रकी०२७
SXXXEMEENAWARA
नाणंमि दंसर्गमि य नाणं सुसिक्खियवं नाणाईआ उ गुणा नाणाविधसंठाणा । नामाविहदुकवेहि य नाणे असगडताओ ,, आउत्ताणं नागेण य झागेण य , बजणिज्ज ,, विणा करणं , सञ्चभाषा नामेण चंडवेगो नारयतिरियगईए मियदधमपुष्यजिणिद मिसायरस दंतस्स निक्खममाणे सिग्धगह निखिला फासेयब्बा
२७-१२२० | निगोदा णं भंते ! दबट्टयाए २१-२४०० | निमित्तेसु पसत्येसु २७-१३७४ । निग्गहियकसाएहिं २७-१८५६ | निमित्तेसु० सव्वकजाणि २७-१२३
२७-४ | निचलनिप्पडिकम्मो २७-१७६१ | निम्ममनिरहंकारा ,
२१-२ | निच्चं तिदंड बिरया २७-१२६१ | निम्ममनिरहंकारो २७-१५७७ २७-१५४१ | निच्चपि तस्स भाबुजुअस्स २७-६४०
२७-२७११ २७-१७३७ निच्छिअमरणावत्थो
२७-२८९
| निम्मलदगरयवण्णा २७-१२०२ २७-१३७१ | निच्छिण्णसब्बदुक्खा
२२-२३१ | निरयगईणं केवइयं कालं २२-१२२सूर | निच्छिन्नसबदुक्खा २२-१७९ | निरयावलिया सुयखंधो २६-३१सू० २७-१३७२
२७-१२२९ निब्वाणसुहावाए
२७-३३२ २७-१३८२ | निजारेयजरामरणं
निसरगुवएसई
२२-२२० २७-१३७५
निवित्र अट्टमयठाणे २७-७५२ निसढे माअनिवहरहे २७-६६४ निदलिअकलुसकम्मों
| निसरित्ता अप्पाणं २७-२५८८ २७-६८० | निद्धन्नयं च खलयं
निस्सलस्सेह महब्बयाई २७-४१० २७-३०६ निद्धं महुरं पल्हा० २७-४३२ | निस्संकिय निकंखिय २२-२३३ २७-१३१ | निफेडियाणि दुणिये । २७-१६६० निस्संधिणातणमि प... २७-१५८२
२४-१० निभत्थणावमाणंण २७-१८२८ विहण हण गिण्ह वह २७-२६२९ २७-१४२३ / निमित्त कित्तिमे नन्थि २७-९२० | निंदामि निदणिज २७-९४
-२६-५॥
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९/ रा० २० जी० २१ प्रज्ञा०२२ ॥५०॥
च०/२४ जं० २५ नि० २६ प्रकी०२७
निंदामि निंदणिज २७-१४१ | नेरइया f० कह इंदिया २२-१९३० | नेराया गं० नेरइयत्ते के० २२-३३९सू० नीअंगमाहिं सुपओहराहिं २७-३९१. , , कइ लेसाओ २२-२३५स० |.., णं भंते ! केवाइयं० २२-९४सू० नीलवंतद्दहस्स णं पुरस्थि० २१-१५१सू० , , कति भागाव०२२-१४४सू० ., ,, केवतियं २१-२२३सू० | नीलाणुरागवसणा
२२-१४९
कतो उ०२२-१२९सू० |, पं० सब्वे समकम्मा २२-२०७० नेहए णं० जाई २२-१७१सू० किं अर्णतरा० २२-२५७सू० | नेरहयाणुप्पाओ..
२१-२० , नेरासु २२-२२२सू०
,,, आहारस० २२-२४८सू० नेर० कतोहिंतो उव० २२-१२९सू० , नेरहपहितो २२-२५९सू० ,, ,, एगिदियस०२२-३०८सू० नेसप्पे पंडुअए
२५-२८ नेरहयअंतकिरिया
२२-२१३ ,,, ओयाहारा २२-३०९सू० नेहक्खेवे दीवो
२७-१५७९ नेहयतिरियमणुया २२--२२१ , ,,, सचित्ता० २२-३०४सू० पउमलया णागलया
२२--२९ नेरइयदेवतित्थंकरा २७-११६७ , , , संतरं उव०२१-१२६सू० पउमा पउमप्पभा चेव नेरइया f० अणंतरं उब्व०२२-१३८सू० ,,, संतरं, २२-१२५सू० पउमुत्तरे णीलवंते , , अणंतराहारा २२-३२२सू० ,, ,, सिता जोणी २२-१५०सू० पउमुष्पलनलिणाणं
२२-९० नेरइया f० आहारे किं २२-३२३सू० ,, केवइयं खेत्तं २२-३१९सू० पउमुप्पल संघाडे , ,, एग० के २२-१२८०
केवइया पजवा २२--१०४सू० पउमुप्पलिणीकंदे , ,, एगसमएणं २२-१२७मू० , केवतिकालस्स २२-१४६सू० | पक्कमंतेसु सउणेसु २७-९०७ , , ओहिस्स किं २२-३२१मू० , केवतिया २२-१७८सू० | पञ्चक्खाइ य ताहे
२७-२५७५ , ओही किंसंठिए २२-३२०सू० " , के. वेदणासमु०२२-३३५सू० | पश्चक्खाविति तभो तं २७-३२०
॥५०॥
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatrth.org
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥५१॥
चं०/२४ जं० २५ नि० २६ प्रकी०२७
पच्छायावपरको
२७-२९० | पढमम्नि य संघयणे २७-१७६८ पण्णावीसं जोअणसयाई पच्छावि ते पयाया २७-६३८ पढमं अट्ठारसगं
२७-१३२३ | पण्णासंगुलदीहो पजलंति जत्थ धगधग.
, अणियभावं
२७-१८०७ | पत्तउरसी य उरए पज्जत्तए णं पुच्छा २२-२४९सू० , बट्टविमाणं
२७-१९३९ पत्तं विचित्तविरसं पज्जलियं हुयवह
२७-७५८ | पढमा णं भंते! पुढवी किनामा पत्ता उत्तमपुरिसा पडिणीययाइ केसि २७-१७१७ किंगोत्ता
२१-६८सू० | पत्ताणि दुहसयाई पडियन्नसाहुसरणो
पदमित्थ नीलबंतो २५-४६ पत्तेण अपत्तेण य पडिपिल्लिअ कामकलि | पढमिल्लुगंमि दिवसे
पत्तेय विमाणाणं | पडिणीया २७-२७ | पढमीपंचमि दसमी २७-८५४ | पत्तेयं पत्तेयं नियगं पडि(णिय)मायगओ अ मुणो २७-१७०२ | पढमो तइओ नवमो
पत्तेया पजत्ता प.डेमासु सीह निक्कीलियासु २७-१२७५ पढमो तइओ सत्तमो। २२-२८७ पत्तेसुवि एपसुं | पाडेवसीओ उदए
,, सोहम्मबई २७-१०९१ पन्नरसइभागेण
पणपण्णा य परेणं पडप्पन पुढ वि० केवति मिल्लया पणयालीसं आयामवि० २७-१२०३ पन्नवणा ठाणाई २१-१०३सू० पण पीसट्ठारसबारसेव
पन्नासयस्स चक्ले पढंतु साहुणो एभं २७-८४५ पण्णरसाइभागेण य
पष्फोगडियकलिकलुसा पढमणरीसर ईसर २५-२३ | पण्णरस सतसहस्सा २४-३३ | पभू अन्नयरो इंदो
२७--११८४
२५-१८
२२-२३ २७-१७९९
२७-६०५ २७-१४५४
२७-४३ २७-१९४८ २७-१८२१
२२-१०६ २७-१८६९ २७-१०७३
२१-७०
२७-४९०
२७-९९२
॥५१॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऑ०१९ रा० २० जी० २१ प्रज्ञा०२२
जं० २५ नि० २६ प्रकी०२७
पभू णं चंदडिसएभोग० २१-२०४मू० परिणामजोगसुद्धा पम्हे सुपम्हे महापम्हे २५-६१ पयइकुडिलम्मि कत्थइ २७-१७९७ | परिणामवन्नरसगंध० पयखीरुच्छरसेसु २७-१४८८ | परिणामविसुद्धीए सोहम्मे परमट्टो परमउलं २७-६०३ परित्तए णं पुच्छा परमणगयं मुणंता २७-१६ | परिमंडलो मुहुत्तो परमत्थओ न तं अमयं
परिवडिओवहाणो परमत्थओ विसं णो तं २७-७५४ | परिहर असच्चवयणं परमत्थम्मि सुदि? २७-१३८५ | , छज्जीववहं परमत्थसंथवो वा २२-१३२ | परिहरसु तओ तासि परम(पसम)सुहसप्पिवासो २७-२८८ पलंडुल्हमुणकंदे य परमाणुपोग्गलाणं. पजवा २२-१२०सू | पलिओवमट्टिईया परमाणुपोग्गले णं किं चरिमे २२-१५७मू पलिओवमट्ठभागो परमाणुम्मि तइयो २२-१८५ | पलिओवमं गहाणं परिगरणिगरिश्रमको
| पवरसुकरहिं पत्तं परिजाण तिगुत्तो २७-६७५ | पव्वज्जाई सब्वं परिजाणे मिच्छत्तं २७-१४५६ । पव्वजाए अम्भुजो
२७-१३९५ | पसत्थेमु० अपसत्यमिमित्तेमु २७-२२४ | २७-१२६४ | पसमिअकामपमोहं पहुणो सुकयाणत्ति
२७-३०१ २७-४४० पंचग्गमहिसीओ
२७-९७३ २२--२४८सू० | पंच० नयरंमि कुंभकारे २७-६४४
पंचमए पुण बंभो २७-१०९२ |पंचम भत्तपरिण्णा पंचमहव्वयकलिओ
२७-६२६ पंच महब्वयसुत्थिय २६-१२६२ २७-४०१ पंचमी उ दसं पत्तो २७-४८३
पंच य अणुब्बयाई |पंच य महब्बयाई
२७-२०० २७--१०८९
२७-१४९२ २७-१०८८ पंचविहं जे रवि
२७-१३०३ २७-४२ पंचविहं० पत्ता निखिलेण २७-१३०४ २७--१२४७ पंचसमिए तिगुत्ते २७-१५६० २७-२८३ | पंच सया पगूणा
२७-६४५
"
"
S
॥५२॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९
लसूर्य, २३
रा० २०
जी. २१ प्रज्ञा०२२ ॥५३॥
EXAMERIXELEARS
पंच सयापरिवुडया २७-१७०३ | पाडलिएतमि पुरे २७-६५६ | पासित्तु ताई कोई पंचेव गुणपनं २५ (पृ० ५०८टी०) | पाडलिपुत्तमि विस्सु० २७-६५९ | पिउभगअजमसविआ २२-१३१ पंचेव धणुसया
२७-१०२७ | पाडिवए पडिवत्ती २७-८५० पिच्छसि बाहिरमटुं २७-५४४ पंचेवणुत्तराई २७-११४९ | पाढामियवालुंकि २२-५० पिच्छसि मुहं सतिलयं
नि० २६ SHI पाचं दियतिरिक्ख. अणंतरं २२-२४१० पाणातिपातषिरए गं० कम्मप० । पित्तस्स य सिंभस्स य २७-४७५
प्रकी०२७ ., कओहिंतो उव. २२-१३३सू०
२२-२८७सू० | पिसाय भूआ जक्खा य ., जोणि केव० ठिई २२-२८० | पाणातिवायविरयस्स गं०जी० पिंडं उवहिं च सिज्ज २७-७३० पंचि.
किं आरंभिया किरिया कजति पीईकरो वणकरो २७-५८१ उच्च नेर० उब्व०२२ २६३सू०
२२-२८८सू० । | पीयं थणअच्छीरं २७-१६३४ पचिटियतिरिक्ख० पज्जया २२-१०८सू० पाणियहमुसाधाए
२७-१७० पंचिंदियसंघरणं २७-२०३ | पाणोऽवि पाडिहरें २७-३७१
२७-१४७२ पारिब्वायगभत्तो
२७-१६४७ पुक्खरवरणं दीवं पु० बढे २१-१८१सू० पंडक अभिसेअसिलाओ २५-१०८० पालय पुप्फे य सोमजसे २५-७८ | पुट्राई० सहाई सुणेति २२-१९४सू18 पाओवगमं भणियं पावद इहेव बसणं २७-३३७ पुट्ठोगाढअणंतरं
२२-१९८ पागडियपासुलीयं २७-५६२ | पावाणं कम्माणं २७--१५१४ | पुढविकाइए णं भंते ! पुढ०२१-२२९सू० पागारपरिक्खित्ता २७-१९४२ / पाषाणं पाषाणं
२७-२२२ | पुढविकाइयस्स णं भंते ! केवतियं पाडलचंपयमल्लिय २७-५६६ | पावियपरमाणंदा
२७-२८ | काल ठिती २१-२२८सू०
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०/२३
०२४
- २७-२१९
०२२ ॥५४॥
ووووة
पुढधिकाइया आहारकम्म० २२-२१०सू० | पुण्णेहिं हायमाणेहिं २७-४९६ | पुब्वमकारियजोगा
२७-१४०० पुद विकाइयाणं० अणंतर० २२-१५०सू० | पुण्णोवि जंबुद्दीवं
पुब्वमकारियजोगो आहारट्टी २२-३०६सू० | पुत्तं जीवयऽरिट्टे
जं. २५ केषाया २२-२८०सू० | पुत्ता चयंति मित्ता २७-५७९
२७-६२९२
नि० २६ केवाया २२-१०६० | , मित्ता य पिया २७-१८१७ पुश्वविराहियवंतर० :२७-१६९७
प्रकी०२७ केवायं २२-९६सू० पुनामधिजसउणेसु २७-९०२ | पुटवंगे सिद्धमणोरमे, २४-१९ पुढविदगअगणिमारु २७-७८४ पुष्फा जलया थलया .२२-८६ २७-१७६९ । | पुप्फाणं बीआणं तय
| पुवाघरदाहिण
२७-१७६७ पुढविदगाणं च रसं २४-२८ पुरओ वहति सीहा २४-१०२१ | वि० अनियाणो ईहिऊण २७-२२१ 10
२५-८८ | | पुर(कुरु) मंदरमावासा २१-३३॥ पुब्धि कयपरिकम्मो २७-११५ पुढवीं ओगाहित्ता
२१-९ | पुरिसवरपुंडरीओ २७-५९० , कारियजोगो २७-१५१२ २१-१५सू० पुरिसवेदस्स णं भंते ! क०
२७-२२० पुढवीकाइए णं भंते०२२-२६१सू० केवतियं० बंध० २ १-५८सू० कारिय० ताहे मलि० २४-१५१३ पुढवी य सकरा वालुया २२-१० पुरिसस्स गंभंते० का अंत०२१-५६सू० | पुटवेण होइ विजयं २७-१९१३ पुणब्वस्सूणा पुस्सेण २७-८७० पुरिसस्स भंते ! कालं ठिती २१-५४सू० | पुस्सऽस्सिणिमिगसिररेवई २७-८५७ पुण्णाई खलु आउसो २७-१४ | पुरिसे णं भंते ! पुरिसेत्ति २१-५५सू० पुरसायणे अ अस्सायणे। २५-१०५ पुण्णा य इकवीसा २७-११०६ | पुब्बभवियवरेणं
२७-१७६४ | पुस्सो हत्थो अमिई २७-८७४
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा०२० जी०२१ प्रज्ञा०२२
सूर्य०२३ | चं०/२४ जं०.२५ नि. २६ प्रकी०२७
पुस्सो हत्थो अमिई य पूइयकाए य इहं पूइयानवकरज पूइयसीसकवालं पूइयसुविहियदेहो पूसफलं कालिंगं पूसफली कालिंगी पोराणगं च कम्म पोराणयं ,,, पोराणिअपच्चुप्पन्निा० फासिदिएण दुट्टो फालेहिंति चरित्तं फुसइ अणंते सिद्ध
२७-८६७ बत्तीसट्ठावीसा २७-५५३ बत्तीसमंडिआहिं २२-१७ | यत्तीसं चंदसतं २७-५४५ , चंदसयं २७-१७०८
२२-९३ ., देविंदत्ति २२-३० , देविदा जस्स २७-२६३ | बम्हा विण्ह अ वसू २७-१५४६ २७-७०० बवं बालवं च तह २७-४२१
बवे उचट्ठावणं कुजा २७-१२८० | बवे य बालवे चेव
बलबीरियरुवजोवण २२-२६८
| बलि भूयाणंदे वेणुदालि १९-१८ बहिता तु माणुसनगस्स २७-८२ | बहिया उ २२-१५५ | बहियाओ ,
२५-७७ | बहुजणे णं भंते ! अण्ण. २७-२६१
| बहुदुक्खपीलिआणं २७-१८४१
| बहुपलियसागराई २७-१६४४ २७-२०५२ बहुसो अणुभूयाई २७-१८३५
बहुभयकरदोसाणं २७-१४३८ २७-९३५ बहुसो उच्छोलिती ૨-૮૩૨ २७-९३४ | बहुसोवि मए रुण्णं २७-२७१ २५-१३० बंधणपरिणामेणं० कतिविधे २२-२८५सू० २५-१७४ | बंधपभोसं हरिसं २७-१४४८ २७-८८७ | बंधं मुक्खं गइरागयं २७-१३७७ २७-८९१ |बंभे लंतयकप्पे
२७-२१२९ २७-८९० | बंमे वलए वाउम्मि
२७-२०१ ર૭-૧૮૨૨
२४-४१ २२-१४५ | बायरस्स f० कालं ठिती २१-२३५सू० २४-८२ बायालीसं चंदा
२७-१०४३ २७-१०८१
२१-३७ । २१-८३ | बायरे णं भंते ! बायरेत्ति २१-२३६सू०
" " ." यज्झं अम्भितरं बत्तीसअट्ठवीसा
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रा० २० जी०२१ प्रज्ञा०२२
०२३ चं०२४ जं० २० नि० २६ प्रकी९२७
बारवई सोरट्ठा २२-११५ | बावतरं च चंदा २७-२०४९ | वीअवएणं सारूवि०
२७-७८९ बारस चउवीसाई २२-२८२ | बावीसमाणुपुर्दिव २७-१७५९ | बीए जोणिम्भूए
२२-२७ बारस चेव मुहुत्ता
२७-४५९ बावीसं च मुहत्ता २५ (पृ० ५०७टी०) | बीएण विणा सस्सं २७-३४९ बारस मासा संघच्छरो २७-५१५ | बावीसं जोयणसयाई २७-१९९४ |बीयाए किड्या नाम २७-४८० वारसवि भावणाओ २७-१८७३ | बावीस सयसहस्सा २१-३६ | बेइंदिए णं० उव्व० नेर० उच? बारसविहम्मिवि तवे २७-२३६४ | वाहंति इंदियाई .. २७-१४०२
२२-२६२सू० बालमरणाणि बहुसो २७-१०७ बाहिरजोगविरहिओ २७-११८ बेइंदिया पं० आहारट्ठी?' २२-३०७सू० बालमरणे अवार्य २७-१५९२ बाहिरभंतर उवहिं २७-१३७ .. केवइयं० टिइ २२-२७सू० | बालाए बुड्ढाए नत्तुय २७-७९३ बाहिंति इंदियाई
२७-२१८ " , जीवा णाणा बंधंति ? याला किडा मंदा
२७-४७८ बाहेइ इंदियाई २७-१५१०
२२-२९७सू० बालाणं जो उ सीसाणं २७-७२५ विचउत्थ० एते वजिय भंगा २२-१९० | देईदिया णं पुच्छा २२-१०७० बावट्टि बावा? २१-६९ | बिचकत्थपंचछटुं० वीसेकवीस २२-२८८
इंदिया चउ० जहा०२२-१३२सू० २४-७३ बिचउत्थ० बावीसइमविहणा २२-२८९ |बे उदधिसहस्सा खलु बावत्तरं सय २५-(पृ० ५०८टी०) बिसरीरविलग्गेसु
२७-९०९ | भगवंपि वइरसामी २७-१७०८ बावत्तरिकलापंडिया उ २७-११७६ बिलमूले वाहरंतेसु
भट्ठायारो सूरी
२७-७३७ बावत्तार च चंदा
२४-५० बिटसमं सकडा
| भणइ यतिविहा भणिया २७-१२५० २१-४६ | बिट बाहिरपत्ता य
भण केरिसस्स भणिओ २७-६१७
वाह
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsur Gyanmandir
ऑ०१९भित्तपरिनामरणं दुविहं २७-२८५ | भवसिद्धिए ण पुच्छा २२-२५२सू० |मिनमुत्तो नरपसु रा० २० भत्तिं च कुणसु तिब्वं
| भंजिय परीसहचमू . २७-६१० | मिनिंदियपंचिंदिय: जी० २१ भई सुबहुसुयाणं
२७-१३७८ | भंतेत्ति कालेणं भंते कुमारे २६-८सू० |भिंगा भिंग्गप्पभा चेव मज्ञा०२२ भयब केहिं लिंगेहिं
,, दिव्या देविड्डी० कहिं० २०-२६सू० भुत्तूणवि भोगसुहं ॥५ ॥ भरहस्स चत्तारि एगिंदि० २५-६९सू० भालुकीए करणं
२७-४३५
भुयगपुरोहियडको भरहे अ इत्थ देवे महिड्डीए २५-७२सू० भावनमुक्कारविवज्जिआई. २७-३५४ | भूईगहणं जह नकयाण भवगहणभमणरीणा. २७-२७७ भावाणुरायवेमाणुराय० २७-३३९ | भूए अस्थि भविस्संति भवण. इसिवालिय० २७-२२३२ भाविज भावणाओ . २७-१८७४ भूयत्येणाहिगया. भवण कप्पवईणवि २७-११२७ | भासएणं पुच्छा २२-२४७सू० | मेदबिसय संठाणे भवणवई दो इंदा , | भासगपरित्तपजत्त
'भोगंकरा भोगवई भवणवइविमाणवईणं
भोगाणं परिसंखा भवणवइवाणमंतर २७-२०९० भासाको य पभवति २२-१९२ | भोमेजवणयराणं २७-११२२ भासा णं भंते किमादीमा ४२२-१६५सू०
मउए निहुअसहावे भवण० सब्बिड्डी परिय० २७-१२३१ भासासरीरपरिणाम
मए कयं इमं कर्म भवणेहिं व वणेहि य २७-१८११. भासुरसुवनसुंदर
मगतिहिहि तो भयसयसहस्सदुलहे २७-१४४० भिक्खाचरणत्ताणं २७-८७७ ममि बंधवार्ण भवसंसारे सवे २७-१८४ | भणिमणिभणंतसई -२७-५६१ | मझे वेअहस्स उ
RSEX REPRERNEAREERXXX
२१-१५il २७-१६१८
चं०/२४ २५-५०
जं० २५ २७-१६२७
नि. २६ २७-१७४७
प्रकी०२७ २७-५८९ २७-७४५ २२-१२१ २२-२२३
२७-६८ २७-२२३५ २७-७८२ २७-२५७ २७-३३५ २७-१८१९ - २५-२
॥५७1
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी.१९ रा०२०
जी.
प्रज्ञा०२२
नि०
प्रकी०२०
मणवयणकायजोगा २७-१८५८ मम मंगलमरिहता
| महुरा जियसत्तुसुओ मणसा अचिंतणिज्ज २७-२४३ मरणम्मि जस्स मुर्क २७-१६७३ | महुरा य सूरसेणा मणसा मणसञ्चविऊ २७-२०६ | मरण समाहीकुसले
मंखलिणावि य अरहो २७-६७४ २७-१४९९ मरणे विराहिए
२७-१०० मंताभिओगं कोउग २७-१२९८ मणसावि अचिंतणिज्ज २७-२५३३ | मसएहि मच्छियाहि य २७-१६५३ मंदणुभावा बद्धा
२७-६० मणिकणगरयणथूमि २७-१००६ | महया भडचडगरपह २७-१८१५ मंदरमेरुमणोरम मणुअत्तं जिणवयणं २७-२७८ | महानिसीहकप्पाओ
२७-८४४
| मंदरस्स०प०कह कंडा २५-१०९सू० मणुयत्त,वि बहुविह. २७-१६३२ | महा भरणिपुवाणि
२७-८८०
,,, कति णाम०२५-११०सू० मणुस्साणं० अणंतरं २२-१४२० | महाहिमवंतस्स णं बहु० भाए.
,, ,.केवण्जोइसं २५-१६६सू० , कओहिंतो उष०२२-१३४सू० | महापउमद्दहे.
२५-८१सू० मंसट्टियसंघाए
२७-१८४३ , केवायं० ठिई २२-१९सू० | महाहिमवते गं० वास कर०२५-८२सू० माऊए दुहिआए सुण्हाए २७-८४०
केवइया पज्जवा २२-१०९सू० महिला कुलं सुवंसं पियं२७-३९० |मा कासि तं पमायं . २७-३३८ सव्वे समाहारा०२२-२११सू०
महिलापसंगसेवीन लहर २७-४१८ | मा कुणसुधीर! हिं मत्तगयंदनिवाडिय २७-१७९३ | महिलासंसग्गीए
२७-४०२ माणुसुत्तरे पव्वते केवउहं१२१-१७९सू० | ममत्तं परिजाणामि
महुरविरेअणमेसो
२७-३१७ माणुस्सदेसकुलकाल. २७-१८६८ , परिवजामि २७-८६ | महुराइ मदुरखममो २७-१७२९ माणुस्सयं सरीरं
२७-५३१ मम मंगलमरिहंता २७-१५३६ । महुराहददत्तो २७-१७३६ । माणुस्सं च अणिच्वं
KA ॥५८॥
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ० १९ रा० २० जी०२१ प्रज्ञा०२२
२७-७९६ सूर्य०२३ २७-५९८० /३४ २५-४४० २५ २५-४५ नि. २६
प्रकी०२७
मायापिहबंधुहिं
२७-१७६ | मिच्छत्तं परिजाणामि , बंधूहिं २७-१४७७ | मिच्छादसणरत्ता मायापिईहिं सहवड्डिएहिं २७-१८१० मिच्छादसणसल्लं माया मित्ति पिया मे २७-१४७६ मित्तसुयवंधवाइसु माया मिसि पिया मे २७-१७५ मित्ते नंदे तह सुटिए माऽऽया हु व चिंतिजा २७-२६८ मिल्हियविसयकसाया मारणंतिपसमुग्घातो सट्टाणे २२-३३८सू० | मिठो किलिट्ठकम्मो मासपषिणमुग्गपण्णी २५-५१ मोग्गल्लायण संखायणे मासाणं परिणामा २५-२१९ मुग्गिल्लगिरिमि मासे मासे उ जा अजा २७-८४३ मुणिचंदेण विदिण्णस्स | माहिदे साहियाई सत्त दस २७-११०४ | मुणिणं नाणामिग्गह माहु य सरीरसंता०२७-१६४१ |मुहिय अंबावली मा होह वासगणया
मुयरुख हिंगुरुक्खे मिगसिर अद्दा पुस्सो २७-८६९ मुहवाससुरहिगंधं मिगसिरमहा य मूलो २७-८५८ मूलगुण उत्तरगुणा मिगसीसावलिरुहिरबिंदु २५-१०९ | मूलगुणे उत्तरगुणे मिच्छत्ततमंधेगं
२७-५१ । "
२७-२५२
| मूलगुणेहि विमुक्त २७-२०३ मूलं तह संजमो वा २७-२३३१ | मूलंमि जोअणसयं २७-१६४२ ., तिणि सोले
मूलुक्खयपडिवक्खा
मूलुत्तरगुणभटुं २७-३५३ मेढी आलंबणं खंभ २५-१०४ | मेदो घसा य रसिया २७-४३६ मेरुव पब्धयाणं २७-१७२३ | मेरुस्ल मज्मयारे २७-७८३ मेहंकरा मेहबई २२-३३ रइभरइतरलजीहाजुएण २२-४० | रक्खाहि बंभचेरं २७-५६७ | रत्ति च पयायिहसिय
| रत्तुकडा य इत्थी २७-१४५ | रमणिजहरयतरुवर २७-९१ । रमणीभदसणाओ
२७-२६ २७-७२० २७-७१७ २७-५४९ २७-६१६ २५-८४ २५-७१ २७-३८४ २७-३८२ २७-१६५४
२७-४६२ २७-१६९० २७-३९४
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बसूर्य०१२३
हा चं०/२४
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥६०॥
मानि० २६
२४-८१
प्रकी०२७
रमणीण सणं चेव २७-३९६ राईदिएण तीसंतु रयण के० विरहिया उब्वट्ट०२२-१२४सू० | रागहोसनियत्तो रयण नेर० के० उब्वागणं २२-१२३सू० रागहोसपमत्तो रयणप्पभाइकुडनि० २७-९४२ रागद्दोसामिहया रयण पु० नेर० ० चक०२२-२६५सू० रागहोसारीणं हंता
,, ,, रयण०२२-२६४सू० रागबंध पओसं रयणाई सब्बरयणे
२५-३२ रागस्स य दोसस्स य रयणिकर० णक्खत्ताणं २४-६८ रागं बंधं पओसं रयणिकरदिणकराणं २४-६७ रागेण गंगदत्तो रयणियर० चारविसेसेण २७-२०६७ न जाणंति य रयणियरदिणयराणं
| , व दोसेण व
२७-५२९ | रायसिरिमुवकसित्ता २७-१७४९ | राहुकेउविलग्गेसु २७-१८४७ रिक्खग्गहतारग्गा २७-१२८६
२१-७७ २७-१३ २७-१३८ रुक्खा गुच्छा गुम्मा २२-१४ २७-२८५०
२७-८५ | रुद्दे सेए मित्त २७-४१२ | रुद्दो उ मुहुत्ताणं २७-५३६ रुरु कुंडरिया जीरु
२२-४८ २७-१४७१ | रूविअ० जाब पजवा कर०२२-११९सू० रोगायंकेसु पुणो
२७-२६४३ २७-१४४९ | रोहे सेते मित्ते
रोसेणं पडिनिवसेणं २७-१३९
रोहीडगंमि नयरे २२-११३ | लजाइ गारवेण २७-१७२३ । लजाइ गारवेण य २७-१३३८
CANARARRRRRRR TAKES
२१-६३ (र)विभोमकोण (ड)दिवसे । रविससिगहणक्खत्ता रविससिगहनक्खत्ता २१-५४ रायगिह मगह चंपा
२७-१०५६ | रायगिहनिग्गया खलु
॥६
॥
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ऑ०१९ रा० २० जी०२१ प्रज्ञा०२२
सूर्य०१२३
चं०२४ जं० २५ नि० २६ प्रकी०२७
लज्जाइ गारवेण य २७-२२७ लासिअलउसिअदमिली २५-१० वडोवड्डी मुहुत्ताण लद्धं अलपुव्वं २७-१२६ - लीलाअलसमाणस्स २७-७१३
२४-४सू० .. तु तए एवं २७-५९५ लेसाण सुक्कलेसा
२७-५९९ | वण्णेहि य गंधेहि य २७-१३४२ लण वे माणुस्सं
लेसा दिट्ठी नाणे
२१-१२ | बत्तुलसरिसवरूवा । २७-११७८ लल्लकनिरयविश्रणाओ ,२७-३८६ | लोगविजयं करितेण
२७-७०७
वत्थाण य उष्पत्ती लवणयमुहसामाणो २७--१४८५ लोगसहावो धी धी २७-१८३२ वये सुवप्पे महावप्पे २५-६३ लवणसमुदं धायइ संडे० २१-१७५सू० |लोगागासपएसे निगोयजीवं २२--१०४ | बम्महसरसयविद्धो २७-३८७ लवणसिहा पं० केवतियं चक्क० लोगागास परित्तजीवं २२-१०५ वयछक कायछ
२७-१३२० केव० अइ० वइति वा २१-१५९सू० लोमेण अहव धत्थो
वयणामपण भुवर्ण
२७-२० लवणस्स पं० के महालए २१-१७२सू० लोहस्स य उप्पत्ती
वयं पुण० सूरिए सव्वम्भतरं २४-१७सू० लवणस्स केरिसए अस्साए २१-१८८सू० | लोहियहालिद्दा पुण २७-१९८६ | घरपउमकण्णियामंडियाहिं २७-९६३ लवणे कतिखुत्तो० बढति वा २१-१५८सू० वइराड वच्छ वरणा
| वरपउमगभगोरा २७-११५२ लवणे णं० कति वंदा २१-१५६सू० बच्चाओ असुइतरे
२७-५६३ वरुणोदस्स णं० जहानामए २१-१८८सू० लवणे गं० किं उसितोदगे २२-१७०सू० | वच्छे सुवच्छे महावच्छे
| वलयामुहसामाणो लवणे ,, ,, संठिते २१-१.७३सू० | बजेह अप्पमत्ता
२७-७७२ बदगयजरमरणभये लवणे ,, केवतियं उचेहपरि०२१-१७१सू० | वढें खु वलयगंपिव २७-११३८ | ववहारगणियदिटुं
२७-५०३ लहिऊणं संसारे २७--१३०५ | बट्टे वट्टस्सुवरिं
२७-११४० । वसिऊण देवलोए २७-१६२४
ENT॥६१
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य/२३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२
| चं०/२४ जं० २० नि० २६ प्रकी०२७
वसिऊण व सुहिमज्झे २७-१६१२ वाणमं० जहा असुरकुमाराणं २२-२१२सू० | विजयस्स पं० उभओ० दो दो २१-१३२ , वि जणमझे २७-१७८९ , पं० केवइयं ठिई २२-१००मू.
उवरिपागारा २१-१३४सू० , विमाणेसु य २७-१६२३ | वायगवरवंसाओ
विजयं च वेजयंत २७-१११२ विचित्तेसु अ २७-१६२६ । | वायामित्तणवि जत्थ २७-७८० | विजया णं राय० चत्ता० २१-१३७सू० , सुरनरीसर
वारुणवरणं समुई खीर०२१-१८२१० | विजया वेजयंति । वसियं दरीसु वसियं वाससयं परमाणु
, वेजयंती वसुहर गुणहर जयहर २५-२१ वाससयाउयमेयं
विजया य विजयंता वंसाणं जिणवंसो २७-५९२ | वाससयाउस्सेए
२७-५२० विजयेणं अटुसतचक्कद्धयाणं २१-१३३सू० वंसे वेच्छू कणए
२२-३६ वाससहस्सं पलिओवन २७-०८७ | विजा जहा पिसाय २७-३५७ वाइंगणि सल्लइथुडई वाससहस्सा संखा
| विजाणं धारण कुजा बाउकुमारिंदाणं
२७-९५२ | वासाणं० मासं कति णक्वत्ता विजावि भत्तिमन्तस्स २७-३४७ वाउसुवर्णिणदाणं २७-९७८
| विणओवयार माणस्स २७-२३१८ वाण. सोहम्मीसाणा य जहा असुर वासारत्तमि तवो
विणए बेयावञ्च
२७-२३६३ २२-२४३सू० | वाहिजरमरणमयरो २७-२९१ विणओवयार ओवहम्मियाइ २७-९३९ वाणमंतर कओहिंतो उव०२२-१३५सू० | विग्गहगए य सिद्धे २७-२७७८ | विणयपणपहि सिढिल २७-९३३ वाणमंतरा ओगाहणट्टयाए २२-११०सू० | विजउ पंचंगुलिओ
७-८९७ विमले वितत विवत्थे
२४-०५ वाणमंतरा० जहा असुरकु०२२-२१७सू० । बिजयस्स० उभओ० दो दो २१-१३१स० । विरसं आरसमाणो २७-१७९८
بیایید
EARNAXAX:)
XEXMAGES
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ० १९/ रा०२० जी० २१ प्रज्ञा०२२
وای به
सूर्य०१२३
चं०-४ जं० २५ नि० २६ प्रकी०२७
| बिलग्गाओ निमित्ताओ २७-२२७ वीसंभनिभरपि हु
२७-३५३ | वेरुलियमणिकवाडा विविहं तु भावसल्लं २७-१३३२ | बुच्छ बलावलविहिं
वेरुल्लिउच्च मणी
२७-५९१ विविहाहि व पडिमाहिय। | चुच्छ बलाबललिहिं
वोस?निसटुंगो
२७-१६७२ विसए अवियकखंता २७-४२४ वुड्डाणं तरुणाणं रति
सईदिए पं० सइदिएत्ति २२-२३४सू० विस पवालिणोपरि
२५-८७ विविहाह मंगलेहि य २७-१८१६ | सउणि चउप्पय नागं २७-८८८ विसम पवालिणोपरि०
वेउम्वियकेम० सरिरोगा०२२-२७३सू० स एव भवसत्ताणं विसमा अजतुलाओ
देउब्वियसरीरेणं० कतिविधे २२-२७१सू० सकथं वक्कलं ठाणं विसमेसु य वासेसु २७-५०० | केबियसरीरे ..किं संठिते? २२-२७२सू० सकसाई ६० सकसादिसि २२-२३९सू० विसयजलं मोहकलं
वेणुजलइक्वुवाडिय २ २-२२ सकाइए णं. सकाइएत्ति २२-२३५सू० विसयाचिक्खो निवडा २७-४२२ बेमागिएसुकप्पो
सक्कस्सणं० कति परिसाओ २१-२०९सू० विस्सरसरं रसंतो २७-४७३ बेमाणिया णं० कओहिंतो २२-२३७सू० सक्कीसाणा पढमं
२१-८६ विस्ससणिजो माया २७-३७४ वेमाणिक देवाणं० के० ठिई २२-१०२सू० सग्गेसु य नरगेसु य २७-२८२७ विहिणा, जो उ चोएइ २७-७३४ बेयणकसायमरणे
२२-२२८ सच्चित्ताहारट्ठी
२२-२१८ विहिसंठाणपमाणे २२-२१४ | व्यण धेयावच्चे
सच्छंदयारिं दुस्सीलं
२७-७१९ विंटलिआणि पउंजंति २७-८२८
२७-१२७१ सजोगी णं० सजोगित्ति २२-२३७ वीरवरस्स भगवतो २४-१०२ | वेयणासु उइन्नासु
सज्झायकरणं कुजा २७-८८५ वीरिएणं तु जीवस्स २७-७१५ | वेयरपि,खारकलिमल . २७-१६३० । सज्झाय (छकाय)मुक्कजोगा २७-८३५
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
औ०१९ रा० २० जी० २१ प्रज्ञा०२२
सणपाणकासमुद्दग० सण्णी f० पुच्छा सत्तगद्गदुगपंचग सत्तट्ट जाइकुलकोडि सत्तण्हं थोवाणं सत्तपाण्इं से थोवे सत्त पाणूणि से थोबे सत्त भए अट्ठ मए सत्तभयविप्पमुक्को .
जं० २५ नि० २६ प्रकी०२७
२२-२४ | सत्थग्गहणं विसभकखणं २७-१०८ | समयखेत्ते णं भंते! २२-२५१सू० | सत्येण सुतिक्षेणवि
समय नक्षत्ता जोगं २५-१०३ सदहगा पत्तियगा २७-१२५१ | समयं वक्कंताणं
सहे रुवे गंधे रसे २७-११५८ |, ... सब्बेसु कसाएसु २७-१४०९ | समासीस परिच्छिणं | साधितिउट्ठाणुच्छाह
समाहारा सुप्पइण्णा २७-५०६ सन्नासु आसवेसु अ २७-१४३१. समिईसु पंचसमिभो
२७-९२ सन्निहिए. सामाणे २७-९९९ | समुण्णवेयणो पुण। २७-१४९८ सप्फाए सज्झाए २७-२०७ सभाए णं सुधम्माए २१-१४०सू० | समुइण्णेसु य सुविहिय २७-४८५ सभाए णं सुहम्माए समर्ग णक्खत्ता जोयं
सम्मग्गमग्गसंपट्ठियाणं २७-११६९ | समणिद्धयाए बंधो
सम्मत्तनाणदंसणवर० २७-४६४ समणेण सावपण य
सम्मत्तस्साहिगमे २५-८२ | समणोत्ति अहं पढमं २७-१२५ |सम्मत्तं समिइओ २७-११४५ | समणोमित्ति य ,, २७-२४१ | सम्मईसणचत्तं २७-११३५ | समणोऽहं ति य ,, २७-२५३२ । सम्मईसणरत्ता
२१-१७८सू०
२५-८५ २२-२६०
२२-९९ २७-८३६
२५-७३ २७-१४३० २७-१५३८
२७-२५४ २७-१७१९ २७-१७८७ २७-७४४ २७-६०६ २२-२२५ २७-१५०१ २७-१३२५ २७-१०४
सत्तमी य पवंचा उ सत्तरिसयं जिणाण व सत्तावीसं जोयणसयाई सत्ताहं कललं होइ सत्तेव य कोडिसया
,,, कोडीओ सत्तेव सहस्साई
॥६४॥
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
औ० १९ रा० २०
जी० २१ प्रज्ञा०२२
॥ ६५ ॥
सम्म डिट्ठी गं० सम्म०
सम्भं मे सव्वभूष सु
17
25
"
53
"
"3
सहिऊण तओ
सयणस्स य मज्झगओ सय भिसया भरणीओ
37
"
31
सय भिसया० बच्चंति सयरी भवंति अणयि० सरीरप्पभवा भासा ससा गं० नेरइया सब्बे सलेसेणं जीवे किं आहा० ससेत्तिं
39
सलं उद्धरिअ ( उ )मणो सवणेण धणिट्ठाई
२२-२४१ सू० २७-२७३
२७-७६
२७- ८४
२७ - १७५४
२७-१८१८
२७ - १०३० २५-११६
२५-११२ २७-१०३४ २७-७४७
२२--१९३ २२-२२३० २२ - ३११० २२-२४०सू० २७--२९६
२७--८६८
www.kobatirth.org
सवेदए पं० सवेदपति सव्वग्गंथवि मुक्को
सव्च जिआण महिंसं
सव्वदुविमाणस्स उ
| सञ्चट्ठाणाई असालयाई सव्वत्थ इस्थिवग्गं मि सव्वत्थेसु विमुत्तो
सव्वदुक्ख प्पहीणाणं
सव्वऽप्पगई चंदा सव्वभंतराओ णं चंद० सव्वन्तराओ णं सूर० सव्वभंतरे णं० चंदमंडले सव्वभिंतर भीई मूलो सव्वसुहप्पभवाओ
सव्वस्स जीवरासिस्स
समणसंघस्स
"
२२-२३८सू०
२७-४०९
२७-१७
२७-१२०१
२७-१८०९
२७७७६
२७७७७
२७-६९२ २७-६९१
सव्वस्स समण संघस्ल सव्वं च असणपाणं
सव्वं पाणारंभ
For Private and Personal Use Only
35
"
39
33
25
सव्वंपि असणपाणं सव्वं चाहारविहि सव्वा आभरणविही
सव्वाणि सव्वलोए
सव्वावि अ अजाभो सव्वाहिवि लद्धीहिं सत्तमतित्थाणं सबुत्तमलाभाणं
२७-७९
२७-१३५
२७-१०२३ २५-१४४स्०
२५-१२९सू० २५- १४८०
२७-१०२५ २७-१७७७ सव्वे अवराहपर
27
23
""
सत्रे उवसग्गपरीसहे य
Acharya Shri Kailassagarsuri Gyanmandir
२७-१५७१
२७-१४६९ २७-७५
२७-८३
२७--१६६
२७-१४६८
२७-१६७
२७-७७
२५-३१
२७-१८३०
२७-१७७६
२७-१७७४
२७-६००
२७-५९७
२७-३२४
२७-६७८
२७-१६४०
सूर्य० | २३ चं० / ०४ जं० २५
नि० २६ प्रकी०२७
।। ६५ ।।
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२-२०२ /
सूर्य०२३ चं०/२४
औ०१९/ रा० २० जी०२१ प्रज्ञा०२२ ॥६६॥
जं० २५ नि० २६ प्रकी०२७
सब्वे रसे पणीए सब्वेवि य संबंधा सब्वे सव्वद्धाए सव्वेसु य दवेसु य सव्वोवि किसलओ खलु ससिसमगपुण्णमासि ससिसमगपुनिमासि ससिवी दुगोत्तफुसिया सहसकारमणाभोगो संकुइअवलीचम्मो संखंक० अज्जुणसुवण्णय० संखंकसन्निकासा
داروی-اة
२७-१४१० | संगहो(हु)वग्गह विहिणा २७-३६७ संगं परिजाणामि २७-१७७३ २७-१४५० संगो महाभयं जं २२-९८ संघयणधिईजुत्तो
संघयणं संठाणं
संघो सईदयाणं २२-३४ संजएणं० संजतेति २७-१३५१ संजयअसंजयमीसगा २७-४८६ | संजोगमूला जीवेणं २७-१२०६ २७-१९९६
संज्झागयंमि कलहो २७-११९३ | संज्झागयं रविगयं २७-१९९९
राहुगयं २७-१९६५ |संडिय मंतिय होत्तिय २७-७४९ | संठाणं अद्द पुस्सो २७-४०७ | संठाणं च पमाणं
२७-७२४ संठाणं बाहल्लं २७-१५०२ | संतोवसंतधिइम २७-२१० संथारयपव्वजं पब्वजइ २७-४०८ संनिहिया सामाणा २७-१७६० संपत्ते बलविरिए २७-४९७ संबंधिबंधवत्ते
| बंधवेसु २२-२४४सू० संभरसु सुअण ! जंतं
२२-२२२ संलेहणा य दुविहा २७-१५० | संवच्छरस्स सुंदरि! २७-२० संविग्गा भीयपरिसा य
संसारचक्वालंमि
संसारचक्कवाले २७-८६६
२२-३७ |संसारबंधणाणि य २५-१०१ | संसारमूलबीयं २५-१२२ । संसाररंगमज्झे
२७-१४२८ २७-३०८ २२-२५३ २७-१८७८ २७-१८३१ २७-१६११
२७-४३३ २७-१४११ २७-११५६ २७-८३७ २७-११२ २७-२४८२
२७-१८५ २७-१२६५ २७-३३४ २७-२६२
संखिजजोयणा खलु संखेवेण मए सोम्म संगनिमित्तं मारह
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
औ० १९ रा० २०
जी० २१ प्रज्ञा०२२ ।। ६७ ।।
IANS
संसाररंगमज्झे संसार समावण्णे य सापय कोसला गयपुरं साकिर दुप्पड साराहिय सागर गिरिमेरागं
२७-५५०
२७-३९७
२५-२४ २७-१६०१
सागरतरं णत्थि मई
सागारोव अगुवउत्तेणं० पु० २२ २४५०
सा णं पउमवरवेतिया
साय पगलंत लोहिय
सायमसायं सव्वे साय सलिलुल्ललोहिय० सावज्जजोगविरई
सावत्यी जियसत्तू
सापा
साहा गहनक्खत्ता साहारणमाहारो
२७- १५४५ साहुत्तसुट्टिया जं २७-१२५२ साहुस्स नत्थि लोए साह कसं हो
२२-११४
२१-१११सू०
२७-१६५२
२२-२२७
साहूण साहुचरिअं साहूणं नोवकयं
साह य मंगलं मज्झ सिअकमलकलस०
सिद्धति य बुद्धत्ति य
99
33
www.kobatirth.org
33
33
"
59
सिद्धसरणेण नव०
सिद्धस्स सुहो रासी
22
35
२७-१६४८
२७-१ २७-१७३५
"
33
"
२७-१७९२ सिद्धा य मंगलं मज्झ
२७-१०२६ |सिद्धे अ विज्जुणामे उवसंपण्णो
२२-१०१
13
"
"
२७-४०
२७–७७९
२७-१५५९
सिद्धे उबसंपन्नो
""
For Private and Personal Use Only
37
२७-५७
२७-१३११
२७-२५२
२७-६०१
२७-१२२८ सिंगारतरंगाए
33
कच्छे खंडग०
णीले पुग्वविदेहे
य मालवंते
रुपी रम्मग
सोमणसे विभ सिरिहिरिधितिकित्तीओ
33
५.
१९-२८ सिंघाडगस्स गुच्छा सिमे पित्ते मुत्ते
२२-१७८ २७-३०
सीआवेद विहारं
१९-२३
सीउण्ड पंथगमणे
२२- १७३
२७-१२२३
सीता य दव्यसरीर सीयायवज्झडियंगा सीलई ससिहारे य २५- ६० सीलतवदाणभाषण २७-२५३ | सीलेणवि मरियब्वं
२७-२४९
Acharya Shri Kailassagarsuri Gyanmandir
२७-१५२७ २५-५५
२५-६८
२५-५४
२५-६९
२५-५९
२६-४॥
२७-४०४
२२-५५
२७-५५५
२७-७३२
२७-५२४
२२-२२६
२७-१६८१
१९-७
२७-८०९
२७--१२८
सूर्य० | २१ चं० २४
जं० २५
नि० २६ प्रकी०२७
॥ ६७ ॥
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०२३
औ०१९ रा० २० जी०२१ प्रज्ञा०२२ ॥६८॥
CENA:
सीवणं तुन्नणं भरणं सीसघडीनिग्गालं सीसोऽधि वेरिओ सीहे कुटुंबयारस्स सुअधम्मसंघसाहु सुअणाणसागराओ सुकम्मि सोणियम्मि य
जं० २० नि० २६ प्रकी०२७
सुदिगुण निमित्तणं”
UNIAN
सुगहियसावगधम्मा सुगिहियजिणवयणामय० सुचिरमवि संकिलि? सुज्नइ दुक्करकारी
२७-८२२ | सुणह गणिए दस दस २७-४४९ | सुयसागरा विणेऊण २२-४प्र० २७-५४५ सुणह जह जिणवयणा० २७-१८९५ सुरगणइड्डिसमग्गा २७-१२३० २७-७२७ | , सुयसारनिहसं २७-१२३७ | सुरगणसुहं समतं २२-१७२ २७-५७३ | सुदंसणा अमोहा य २२-५२
२७-१२२१ २१-२७
सुविहिअगुणवित्थारं २७-६०७ २७-९४० २७-११०९ सुविहिअनिझाए
२७-३३० २७-१९सू० सुदि?ण निमित्तर्ण ।
सुविहिय ! अईयकाले २७-१६१९ २७-५३२ सुद्धमि अ सोहणगे २५-(५०९टी०) | सुद्ध सुसाहुमग्गं
२७-७४१ सुविहिय! इमं परणं २७-१२५६ २७-१९८७ |सुद्धे सम्मत्ते अविरओऽवि २७-३४२ सुब्वति य अणगारा २७-१७८२ २७-१२८८ | सुबहुस्सुयावि संता
सुसीमा कुंडला चेव २७-२२८ सुबहुंपि भावसलं २७-२४६० सुहपरिणामो निच्चं
२७-५९
सुहुमस्स णं भंते ! अंतरं २१-२३३सू० | सुभद्दा य विसाला य .
. .. ठिती० २१-२३१सू० २७-४१२
सुहुमंपि भावसलं २७-३३३ २७-१२४६ सुयदिट्टिवायकहियं २७-१७५५ | सुहुमे णं भंते ! सुहुमेत्ति २१-२३२सू० २७-९४१ / सुयरयणनिहाणं
२२-२ | मुहुमित्ति० पुढविकालो२२-२५०सू०
सुट्टवि जिआसु सुट्टवि
, मग्गिजंतो सुण जह पच्छिमकाले सुण वागरणावलियं
॥१८॥
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औ०१९ रा० २० जी० २१ प्रज्ञा०२२
सुहमे० सुहमेत्ति कालतो २२-२३६सू० ! से इमे गामागर जाव० १९-४१० से कितं ओराला तसा पाणा २१-१८सूसूय०२२ सूई जहा ससुत्ता २७-३६१ | सेओ राया धारिणी देवी २०-४सू०
खरबायरपुढवि० २२-१५सू०
| चं०/२४ सूणारंभपवत्तं २७-८११ / से किं तं अकम्मभूमग २१-११४सू०
खहयरपं० ति० २२-३६सू०
जं० २५ सूरमंडलस्स पं० सूर० २५-१३०२० ,, ,, ,, अजीवपन्नवणा २२-२सू०
खहयरा २१-४१सू०
नि० २६ सूरमंडले णं० केवइयं २५-२३१सू०. ,, ,, ,, अजीवाभिगमे २१-३सू० गम्भवऋतिय० २१-३८सू० प्रकी०२७ सूरस्स णं०का अग्ग० २१-२०५सू० ,,, अणंतरसिद्ध० २२-७सू०
२१-१०८सू० सूरस्स य सूरस्स य २७-२०८३ ,, अम्भिंतरए तवे १९-२०सू०
चउरिदियसंसार०२२-२९सू० , अरूविअजीव० २२-३सू० चरिंदियाअंधिया२१-३१सू०
२४-८४ ,, , धम्मस्थि० २१-४सू० जलयरपंचिंदिय० २२-३३सू | सूरतरिया चंदा २४-८५ ,, असंसारसमा० २२-६सू०
जलयरा २१-३६सू० २७--१०८४ ,, असंसारसमावणं० २१-७सू०
२१-३९सू० २१-८० अंतरदीवगा २१-१०९सू०
जीवपनवणा २२-५सू० सूरिया केवइयं कालं ठिती २०-४६सू०
आउक्काइया २१-१६सू०
जीवाभिगमे
२१-६० सूरियाभस्स०
२०-८२० ... दुविहा० पं०२२-१६सू०
जीवाजीवाभिगमे २१-२सू० सूरियाभाति ! समणे . २०-१८सू० ,, इत्थीओ
णपुंसका २१-५२सू० सूरियामे० अट्ठसयं चक० २०-३०सू०
,,, उबमिए २५-१९सू०
तसा
२१-२३सू० सूरियामे० देवेणं सा दिव्वा २०-४७सू० । , एगेदियसंसार० २२-१०सू ,,
तिरिक्व०
२१-९७सू०
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
औ०१९ रा०२० जी०२१ प्रज्ञा०२२
(२४
जं० २५
RADEKENSE
नि० २६ प्रकी०२७
थावरा
22XX.MIRLXXXTXX
किं तं तेइंदियसंसार० २२-२८सू० | से किं तं परंपरसिद्धअसंसा० २२-८सू० | से किं तं बेई० पुलाकिमिया २२-२७सू० .", तेइंदिया०ओवइया २१-३०सू० ,,,,, परिसप्पथल० २२-३५सू० ,,, भवणवासी २१-११६सू० , तेऊक्काइया २१-२४सू०
पंचेदियतिरिक्ख० २१-३४सू० मणुस्सा २२-३७सू० २२-१७सू० पंचिंदियजलयर०२२-३२सू०
० संमुच्छिम० २१-४२सू० थलयरपंचिं० २२-३४सू० पंचेंदियसंसार २२-३०सू०
"
२१-१०६सू० थलयरसमु० २१-३७सू० पंचेंदिया २१-३२सू०
रुक्खा
२२-२३सू० थलयरा २१-४०सू० पुढविकाइया २१-११सू०
रूविअजीव० २२-४सू० २१-१०सू० ,, सुहुम० २२-११सू०
रूविअजीवा० खंघा २१-५सू० २२-३८० पुरिसा २१-५३सू०
वणस्सइकाइया २२-१९सू० २१-४३सू बादरपुढवि० २२-१३सू०
२१-१८सू० २१-११५मू० बादरते उक्काइया २१-२६सू०
बाउकाइया २२-१८सू० नेरइया २१-३३सू० बादरवणस्सति २२-२१सू०
वाउ० सुहुम० २१-२७सू० २६-६७सू० बायरआउक्काइया २१-१७सू०
सण्हबायर० २२-१४सू० २२-३१० बायरपुढवि० २१-१४सू० सहबासत्तविहा २१-१५सू० पत्तेयसरीर० २२-२२सू० बायरवणस्सइ० २१-२०स०
सब्बजीदाभिगमे २१-२४५सू० २१-२१सू० बाहिरए १९-१९सू०
संमुच्छिम ति० २१-३५सू० ..., पन्नवणा
२२-१० । बेइंदिया
संमुच्छिममणुस्सा २१-२०७सू०
देवा
ENGEN
॥७०॥
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०१२३
चं०/२४ जं० २५ नि० २६ प्रकी०२७
कायाम
औ० १९से किं तं संसारस रावणग०२१-८स० से णं एगाए पउमवरवेइया २०-३४सू० सोएण पवसिपिआ रा० २० संसारसमावण्ण. २२-९सू० ,,, ,, वइरामईए २५-४सू०
| सोपहिं अइगयाओ जी०२१ , साहारणसरीर० २१-२२सू० ,, णं तहासजोगी सि० २२-३५२सू०
सोगजरामरणाई प्रज्ञा०२२ ,, साहारण बा०व०२२-२४सू० ., तहा समुग्घातगते २२-३५१सू०
सो गंगमुत्ततो सुहुमतेउक्काइया २१-२५सू० ॥७१॥
.,,, पुण्ण वणसंडे णं
सोतिदियस्स णं
१९-३सू०
णं भंते ! तहासजोगी | "", सुहुमपुढविकाइया २१-१२सू०
सोत्थि य सोविस्थिय
१९-४३सू० २२-१२सू० से गृणं भंते! मण्णामीति २२-१६१सू०
सो देवकम्मविहिणा " सुटुमवणस्साका० २२-२०सू०
| सेयवियावि य णयरी २१-१९सू०
२२-२२८
सो नत्थि इहोगासे
सो नाम अणसणतवो सेकेणट्रेणं० उत्तरकुरा२
सेयंकर खेमंकर २५-९२सू० सेलम्मि चित्तकूडे
सो पवयणकुलगण २१-१४८सू०
२७-१७०१ ,,,, जंबुद्दीवेर
सो भरियमहुरजलहर "
सेवं. भंते णमोसुयदेवयाए २०-८५सू० "" , . . २५-१८०सू०
सोमग्गहक्लिग्गेसु भारहे वासे २५-४२सू०
सेसावि पंडुपुत्ता ,,, विजए णं - २१-१३५सू० सो अन्नया णिदाहो
सोमे सहिए आसणे य
२७-१७५१ , वेअढे पब्बए
सोमे सहिते अस्सासणे २५-१५सू० सोअसरी दुरिअदरी २७-३९८
सो य पहो उवलद्धो ,,, हेमवए वासे २५-७९स. सोइंदिए णं० कतिपदेसो०२२-१९२सू०
सोलस वेव सहस्सा से जहाणामए सिया २२-३२६९० सोऊण निसासमए २७-१६७० से णयए णोमालिय २२-२६ | , मुश्यणरवा
२७-१६२८ . रोगायंका
13
२७-४२० २७-१६६३ २७-२८८३
२७-६४३ २२-१९५सू०
२४-९३
२५-१७ २७-१८२९ २७-२३६१
२४-१०० २७-२२४५ २७-९१२ २५-१२९
२४-९० २७-२८७० २७-२०२०
२५-१२६ २७-१६४५
देव
"
॥
१॥
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य०२३
औ०१९ रा०२० जी०२१ प्रज्ञा०२२ ॥७२॥
ॐ
मकी.
सोलसहि सहस्सेहि २७-११५४ सोहम्मीसाणेसु देया सो वानरजूहवई २७-१७४५ | सोही उज्जुयभूयस्स सो सीहचंदमुणियर २७-१७४८ | सो होइ अभिगमरूई सोहम्मी० कायपधियारा २७-११२८ हट्ठस्स अणवगल्लस्स
देवा केरिसया २१-२१६स. देवा णं सरीरगा २१-२१५सू० हयगम्भवासजम्मण विमाणपुढवी २१-२१०सू० हयवद गयवरणरवा
२१-२१२सू० हरियाले हिंगुलए विमाणा किंसं० २१-२१३सू० हंतूण मोहजालं "
केवइ० उ०२१-२१२सू०
केवति० २१-२१४सू० | , रागदोषं , सब्वपाणा २१-२२२सू० | हंदि अणिचा सड्ढा सोहम्मीसाणदेवा ओहिणा २१-२१७सू० हंदि सु० अम्भिंतर० सोहम्मीसाण पढमं २७-११६२ |, सुणंतु भवंतो
, सुरा २७-११२३ | हा! असुइसमुप्पन्ना सोहम्मीसाणा देवा २१-२१९सू० हा जइ मोहियमइणा सोहम्मीसाणेसु णं २१-२१८सू० | हायति जस्स जोगा
२१-२२०सू० हालिद्दमेयवण्णा २७-१९८९
२७-१५६ | हासं खेड्डा कंदप्पं २७-७९१ २२-१२७ हासेण व कोहेण व २७-३७३ २७-५०५ हासे हासरईविय
२७-१००० २५-४
| हिडिल्ला उघरिल्ला २७-१२१५ २७-१८४२० हिट्टि ससिपरिबारो हिमचूलसुरुप्पत्ती
२७-१७५८ हिंसाइदोससुन्ना
२७-३८ हीण मिन्नसरो दीणो २७-४८८ | हुजा इमंमि समय
२७-७८ | हुंति अजुत्तस्स विणास० २७-१८५२ २७-१३९२
" गुणकारगाइ २७-१८५७ हेट्रिमगेविजाणं
२७-११११ २५-१३
होउ व जडी सिहंडी २७-३७५
होरा बलिया दिवसा २७-८४९ २७-५३४
उपांगप्रकीर्णकानां सूत्रगाथाऽका२७-१८२५ २७-६१८ ।
रादिक्रमः
ा
७२॥
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादीनां
णमोत्थु णं समणस्स भगवओ महावीरम्स
श्रीआगमोद्धारसंग्रहे भागः २.
विषयानुक्रमादिः
॥ श्रीउपांगादीनां विषयानुक्रमादिः॥
-------
08hiene----
-
---
लघुविषयानुक्रमः | श्रीऔपपातिकोपांगे लघुविषयानु- | २१ श्रीवीरागमनश्रीवीरवर्णनसाधुतद्गुण- श्रीराजप्रश्नीयोपांगे लघविषयानक्रमः | वर्णनम्
क्रमः सूत्राणि ८५ । 21 सन्त्राणि ३ सत्रगाथा: ३.| ३३ असुरादिदेवनृपराज्ञापन्निगेमवणे- ५ आमलकल्पादिश्वलनपधारिणीसर्याभसूत्रांकः। पत्रांकः।
तद्धिवर्णनम् ४३, ३०* देशना गौतमस्वामिप्रश्नैकविः | २. चम्पापूर्णभद्रवनखण्डाशोकवृक्षपृथ्वी
| १९ वन्दनविचारमण्डलाद्यादेशमण्डलक___शतिअम्मडसमुद्घातसिद्धवर्णनम् ११९ शिलापट्टककोणिकराजधारिण्यादि
१. रणयानविमानादिवर्णनम् इति श्रीऔषपातिकोपाङ्गस्य संक्षिप्त क्रमः २६ धर्मकथानाट्यकूटागारदृष्टान्ताः वर्णनम्
नम्
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| ४५ सौधर्मविमानपीठिकोपपातादिसभा- | ९६,२४* तृतीयो नारकोद्देशः (१३१)| २४३ अष्टनी प्रतिपत्तिः ४३३||
श्रीराय० विषयानुक्रमे पूजनफलस्नानपूजादयः
२४४ ११३
श्रीजीवा०
नवमी प्रतिपत्तिः ४३५/ इति नारकाः ।।
श्रीप्रज्ञा ८५ प्रदेशिचरिततदास्तिकतादेवत्वप्राप्ति
इति संसारसमापन्ना:
लघुविषयानुविदेहमोक्षवर्णनम् १५० १०० प्रथमस्तियगुद्देशः (१३२) २७३, ९३* सिद्धादीनां स्थित्यन्तराल्पइति राजप्रश्नीयोपाङ्गम्. १०५ द्वितीयस्तियगुद्देशः (१४३)
बहुत्वानि
४६७ १५४, २९* जम्बूद्वीपाधिकारः (३००) जीवाजीगभिगमसूत्रस्य लघु
इति जीवाजीवामिगमत्रस्य १९१, ८३* द्वीपसमुद्राः (३७३) विषयानुक्रमः॥
लघुविषयानुक्रमः ॥ २०७, ८५* ज्योतिप्कोद्देशः (३८५) सूत्राणि २७३ सूत्रगाथा: ९३* २.९, प्रथमो वैमानिकोद्देशः (३९०)
प्रज्ञापनासूत्रस्य ४४ प्रथमा प्रतिपत्तिः ५१ २२४, ८८* द्वितीयो वैमानिकोद्देशः ४०७
लघुविषयानुक्रमः ६५, ५* द्वितीया प्रतिपत्तिः ८८२२६ चतुर्थी प्रतिपत्तिः ४११ २२४, ८८* तृतीया प्रतिपत्तिः ४०७/ २४०,९२* पञ्चमी प्रतिपत्ति:
सूत्राणि ३५२ सूत्रगाथा: २३१* ८१, ७* प्रथमो नारकोद्देशः (१०२) २४१. षष्ठी प्रतिपत्तिः ५२८ ३८, १३३* प्रज्ञापनापदम् १ PT ९५, १३* द्वितीयो नारकोद्देशः (१२९) २४२ सप्तमी प्रतिपत्तिः४३१ ५४, १७९* स्थानपदम् २ ११३
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रमः
श्रीउपा. IN ९३, १.८१" बहुवक्तव्यतापदम् ३ १६८/ २०१,२०८ द्वितीय इन्द्रियोद्देशः (३१७)| २९९, २१७* कर्मप्रकृतिपदम् २३ ४२१NI
श्रीराय विषयानुक्रमे १०२ स्थितिपदम् ४ १७८ २.५ प्रयोगपदम् १६ ३ ३. २९३,२१७ प्रथमःकर्मप्रकृत्युद्देशः(१६५)
श्रीजीवा०
भीप्रज्ञा १२१ विशेषपदम् । १०४/२३२, २१०१७ लेश्यापदम् ३७३/ २१९ द्वितीयः कर्मप्रकृत्युदेशः (४९२)12
लघुविषयानु १४,१८४* उत्क्रान्तिपदम् ६ २१३, २००* प्रथमो लेश्योद्देशः (३४३) ३०० कर्मबन्धपदम् २४ १४६ उच्छ्वासपदम् .
२२१ द्वितीयो लेश्योद्देशः (३५२, ३०१ कर्मवेदपदम् २५ १४८ सज्ञापदम् ८
२२४ तृतीयो लेश्योद्देशः (३५८०/ ३०२ कर्मवेदबन्धपदम् २० १५३ योनिपदम् २
२३०, २१८* चतुर्थो लेश्योद्देशः (३७०) ३०३ कर्मवेदवेदपदम् २७ १६०,१९१* चरमाचरमपदम् १० २३१ पञ्चमो लेश्योद्देशः (३७२/ ३१२, २२०* भाहारपदम् २८ ५२४ १७५, १०८* भाषापदम् ११ २६८ २३२ षष्ठो लेश्योद्देशः (३७३) ३०९,२१०* प्रथम आहारोद्देशः (५११) १८. शरीरपदम् १२ २८४ २०४,२१२* कायस्थितिपदम् १८ ३९५, ३१२२२८* द्वितीय आहारोद्देशः (५२४) १८५, २००* परिणामपदम् १३ २८० २५५ सम्यक्त्वपदम् ११ ३९५ ३१३ उपयोगपदम् २९
५२८ १९०, २०१* कषायपदम् १४ २९२ २६७,२१३* अन्तक्रियापदम् २० १०७ ३१५ पश्यत्तापदम् ३० २१,२०८* इन्द्रियपदम् १५ ३१७/ २७९, २१६* शरीरपदम् २१ १३५, ३१६ २२१* सज्ञिपदम् ३१ १९८,२०६ प्रथम इन्द्रियोद्देशः (३०८)| २८८ क्रियापदम् २२ ४२२/ ३१७,२२२* संयतपदम् ३२
२८ ॥३॥
KAXXXERLEEEEXXANTARIES
arA0A CAGA
ARTIXXXXXXXXXXX
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीप्रज्ञा श्रीसूर्य लघुविषयानुक्रमः
॥४॥
३२१, २२३* अवधिपदम् ३३ ५४३, १८ पष्ठ प्रा. ३२९, २२५* प्रवीचारपदम् ३४ ५५३] १९ सप्तमं प्रा० ३३२, २२७* वेदनापदम् ३५ ५५८, २० अष्टमं प्रा. ३५२, २३५* समुद्घातपदम् ३६ ६१२ २३ द्वितीयं प्राभृतं इति प्रज्ञापनाया लघुविषयानुक्रमः। | २१ प्रथमं प्राभृतप्राभृतम्
२२ द्वितीयं प्रा० श्रीसूर्यप्रज्ञप्तेलघुविषयानुक्रमः ।।
२३ तृतीयं प्रा० सूत्राणि १०७ सूत्रगाथाः १०२ | २४ तृतीयं प्राभूत २०, १५* प्रथमं प्राभृतम् .. ४४२५ चतुर्थ प्रा० ११, १५* प्रथम प्राभृतप्राभूतम् (१६) २६ पञ्चमं प्रा. १३ द्वितीय प्रा. , (२१)| २७ षष्ठं प्रा० १४ तृतीयं प्रा०
(४) २८ सप्तमं प्रा. १५ चतुर्थ प्रा०
(२८)/२९ अष्टमं प्रार १७ पञ्चमं प्रा.
(३१)| ३१ नवमं प्रा०
(३५) ७०, २०* दशमं प्रा० १९७ (३७) ३२ प्रथमं प्राभृतप्राभृतम् (१००) (४४) ३४ द्वितीयं प्रा० , (१०४)
३५ तृतीयं प्रार (४८) ३६ चतुर्थ प्रा०
(११०) ३७ पंचमं प्रा ,
(१११) (६३) ३१ षष्ठं प्रा.
४. सप्तम प्रा० .. ४१ अष्टमं प्रा० ..
(१३०) ४२ नवमं प्रा. ४३ दशमं प्रा० . ४५ एकादशं प्रा. ...
४६ द्वादशं प्रा. ९९ ४७, १८* त्रयोदशं प्रा., (१४७)
XXXXXXXSEXANAX RETRY
७६
॥
४
॥
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
४२४
४८, २२* चतुर्दशं प्राभृतप्राभृतं (१४८) ८७ षोडशं प्रा.
२५६/११२, ६९* चतुर्थो वक्षस्कारः
श्रीसूर्य ४१ पंचदशं प्रा. (१५) ८८ सप्तदशं प्रा० २५८ १२४, ८०* पञ्चमो वक्षस्कारः
श्रीजम्बूद्वी० ५. षोउशं प्रार , (१५१)| ९९ अष्टादशं प्रा.
२६८/१२६, ८२* षष्ठो वक्षस्कारमानानश्यावलि.
लघुविषयानु५१ सप्तदशं प्रा. , (१५२)/ १०१, ८७* एकोनविंशतितमं प्रा० २८५/ १८१, १३१* सप्तमो वक्षस्कारः ५१२|
क्रमः ५२ अष्टादशं प्रा०, १५३) १०७, १०२* विंशतितमं प्रा० २९७श्रीजम्बूदीपप्रज्ञप्तेलघुविषयानुक्रमः। ५३, २४ एकोनविंशतितमं प्रा. १५३) इति सूर्य प्रज्ञप्ने लघुविषयानुक्रमः ।। ५८, २०* विंशतितम .. १७३||
निरयावलिकानां लघुविषयानुक्रमः ५९ एकविंशतितमं प्रा. ., (१७५)| श्रीजम्बूद्वीपप्रज्ञप्तेर्ल घुविषयानुः | सूत्राणि ३१ सूत्रगाथाः ५* ७. द्वाविंशतितम प्रा०,,
२० प्रथमो वर्ग: ७१ एकादशं प्राभृतं
२.२/ सूत्राणि १८१ सूत्रगाथाः १३१ | १९ प्रथमाध्ययनम् ७८ द्वादशं प्रा.
२३४, १७, ३* प्रथमो वक्षस्कारः ८८ २० अध्ययनचतुस्कम् ८१ त्रयोदशं प्रा०
२४३ | ४१, ८* द्वितीयो वक्षस्कारः १७८ २०, १* द्वितीयो वर्ग: ८२ चतुर्दश प्रा०
२४५ ७२, ४५ तृतीयो वक्षस्कारः २८१/ २८, २* तृतीयो वर्ग: ८६ पञ्चदशं प्रा.
२५६, ७१, ४१* भरतचरित्रम् (२८०)| २३, २* प्रथमाध्ययनम्
१९
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रकीर्णक० निरयावलि. लघुविषयानु
क्रमः
२४ द्वितीयमध्ययनम् (२) प्रकीर्णकदशके लघुर्विषयानुक्रमः | ७.९* संथारपइण्यं ६.१२३, ६१ २५ तृतीयमध्ययनम् (२९)| सूत्राणि २० सूत्रगाथाः १८२९*
| ८४६* गच्छायारपइण्णयं ७. १३७,* ७० २६ चतुर्थमध्ययनम्
...| ९२८* गणिविजापइण्णय ८. ८२,* ७६
६३ चउसरणं १. २७ पञ्चममध्ययनम्
1.१२३५* देविदत्थयपइंण्णय ९. ३०७,* २९४* चतुणे वर्गः ३८१,१३३* आउरपच्चक्खाणं २. ७०, १० ३. ५* पश्चमो वर्गः
४२ | २७५* महापच्चकखाणं ३. १४२, १९१८९* मरणविहिपइण्णय १०,६६४,* ...४४७* भत्तपरिणं
. इति निरयावलिकाना लघुविषयानुक्रमः॥ ४४
४. १७२,* ३१
१४२ | २०,५८६* तंदुलवेयालियं ५. १९, ५३,
इति प्रकीर्णकानां लघुर्विषयानुक्रमः ॥
इति उपांगादीनां लघुविषयानुक्रमः
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
श्रीभौपपा०
श्रीउपा. विषयानुक्रमे
॥ श्रीउपांगादीनां बृहविषयानुक्रमः
विषयानुक्रमः
श्रीऔपपातिकोपांगस्य बृहद्- ७ धारिणीराज्ञीवर्णनम् ।
दि, कनकावल्यादितपो, मासिक्याविषयानुक्रमः ८ प्रवृत्तिव्यापृतिवर्णनम् ।
दिप्रतिमाकारक.साधुवर्णनं, जात्यादिसूत्राणि ४३; सूत्रगाथा: ३०. | ९ कोणिकराजोपस्थानशालोपवेशनम् । १४ साधुगुणवर्णनम् ।। ३४
मङ्गलोपोद्घातादि । ११. श्रीमहावीरवर्णनं, उपग्रामे श्रीवीरा- | १७ ईर्यासमित्यादिगुणानामप्रतिबद्ध१ चम्पावर्णनम् । ४ गमनं च।
२२ तायाश्च वर्णनम् । २ पूर्णभद्रचैत्यवर्णनम् । ६/११ प्रवृत्तिव्यापृतकृता वीपनिका। २४१८ बायाभ्यन्तरे तपसी। ३ वनखण्डवर्णनम्।
८ १२ कोणिककृतमभ्युत्थाननमस्कारप्रीति- | १९ अनशनादीनां बाह्यभेदानां वर्णनम् । ४१ ४ अशोकवृक्षवर्णनम् । १० दानादि।
२६ २० प्रायश्चित्तादीनामभ्यन्तरभेदानां ५ पृथ्वीशिलापट्टकवर्णनम् । ११] १३ श्रीवीरस्य पूर्णभद्रे समवसरणम् । २६ वर्णनम् । ६ कोणिकराजवर्णनम् । १२/ १६ उग्रप्रवजितादिस धुवर्णनं मतिज्ञान्या- | २१ मुनीना बाचन पृच्छाधर्मकथादि
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
॥८॥
वर्णनं, संसारस्य समुद्रेण रूपकं, संय- | २९ आभिषक्ग्रहस्तिरत्नानयनादेशः। ६१ पञ्चमहाव्रतद्वाद व्रतस्वरूपम् । ८२% श्रीभोपपा० मस्य च पोतेन। ४८/३० हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, | ३५-३७ श्रोतृणां दीक्षाद्वादशव्रतप्रतिपत्ति- ।
विषयानुक्रमः २२ असुरकुमारागमनवर्णनम् । ५० यानशालिकेन यानानयनम् । ६४ सम्यक्त्वानि ३५ कोणिककृताS| २३ शेषभवनवास्यागमनवर्णनम्। ५१ ३१ कोणिकस्या दृनशालापवेशमर्दनमज- | प्रशंसा, ३६ सुभद्रादिराज्ञीकृता२४ व्यन्तरागमनवर्णनम्।
नविलेपनालङ्कारनिगमाष्टमङ्गलपूर्ण - प्रशंसा ३७। २५ ज्योतिष्कागमनवर्णनम् ।
कलशादिच्छत्रयष्टिग्रहादिहयगजर- ३८६-७* गौतमस्य वर्णन, जातश्रद्ध २६ वैमानिकागमनवर्णनम् (देव्यागमन- थवर्णनं, महर्या निर्गमश्च । ७३ स्वादि, प्रश्नश्च (१२) वर्णनम् ।
५६ ३२ अर्थााद्यभिनन्दनादि, पञ्चाभि- (१) असंयतस्य पापाश्रवः, (२) २७ चम्पायां जनसमवायः, वीरागमनसमा- | गमाः, पर्युपासना च ।
मोहाश्रवः (३) मोहनीयवेदने चारः, उग्रपुत्रादीनां वन्दनपूजनाद्यर्थः | ३३ कुब्जादिदासी परिवृतसुभद्रार श्याग- मोहबन्धभजना (४) उस्सन्नत्रसमागमेच्छा, स्नानादि, हयरोहादि, | मनादिवर्णनम् ।
घातिनां नरके उपपात:, (५) अकाप्रदक्षिणादि। ६१ ३४, १.५* श्रीवीरस्य पर्षत्स्वरयोर्वर्णन,
मतृक्षुधादिमतां दशसहस्रस्थितिषु | २८ प्रवृत्तित्र्यापृतकृता वर्धापनिका, प्रीति- | लेकालोकास्तित्वादिपाणातिपातवि- देवेषूपपातः (६) भन्दुबद्धादीनां दानादि च।
रमणादिदेशना, नरकादिगतिहेत्वादि, द्वादशवर्षसहस्रस्थितिकेषु (७) प्र- ॥८॥
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandi
श्रीऔपपा०
श्री उपां. विषयानुक्रमे
विषयानुक्रमः
॥ ९॥
Hd:39MGNMMVVVX
कृतिभद्रकमातापितृशश्रूषकादीनां च- व्युत्सर्गः, अनशनं च, दशसागरोप- रश्वां चाष्टादशसागरेणूत्पत्तिराराधकाश्च, दुर्दशवर्ष सहस्र स्थिति केषु (८) पति- मेषूपपातः, नवरमाराधकाः। १६ (१७) द्विगृहान्तरिकाद्याजीविकानां गतिकानां चतुःषष्टी (९) दक- ४० (१४) अम्बडस्य वैक्रिय लब्धिरव- द्वाविंशसौ (१८, आ मोत्कर्षिता द्वितीयादीनां चतुरशीतौ (१०) धिज्ञानं शतगृहे वसतिः अभिगत- दीनां द्वाविंशतौ,(१९)बहुरतादीनाहोत्रिकादिवानप्रस्थानां (1) का. जीवत्वादि आधाकमादिवर्जनं अ- मेकविंशती, अनाराधकाश्च, (२०) न्दपिकादिनामपि (१०) सांख्य. नर्थदण्ड ( ४ ) त्यागः नरमानादि अल्वारम्भदेश विरतिजीवाजीवावज्योतिगदिपरिव्राजकानां दानशौच- अन्यतीर्थिकबन्दनत्यागश्च, अनश- बोधादियौषधालोचनसमाधियुताना तीर्थाभिषेकवादिनां च दशसागरोप- नेन ब्रह्मलोके उत्तत्तिः, महाविदेहे- द्वाविंशतौ (२१) अनारम्भसर्वपापमेषूपपात; ७
ऽवतारः दृइप्रतिज्ञे यभिधान, द्वास- निवृत्तिमतां साधूनां तु त्रयस्त्रिंशति, ३१ (१३)अम्बडशिष्यसप्तशत्या अदत्ता प्ततिः कलाः कलाचार्यसत्कारः । (२२) क्षीणक्रोधादीनां मोक्षः। १०७
दानरक्षा वालुकासंस्तारक: अई- भोगेऽव्यासङ्गः, प्रव्रज्या सिद्धिश्च १८३४२, ८* केवलिसमुद्घाते (प्रदेशैर्निर्जरापुद्वाराम्बडनमस्कारः अम्बडसमीपप्र- | ४१ (१५ आचार्यप्रत्यनीकादीनां त्रयोः । द्गलैश्च लोकव्याप्तिः, व्याप्तघ्राणपुद्गत्याख्यातहिंसादेर्वोरसाक्षिक प्रत्या- दशसागरोपमेघूत्पत्तिरनाराधकाश्य: लवच्छद्मस्थैरज्ञानादि, वेदनीयादिख्यानं चतुर्विघाहारत्यागः शरीर । (१६) जातिस्मारकाणुवतादिमतां, तिः | क्षयार्थ समुद्घातः, असंख्यातसाम
॥१
॥
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीऔप. श्रीराजप्रश्नो
बृहद्
विषयानुक्रमः
यिकमावर्जीकरणं, अष्टसामयिकः । श्रीराजप्रश्नीयोपाङ्गस्य बृहद् ८ आभियोगिकानामुत्तरवैक्रियकरण. समुद्घातः, औदारिकतन्मिश्रकार्म - विषयानुक्रमः। सूत्राणि ८५. मागमनं वीरवन्दनादि च। णयोगास्तत्र, निवृत्तानां त्रियोगिता, वीरनमस्कारः ॥
९ पुराणजीतादिकथनम्। २० पीठादिप्रत्यर्पणम् । १११ गुरुनियोगाद्विवरणकरणप्रतिज्ञा ॥ १० वैक्रियसमुद्घातः, संवर्तकवातविकु४३ सयोगानामसिद्धिः, योगनिरोधः, राजप्रश्नीयोपाङ्गशब्दयोरन्वौँ । र्वणा, अभ्रवादले, वृष्टिः, पुष्पवादलं, गुण श्रेणिकर्मक्षपण, सिद्धिः, सि. १ आमलकरूपानगयतिदेशः।
जलस्थलजपुष्पवर्षणं, प्रत्यागत्य नि. द्धानां स्वरूपं, संहननसंस्थानायूंषि, २ आम्रशालवनाद्यतिदेशः।
वेदनम् । ईषत्प्रारभाराया वर्णनं, नामानि, ३ अशोकवर्णनाद्यतिदेशः । ९ ११ सुस्वरघण्टावादनाऽऽदेशः ।
उपरितने गव्यूते स्थानम् । ११५ ४ श्वेतनृपधारिणीदेवीवीरसमवसरणा- १२ वन्दनार्थ गमनाज्ञा। ९*-३०* सिद्धानां प्रतिघात-प्रतिष्ठः-तनु- द्यतिदेशः ।
१४ १४ जिनभक्तिधर्मादिभिर्वन्दनपूजनाद्यर्थ त्यागसंस्थानावगाहनापरस्परस्पर्श- | ५ सूर्याभदेवतद् द्धवीरवन्दनानि । १७ देवागमनं १३, यानविमानविकुलक्षणसुखस्वरूपादि। ११९ ६ वन्दनाय गमनविचारः। १७ वणादेशः १४।
२७ ॥इत्यौपपातिकमूत्रवृहद्विषयानुक्रमः॥
७ आभियोगिकाय योजनमण्डलकरणा- | १५ य नविकुर्वण, त्रिसोपानतोरणबहुद्यादेशः।
मध्यभूभागकृष्णादिमणितद्गन्धस्पर्श
APNERJARURESARLARIX
॥१०॥
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
X3AMANASERENCESAEXERED
प्रेक्षागृहमण्डपमणिपीठिकासिंहासः | दाज्ञाग्रहणनिषदनकुमारकुमारीवि- ण्ठपुष्पादिचङ्गेरीच्छत्रचामरसमुद्व- श्रीराजप्रश्नी नविजयदूष्यसामानिकादिभद्रासन कुर्वणाऽऽतोद्यग्रहणवादनस्वस्तिका र्णनम् ।
७१ | बृहद्वर्णनम्। ४० दिनाट्यदर्शनम् २३। ५२ ३० चक्रध्वजादिभौमाष्टमङ्गलद्वारसङ्- 2
विषयानुक्रमः १६ विमानारोहणं, मङ्गलाष्टकं, छत्रचा. | २५ आवादिद्वात्रिंशाद्विधनाट्यदर्शनं । ख्यातदायामादिवर्णनम् । ७९ मरादिवर्णनम् ।
४२ २४, सूर्याभप्रतिगमनम् २५। ५६ ३२ भूमिभागपञ्चवर्णतृणमणिशब्दवर्णन १७-१९ औत्तराहनियांणेन निर्गमनं, | २६ ऋद्धिसंकोचप्रश्ने कूटागारशालाह- | १३, वापीपुष्करिणीदीर्घिकादित्रिसो.
आग्नेयरतिकरे सङ्क्षपः, आमलक- प्टान्तः (गौतमवर्णनम् )। ५९ पानाद्युत्पादादिपर्वतहंसाद्यासनाss. रुपायामागमः, ऐशान्यां यानस्थापन, | २७ सौधर्मावतंसकस्य पूर्वस्यां सूर्याभविः | त्यादिगृहजात्यादिमण्डपहंसासनसं वीरप्रदक्षिणा १७, पुराणाद्युक्त्त्याऽनु । मानं, तत्प्राकारद्वारादिवर्णनम् । ६३| स्थानादिशिलापट्टकदेवक्रीडावर्णनम् मोदनं १८, बन्दनादि १९, ४४ २८ चन्दनकलशनागदन्तदामसिक्कगधूप ३२। ०-२३ धर्मकथा २०, सूर्याभस्य भव- । घटीशालभञ्जिकावर्णनम् । ६६ ३३ प्रासादावतंसकतन्मानाधिष्ठायवर्ण. सिद्धिकादीनि प्रश्नोत्तराणि २१, नाट्- | २९ घण्टावनमालाप्रकण्ठकतोरणयादि- | नम् । यदर्शनप्रार्थना २२, प्रेक्षागृहमण्डप- सङ्घाटकदिक्स्वस्तिकादिमनोगु- ३४ पद्मवरवेदिकाहेमादिजालहयादिस मणिपीठिकासिंहासनविकुर्वणभगव- ___लिकावातकरकरत्नकरण्डकहयादिक । छाटकवेदिकातद्वीथ्याद्युपलादिवे.
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीराजप्रश्नी०
श्रीउपां. विषयानुक्रमे
विषयानुक्रमः
॥१२॥
SEXBEDEX
दिकाशाश्वताशाश्वतत्ववनखण्डायामा- | र्णनम् ।
गमनजलोत्पलादिग्रहणानि ४३, उदिवर्णनम् ।
८५/४० उपपातसभाहूदाभिषेकसभाभाण्डा- त्पलहस्तशेषदेवदेवीयुक्तता, जिनप्र ३५ मध्यप्रासादतत्परिवारप्रासादवर्णनम् ।८६ लङ्कारिकसभाव्यवसायसभापुस्तक- तिमाप्रणामपूजाऽष्टमङ्गलस्तुतिपुष्प३६ सुधर्मासभातद्वारादिमुखमण्डपप्रेक्षा रत्नतदुपकरणादिवर्णनम् । ९७ प्रकरदक्षिणमुखमण्डपतत्स्तम्भपङ्क्ति.
गृहमण्डपाक्षपाटकमणिपीठिकासिंहास. | ४१ सूर्याभस्योत्पत्तिः, पूर्व श्रेयआदिवि- स्तूपप्रतिमापूजनसुधर्मसभागमनादिनस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्वः चारजिनप्रतिमासक्थिपूजनफलम् । १.०४ | व्यवसायसभागमनपुस्तकपूजादिजनन्दापुष्करिणीमनोगुलिकादिचैत्य- ४४ जलावगाहाभिषकसभागमनाष्टसह- वर्णनं त्रिकादिषूद्घोषणा च ४४। स्तम्भफलकनागदन्तसमुद्गकजिनस स्रसौवर्णकलशादिवैक्रियक्षीरोदपुष्कक्थितत्पूज्यतावर्णनम् ।
रोदमागधादितीर्थ जलहदनदीललमृ |४५ सामानिकाप्रमहिषीपर्षदात्मरक्षक ३७ देवसैन्यवर्णनम् ।
त्तिकाक्षुरुकहिमवदादितूबराद्यानयने- | वर्णनम् । ३८ क्षुल्ककमहेन्द्रध्वजवर्णनम् ।
न्द्रत्वाभिषकगन्धोदकवृष्ट्यादिवाजि- ५५ सूर्याभस्थितिः ४६, तऋद्धिपा३९ सिद्धायतनमणिपीठिकादेवच्छन्दजि- त्रगीतनृत्यादिदेवाशीर्वादस्नानालङ्कार- प्तिश्नः ४७ प्रदेशिराजवर्णनं ४८,
नप्रतिमाहस्तपादादिस्वरूपच्छत्रधरा- परिधानवर्णनम् ४२, व्यवसायसभाग- सूर्यकान्तादेवीसूर्यकान्तकुमारवर्णन दिप्रतिमाष्टशतध्वजकडच्छुकान्तव- मन-पुस्तकरत्नवाचनानन्दापुष्करिणी ४९, ५०, चित्रसारथिवर्णनं ५१,
SRXXXSAXILIAAAXSANSAR
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां०
श्रीराजप्रश्नी०
विषयानुक्रमे
विषयानुक्रमः
पम्।
समाभृतस्य चित्रस्य, श्रावस्तीगमनम् | ६५ अश्वव्याजेनानयनं, जडमूहादिवि. ५२, केशिकुमारवर्णनम् ५३, चित्र- चार: आहारादिप्रश्नः, केशिस्वरूपस्य श्रावकधोङ्गीकारः ५४, चित्र- कथनं जिगमिषा च ६२, आघोड. स्य श्रावकधर्मपालनम् ५५ । १२४ वधिकान्नजीविकप्रश्न', विचारकथचित्रस्य विसजन, श्वेताम्बिकाऽऽगम
नं च ६३, मतिश्रुतादिज्ञानस्वरू नाय केशिनो विज्ञप्तिः, प्रदेशिनृपस्व
६६ उपवेशाज्ञा, तज्जीवतच्छरीरे पित्ररूपकथनं ५६, स्वोद्यानपालकाय के
नागमः साधनं ६५, मात्रनागमेन शिकुमारागमने वन्दनाद्यपदेशः ५७, ।
जीवाभावसाधनम् ६६। १३८ प्रदेशिसमाचारकथनं ५८, केशि
७४ अयाकुम्भीचौरदृष्टान्तः ६७, वृद्धकुमारागमनं, उद्यानपालकवन्द
स्य पञ्चकण्डकानुत्पाटनं ६८, अनादि वर्धापनमागमनं च ५९,
योभाराद्यबहनं ६९, भाराविशेषः, प्रदेशिप्रतियोधविज्ञप्तिः ६०, धर्म
देहच्छेदेऽदर्शनं ७०, पर्षत्तदपराधप्राप्त्यप्राप्तिकारणानि, अश्वब्याजेना- दण्डनिरूपण, व्यवहार्यव्यबहारिनिनयनकथनम् ६१ । १२८ रूपणं च ७१, वायोरदर्शनं, धर्मा-
स्तिकायाद्यदर्शनं ७२, हस्तिकुन्थुजीवसमत्वम् ७३ । परम्परागतमिथ्या
स्वात्यागेऽयोग्राहिदृष्टान्तः ७४-१४॥ ८. गृहिधर्मप्रतिप्रत्तिः ७५, कलाशि
ल्पधर्माचार्य विनयः ७६, सान्त:पुरेण द्वितीयदिने क्षामणे ७७, पश्चादरमणीयतानिषेधः सदृष्टान्तः राज्यचतुर्भागकरणोक्तिः ७८, राज्यचतुभागकरणं ६१, विषदानं ८०, १४५ आगधना ८१, महाविदेहे दृढप्रतिज्ञजन्मादि ८२, कलाग्रहणादि ८३, निर्लेपता दीक्षा सिद्धिश्च ८४, उपसंहारः ८५
१५० इति श्रीराजप्रश्नीयोपाङ्गबह द्विषयानुक्रमः
॥१३॥
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीजीवा० | विषयसूचिः
॥१४॥
श्रीजीवाजीवाभिगमस्य विषयसूचिः| १६ अप्कायभेदाः
२४ २९ त्रींद्रियमेदाः १ शास्त्रभूमिका प्रामाण्यं च २१७ बादराप्कायभेदाः
२४ ३. चतुरिंद्रियभेदाः २ अभिगमभेदी
४|१७-१८ वनस्पतिभेदाः, सूक्ष्मवनस्पति- |३. पंचेंद्रियभेदाः ३ अजीवाभिगमभेदाः
भेदाः
२५| ३२ नैरयिकभेदाः ४ मरूप्यजीवाभिगमभेदाः
१९ बादरवनस्पतिभेदाः २६, ३३ तिर्यपंचेंद्रियभेदाः ५ रूप्यजीवाभि०
२. प्रत्येकवनस्पतिभेदाः २६ ३४ समूछिमभेदाः ६ जीवाभिगमभेदाः
७२. साधारणबादरवनस्पतिभेदाः | ३५ जलचरभेदाः ७ असंसारसमापन्नभेदाः ८/२२ त्रसभेदाः
| ३६ समूच्छिमपंचद्रियतिर्यग्भेदाः ८ संसारसमापन्नभेदाः ८२३ तेजस्कायभेदाः
३७ गर्भजतियग्भेदाः ९ प्रतिपत्तिभेदाः
२४ सूक्ष्मतेजस्कायभेदाः २८ ३८ गर्भजजलचरतिर्यग्भेदाः १० स्थावरमेदाः २५ बादरतेजस्कायभेदाः
३९ गर्भजस्थलचरभेदाः ११ पृथ्वीकायिकमेदाः १०/२६ वायुकायभेदाः
४. गर्भजखेचरभेदाः १२-१३ सूक्ष्मपृथ्वीकायिकभेदाः १०२७ औदारिकत्रसभेदाः ३० ४१ मनुष्यभेदाः १४-१५ श्लक्ष्णबादरपृथ्वीकायौ २२/ २८ द्वीन्द्रियभेदाः
३० ४२ देवभेदाः
॥१४॥
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां० विषयानुक्रमे
।। १५ ।।।
४३ सस्थावरस्थितिभेदाः
५६ पुरुषा बहुत्वभेदाः ५७ पुरुषवेदस्य स्थितिभेदाः ५२ ५८ नपुंसक भेदाः
४४ जीवास्त्रिभेदाः
४५ स्त्रीभेदाः
४६ स्त्रीवेदस्थित्यादिभेदाः
५२ ५९ नपुंसकस्थित्यन्तरभेदाः ५३ ६० नपुंसकानामल्पबहुत्वभेदाः ६१ नपुंसके बन्धस्थिति भेदाः
४७ तिर्यकस्त्रीस्थित्यादिभेदाः
५४
४८ सामान्य विशेषतया स्त्रीत्व स्थिति भेदाः ५७
६२ वेदानामरूपबहुत्व भेदाः
६१
६३ वेदानां स्थितिभेदाः
६२ ६४ वेदानामरूपबहुत्व भेदाः ६४ इति द्वितीया प्रतिपत्तिः ६५ ६५ जीवाश्चतुर्भेदाः
६५
६६ नारकाणां पृथ्वीनां भेदाः ६७ ६७ नारकाणां पृथ्वीनां नामगोत्र मेदाः ६९ | ६८ बाहुल्य भेदाः
इति प्रथमा प्रतिपत्तिः
४९ स्त्रीणामन्तरभेदाः
५० स्त्रीणामरूपबहुत्वभेदाः ५१ स्त्रीवेदबन्धस्थितिभेदाः ५२ पुरुषभेदाः
५३ पुरुषस्थितिभेदाः
५४ पुरुषवेदस्य स्थितिभेदाः
५५ पुरुषवेदस्यान्तरभेदाः
५०
www.kobatirth.org
"
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
७१
६९ पृथ्वीकाण्डादिभेदाः
७४
७० नारकावाससंख्या भेदा:
७४
९०
९५
७१ घनोदध्यादिभेदाः ७५७२ काण्डाद्यन्तरभेदाः ७९ ७३ रत्नप्रभाकाण्डादिद्रव्यस्वरूपभेदाः ९१ ८२ ७४ रत्नप्रभादिसंस्थान भेदाः ९२ ८३ ७५ रत्नप्रभादीनामलोकाबाधादिभेदाः ९४ ८७ ७६ घनोदधिबाह ल्यमानभेदाः ७७ रत्नप्रभासर्व जीवपुद्गलोत्पादः ७८ रत्नप्रभायाः शाश्वतेतरत्रे भेदौ ८८ ७९ काण्डाद्यन्तरवर्णनम् ८८ ८० रत्नप्रभादीनामल्पबहुत्व भेदाः ८८८१ नरकावासस्थानभेदाः ८८ | ८२ नरकावाससंस्थानभेदाः
८७
९७
९८
८८
८९
९०
१००
१०१
१०२
१०४
श्रीजीवा०
विषयसूचिः
॥ १५ ॥
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbarth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीउपां. विषयानुक्रमे
40
॥१६॥
८३ नरकावासानां वर्णमेदाः १०६/ ९७-१०२ तिर्यग्योनिभेदाः १३३ | भवनानि भेदश्वः १६६ श्रीजी वा. ८४ नरकावासानां महत्त्वं १०८ १०३-१०४ तिर्यस्त्रीपुभेदाः
विषयसूचिः
१४२ १२० नागादिकुमाराणां भवनभेदाः, ८५ नरकावासाधिकारः १०९ १०५ मनुष्यभेदाः १४३ १२१ वानमन्तराणां भवनभेदाः १७१। ८६ उपपातसंख्याऽवगाहनाभेदाः ११० १०६ संमूछिममनुष्यभेदाः १२२ ज्योतिष्काणां भवनभेदाः ८७ नारकाणां संहननसंस्थानगन्धाद्या १०७ गर्भजमनुष्यभेदाः १४४ १२३ तिर्यग्लोकद्वीपसमुद्रभेदाः १७६ भेदाः ११८१०८ अन्तरद्वीपभेदाः
१२४ आकारभेदाः ८८ नारकाणां श्वासाहारलेश्यादृष्टिज्ञाना- १०९ एकोरुकमनुष्याणां भेदाः , १२५ पद्मवरवेदिका
ज्ञानयोगोपयोगसमुद्घातभेदाः ११५ ११०-११३ मनुष्याधिकारः १२६-१२७ वनखण्डवर्णनम् ८९ नारकाणां क्षुत्पिपासभेदाः ११६ ११४ देवभेदाः
१२८ विजयद्वारवर्णनम् ९. नैरयिकाणां स्थितिभेदाः १२६ ११५ भवनवासिभेदाः
| १२९ जंबूद्वीपविजयद्वारवर्णनम् ९१ नारकाणामुद्वर्तनाभेदाः
११६ भवनवासिभवनभेदाः | १३. विजयद्वारवर्णनम् ९२-९५ नरकेषु पृथिव्यादिस्पर्शस्वरूप- ११७ असुरकुमाराणां भवनभेदाः १३१ विजयद्वारतोरणभेदाः भेदाः
१२९ ११८ चमरस्य पर्षभेदाः १६४१३२ विजयद्वारचक्रध्वजभेदाः |९६ तिर्यगभेदाः
१३१| ११९ उत्तरत्यानामसुरकुमाराणां | १३३ विजय० रत्नवर्णनम् २१६
२०८
२१५
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IP
श्रीउपां. विषयानुक्रमे
श्रीजीवा विषयसूचिः
॥१७॥
२३०
१३. विजय० विजयदेववर्णनम् २१६/ १४६ स्पर्शोत्पाटपृच्छावर्णनम् २६१ १५९ वेलन्धरभेदाः १३५ विजयदेवराजधानीवर्णनम् २१८ १४७ उत्तरकुरुवर्णनम् २६२१६० अनुवेलंधरराजभेदाः १३६ विजयद्वारवनखण्डभेदाः १.४८ यमकपर्वतवर्णनम् २८६/ १६१ गौतमद्वीपवर्णनम् ३१४|| १३७ विजयदेवसभावर्णनम्
१४९ नीलवद्धदादिवर्णनम् २८७/ १६२ जम्बूद्वीपगतचन्द्रसूर्यवर्णनम् ३१५ १३८ माणवकस्तम्भदेवशयनीय- १५० काञ्चनपर्वतवर्णनम् २९१ १६३ लवणगतचन्द्रसूर्यवर्णनम् ३१५ वर्णनम् १५१ जम्बूपीठवर्णनम्
५६४ धातकीखण्डगतचन्द्रसूर्यवर्णनम् ३१७ १३९ सिद्धायतनादिवर्णनम् २३२ १५२ जम्बूवृक्षवर्णनम् २२५ १६५ कालोदगतचंद्रसूर्यवर्णनम् १.४० तिर्यगधिकारे सिद्धायतनम् २३५/ १५३ जम्बूद्वीपे चन्द्रसूर्याधिकार- १६६ द्वीपसमुद्रवर्णनम् १४१ विजयदेवाभिषकवर्णनम् २३७|
१६७ देवद्वीपादिचन्द्रसूर्यद्वीपादि१४२ विजयदेवजिनपूजावर्णनम् २५२| १५४ लवणसमुद्रवर्णनम् ३०१ वर्णनम् | १४३ बिजयदेवपरिवारस्थित्यादि- १५६ लवणे चन्द्रादीनां वर्णनम् ३०३ | १६८ लवणे वेलन्धराद्या उच्छितो वर्णनम् २५९] १५६ लवणे वेलावृद्धिवर्णनम् ___ ३०५ | दत्वादिवर्णनम्
३२० १४४ वैजयन्तद्वारभेदाः २६० १५७ लवणे जलवृद्धौ कारणं ३०७/ १६९ लवणे चन्द्रसूर्यद्वीपादिवर्णनम् ३२१ १४५ वैजयन्तस्यान्तरभेदाः ,, | १५८ लवणे वेलन्धरवर्णनम् ३०८ १७० लवणे उद्वेधोत्सेधौ वर्णनम् ३२२
वर्णनम्
३००
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे |
श्रीजीवा. विषयसूचिः
१७१ लवणे गोतीर्थवर्णनम् ३२३/ १८४ नंदीश्वरोदवर्णनम् ३६५ १९७ चन्द्रादिसंस्थानायामादिवर्णनम् ३७८ १७२ लवणस्य विष्कम्भवर्णनम् । ____३२४ १८५ त्रिप्रत्यवताराः समुद्राः ३६६/ १९८ चन्द्रादिवाहनानि वर्णनम् ३८० १७३ लवणसमुद्राधिकारः ३२५ १८६ सदृग्नामानोऽसंख्यद्वीपवर्णनम् ३७०/ १९१ चन्द्रादीनां शीघ्रमन्दगतिमत्त्वं ३८२ १७४ धातकीखण्डवर्णनम् ३२७ १८७ लवणोदाधुदकवर्णनम् ३७१ | २०. चन्द्रा० अल्पमहर्द्धिकत्वं १७५ कालोदधिवर्णनम् ३२०. १८८ समुद्रषु मत्स्यकच्छपवर्णनम् ३७२/ २०१ जम्बूद्वीपे तारान्तरवर्णनम् १७६ पुष्करबरद्वीपवर्णनम् ३३११८९ द्वीपोदधिमानम्
, २०२ चन्द्रम्यानमहिषीवर्णनम् १७७ समयक्षेत्रवर्णनम् ३३३ १९० द्वीपसमुद्रवर्णनम् ३७३ | २०३ चन्द्रस्य देव्यः १७८ मानुषोत्तरवर्णनम् ३४१ १९पुद्गलपरिणाम:
" | २०४ सूर्यस्य देवीनां वर्णनम् १७. अन्तर्बहिश्चन्द्रादीनामूोप
२०५ चन्द्रस्य स्थितिवर्णनम् । पन्नत्वादिभेदाः
३७४| २०६ चन्द्रसूर्याणामरूपबहुत्वं १८. पुष्करवरवरुणवरौ ३४७ १९३ चन्द्रादेरधःसमोपरिभागेषु ताराः३७५/ २०७ वैमानिकभेदाः १८१ क्षीरवरक्षीरोदयोर्वर्णनम् ३५२ ५९४ ग्रहादिपरिव रवर्णनम् १७६/२०८ वैमानिके शक्रस्य पर्पवर्णनम् ३८६ १८२ घृतवरघृतोदबरक्षोदोदाः ३.३ १.५ मेरुलोकान्तपरस्पराबाधावर्णनम् ,, | २०१ विमानाधारवर्णनम् १८३ नंदीश्वरवर्णनम् ३५७. १९६ अन्तबायोपर्यधस्तनास्ताराः ३७७ २१० विमानपृथ्वीबाहल्यवर्णनम्
॥१८॥
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीजीवा० | विषयसूचिः
॥ १९॥
RERXXTREARREARREXIXE
२११-२१२ विमानानामुच्चस्वसंस्थान- २२४ एकेन्द्रियादिभेदस्थित्यन्तराणि ४०८] २३७ सूक्ष्मवादस्योररूपबहुत्वं वर्णनम्
____३१५] २२५ एकेन्द्रियादीनामरूपचहुत्वं ११०२३८ निगोदाधिकारः ४२३ २१३ आयामादिवर्णनम् , इति चतुर्थी प्रतिपत्तिः २३९ निगोदसंख्या
४२१ २१. वैमा० संहननसंस्थानवर्णनम् ३२६, २२६ पृथ्वीकायभेदाः ४११ इति पंचमी पतिपत्तिः २१५ देववर्णादिवर्णनम्
२२७ पृथ्व्याः स्थितिः । २४० नेरयिकस्थित्यादिवर्णनम् ४२७ २१६ वैमा० अवधिवर्णनम् १०२२२८ , कायस्थितिः
इति षष्ठी प्रतिपत्तिः २१७ समुद्घातवर्णनम्
| २२९ , अल्पबहुत्वं ४५३ २४. प्रथमसमयनैरयिकादिवर्णनम् ४२९ २१८ वैमानिकानां विभूषावर्णनम् ४०४/२३. सूक्ष्मस्य स्थितिः
| इति सप्तमी प्रतिपत्तिः २११ वैमानिकानां कामभोगवर्णनम् ।। २३१ सूक्ष्मस्य कायस्थितिवर्णनम् ४१.४/ २४२ पृथ्यादेः कायादिस्थितिः १३१ २२० वै० स्थितिवर्णनम् | २३२ सूक्ष्मस्यान्तरवर्णनम्
इत्यष्टमी प्रतिपत्तिः २२१ वै० उद्वर्तनावर्णनम् । २३३ सूक्ष्मस्याल्पबहुत्वं ४१५/२४३ प्रथमसमयिकादीनां स्थितिकाय२२२ वै० जीवानां स्थितिवर्णनम् । २३४ वादरस्य स्थितिवर्णनम् । ४१५ स्थित्यन्तराल्पबहुत्वं २२३ , अल्पबहुत्वं
|२३५ बादरे कायस्थितिवर्णनम् ११७/ २४४ सर्वजीवाभिगमे सिद्भासिद्ध॥ इति तृतीया प्रतिपत्तिः | २३६ बादरस्यान्तरं
भेदाः
१०६
४१८
॥१९॥
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां• विषयानुक्रमे
॥ २० ॥
२४५ सर्वजीवानां सेन्द्रियकायवेदकषायलेश्या भेदाः
२४६ सर्वजीवज्ञानस्थितिः
२४७ सर्वजीवाहारकेतर स्थिति
४३७ २५७
२५६ सर्व० त्रसादिवर्णनम्
27
वर्णनम्
४४०
'४५१
मनोयोगादिवर्णनम् स्त्रीवेदादिवर्णनम् ४३९ २५८ २५९ - २६४ सर्वजीवचातुर्विध्ये चक्षुर्दर्शनादिवर्णनम् २४८ सर्वजीवभाषक सशरीरेतरवर्णनम् ४४३ २६० - २६६ सर्वः सप्तविधत्वं काय२४९ सर्व० चरमेतरवर्णनम् लेश्यावर्णनम् च २६७ सर्व अष्टविधत्वं ज्ञानाज्ञाने ४५९ २६८ सर्व नारकतिर्यग्योनतिर्यग्योन्यादिभेदाः
४४४
४५७
४४५
४४७
२५० सम्यग्दृष्ट्यादिवर्णनम् २५१ सर्वजीवत्रैविध्ये परितादिवर्णनम् ४४६ २५२ सर्व पर्याप्त पर्याप्तवर्णनम् २५३ सूक्ष्मवादरवर्णनम् २५४ सर्व त्रैविध्ये संशित्वादिवर्णनम्
४४८
२५५ सर्व० भव्यत्वादिवर्णनम्
www.kobatirth.org
27
४४८ २७ ४४९ |
२६९ सर्व नवविधत्वमिन्द्रियगतिसिद्धभेदाश्च
सर्व प्रथमाप्रथमसमयनारकादिभिः
४४९ | २७१ सर्व० दशविभत्वं पृथ्यादिभिः
For Private and Personal Use Only
39
४५०
४६०
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा प्रथम समयनारकादिभिश्च ४६४ २७२ सर्वजीवदशविधत्वमुपसंहारः ४६६ इति जीवाजीवामिगमस्य विषयसूचिः ।
श्रीजीवाजीवाभिगमस्य बृहद् विषयानुक्रमः
सूत्राणि २७३; सूत्रगाधाः २३*. मङ्गलं, प्रयोजनाद्युपन्यासः, द्वीपसमुद्रनामग्रहणस्य मङ्गलता, मङ्गलत्रयम् ।
४६१ १ जिनमतादिविशेषणं जीवाजीवाभिगमाध्ययनं स्थविरप्रणीतम् ।
४६२ | २ जीवाजीवाभिगमौ
५.
श्रीजी बा० विषयसूचि बृहदविषया
नुक्रमश्ध
॥ २० ॥
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
॥ २१ ॥
| ५ रूप्यरूप्यजीवाभिगमौ ३,धर्मास्तिका- | सज्ञालेश्येन्द्रियसमुद्घातसज्ञिवेद- | २२,१-४* सूक्ष्मबादरवनस्पतयः१८, श्रीजीबा०
यादयोऽरूपिणः (१०) ४, स्कन्धा- पर्याप्त्यपर्याप्तिदृष्टिदर्शनज्ञानयोगोप- पर्याप्तापर्याप्ताः१९, प्रत्येकसाधारणदयो रूपिणः ५, (धर्मास्तिकायादि
Bolविषयानुक्रमः योगाः, अनन्तप्रदेशत्वाद्याहारस्वरूपं भेदौ २०, वृक्षगुल्मादि १२). सिद्धिः क्रमोपन्यासप्रयोजनम् )। ७ आगतिस्थितिमरणसमुद्घात
भेदाः, (एकबहुबीजादि, एकाखण्डसंसारासंसारसमापन्नजीवाः ६, अन- गतिनिरूपणं (स्वल्पानाभोगसंभवात् शरीरसमाधानम् ) २१:१-४*, न्तर(१५) परम्परसिद्धभेदाः । ८ पृच्छा, शरीरपञ्चकव्युत्पत्त्यादि, आलुकादिसाधारणभेदादिः २२। २८ संसारसमापन्न प्रतिपत्तिनवकम् । ९ संहननसंस्थानवर्णनं, इन्द्रियस्वरूपं, २६ तेजोवायुद्वीन्द्रियाद्यास्मसाः २३, त्रसस्थावराः ।
समुद्घातकरूपम् )। २१ सूक्ष्मयादरतेजसी २४, सूचीकलाप१० पृथिव्यवनस्पतयः स्थावराः। , लक्ष्णखरवादरपृथिवीकायिकाः १४, संस्थिताः सूक्ष्माः २५, बादरेऽङ्गा११ सूक्ष्मबादरपृथ्वीकायिकाः। १० लक्ष्णा सप्तधा, पर्याप्ताऽपर्याप्ता च, | रादिभेदादिः २६ । २९
पर्याप्तापर्याप्तसूक्ष्माः (पर्याप्तिस्वरूपं, शरीरादीनि द्वाराणि, (चत्वारिंशत्- २७ सूक्ष्मवादरा वायवः, प्राचीनादिशरीरावगाहनादीनि गत्यागत्यादीनि खरपृथ्वीभेदाः) १५। २४ । भेदाः , पताकासंस्थानं, शरीरच द्वाराणि)।
११ १७ अप्कायस्य सूक्ष्मादिभेदादिः १६, । चतुष्कम् । १३ शरीरावगाहनसंहननसंस्थानकषाय- ।। बादरेऽवश्यायादिभेदादिः। २५२९ द्वीन्द्रियाद्याः (४) उदारत्रसाः २८,
९
मत
२०
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपां० विषयानुक्रमे
॥ २२ ॥
द्वन्द्रियाणां पुलाम्यादिभेदादिः
२९ ।
३१ त्रीन्द्रियाणामौपयिकादिभेदादिः
३०, चतुरिन्द्रियाणामन्धिकादिभेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः
३१.
३२
३५
३२, नारकाणां रत्नप्रभादिभेदादिः संहननविचारः) । ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिमस्थल चराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ ।
४१.
www.kobatirth.org
३९ गर्भजा जलचराद्याः ३८, जलचराणां मत्स्यादिभेदादिः ३९, ( संहननसंस्थानवर्णनम् ) ।
४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पभेदादिः चर्मपक्ष्यादयः खेचराः ४१ ।
४०,
४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४८ ४३ असुरकुमारादिभवनपत्य दिदेवानां शरीरादिः ।
४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) ।
॥ इति प्रथमा प्रतिपत्तिः ॥
For Private and Personal Use Only
४३
४४
४९
५१
Acharya Shri Kailassagarsuri Gyanmandir
४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरिसर्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६. (स्त्रीत्वादिलक्षणम् ) ५३ ४८ स्त्रीवेदस्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरखचरकर्म भूमिजादिभवनपत्यादिस्त्रीस्थिति:
४८ ।
५७
६१
४९ स्त्रीवेदसप्रभेदतिर्यग्मनुष्य देवस्त्रीकाय स्थितिः । ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्यो
६४
न्यं चारुपबहुत्वम् । ५२ स्त्रीवेदबन्धावाधानिषेकप्रकाराः । ६५
श्रीजीवा
बृहद् - विषयानुक्रमः
॥ २२ ॥
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ २३ ॥
५४ तिर्यगादयः पुरुषाः ५३, तिर्यक्पुत्रेदादिस्थितिः ५४ |
परस्परं चाललबहुत्वम् । ६७६५, ६* स्त्र्यादिकाय स्थिति: ६४, मनुष्यतिर्यग्देवानां स्त्रीपुंसयोरल्पबहुत्वम् ६२, ५* ।। इति द्वितीया प्रतिपत्तिः ॥ ६९, ६* नारकादयो भेदाः (४) ६६, प्रथमाद्याः पृथिव्यः ६७, पृथ्वीनां नामगोत्राणि ६८, तासां बाहल्यादिः, ६२, ६* । ७० खरकाण्डपक्का व्यहुलकाण्डानि, रत्न. काण्डादिभेदाः (५६) । ७२, ७* रत्नप्रभादिषु नरकावाससंख्या ७१, ७ रत्नप्रभाद्यधे घनोदध्यादि । (आवलिकाप्रविष्टप्रकीणकनरक
९०
६९
५५ सप्रभेः पुरुषवेदकाय स्थितिः । ५६ सप्रभेदानुत्तरान्तपुरुषवेदान्तरम् । ७१
५७ स्वस्थाने परस्परं च पुरुषाणामल्पबहुत्वम् । (कृष्णपाक्षिकादिलक्षणं, देवानामल्पबहुत्वं च )
५८ पुंवेदबन्धस्थित्यादिः ।
३९ नारकादयो नपुंसकभेदाः ।
६. सप्रभेदनारकादिनपुंसक स्थिति
७८
"
७५
www.kobatirth.org
७९
रन्तरं च । ६) स्वस्थाने परस्परं चापबहुत्वम् । ८२ ६२ नपुंसक स्थित्यादिः । ६३ सप्रभेदस्त्रीपुंनपुंसकानां स्वस्थाने
25
For Private and Personal Use Only
संख्याः) ७२ ।
९२
७३ खररत्नादिपङ्काहुर रत्नप्रभादिघनोदधिधनवातादिवाहस्यम् । ८८७४ रत्नप्रभादिषु सर्ववर्णादिपुद्गलसत्ता । ९३ ७६ रत्नप्रभाखररत्नादिकाण्डादिशर्करा - प्रभादिसंस्थानम् ७५, रत्नप्रभादि - पृथिवीलोकान्ताऽबाधाः । ७७ रत्नप्रभादिघनोदध्यादिवलयमानम् । ९७ ८९७८ सर्वजीवपुलानां तद्रूपता ।
९५
९८
७५ रत्नप्रभादीनां शाश्वताशाश्वतत्वे । ९८ ८० पृथिवीकाण्डघनोदध्याद्यन्तरा
Acharya Shri Kailassagarsuri Gyanmandir
बाधादिः ।
८१ पृथ्वीनां परस्परं बाहल्यतुल्यत्वादिः ।
१०१
१०२
श्रीजीवा ०
बृहद्विषयानुक्रमः
॥ २३ ॥
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपां० विषयानुक्रमे
॥ २४ ॥
॥ इति प्रथमो नारकोद्देशः ॥ ८२ रत्नप्रभादिषु नरकावासानां स्थानं स्वरूपं च ।
८३ रत्नप्रभादिषु आवलिकः प्रविष्टप्रकी
कानां नानाविधसंस्थानानि आयामविष्कम्भादि च ।
१०८
८४ नरकावासानां वर्णगन्धरसस्पर्शनिरूपणम् । ८५ नरकावासानां महत्तानिरूपणम् । १०९९२ ८६ नरकावासानां वज्रमयत्वं सर्वजीव
१०४८८
१०६
पुदुलोत्पत्त्यादिमत्त्वं शाश्वताशाश्वतत्वे च ।
८७, ८* रत्नप्रभादिष्वसञ्ज्ञिसरिसृपादिभ्य आगतिः, असंख्यातोत्सर्पिणी
ܘ
www.kobatirth.org
समयराशेराधिक्यं भवधारणीयोत्तर
वैयिनुमानं च (प्रतिप्रस्तटम् ) । ११३ संहननसंस्था नशरीरतदूवर्णगन्धस्पर्शाः । ११४ ८९ अनिष्टोच्छ्वासलेश्यादृष्ट्यादिः । ११६ ९० नारकाणां क्षुत्पिपासा मुद्गरादिवैक्रियशीतोष्णवेदनानिरयानुभावानुभवाः रामजमदग्यादि (५) वर्णनं वेदनादिश्च । १२५ नारकाणां जघन्योत्कृष्टस्थिती ९१, ( प्रतिप्रस्तटं ) गतिश्च १२ । १२७ २५, ९ १३ नारकाणां पृथ्यादिस्पर्शः, परस्परं पृथ्व्यादीनां क्षुल्लकत्व, दिः ९२, सर्वजीवानामनन्तश उत्पत्तिः, महावेदनादिमत्त्वं च १४, पृथिव्यवगाह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
संस्थानादिसङ्ग्रहगाथाः ९५, ९
१३* ।
१२३
केश
॥ इति द्वितीयो नारकोद्देशः ॥ ५६, १४ - २४* नरके पुद्ग अनुभवः, वादीनामुत्पत्तिः, वैक्रियकाल, पुद्गलाद्यनिष्टता, सातकाल:, योजनपञ्चशत्युत्पातः ।
५.३१ ॥ इति तृतीयो नारकोद्देशः || ॥ इति नारकाः ॥
९७ एकेन्द्रिये पृथ्वी काय सूक्ष्मादिभेदाः, खेचरादियां निसंग्रहश्च । ९८ तिरश्चां लेश्यादिः कुलकोटियोनिस्थितयः । २९ गन्वशतानि पुष्पजातयः, वल्लीलता
१३५
१३२
श्रीजीवा०
बृहद्विषयानुक्रम
॥ २४ ॥
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां०
श्रीजीवा.
विषयानुक्रमे
विषयानुक्रमः
१४३
शतानि, हरितकायाः, चतुरशीति- | दिनिर्लेपनविचारः १०३ । १४१ १११ वनखण्डतृणवर्णादिवापीप्रभृतिः।१४५ लक्षाः।
१३७/ १०४ अविशुद्धासमवहतानगाराविशुद्ध- । ११२ एकोरुके भूमिभागः, उद्दालकहरुस्वस्तिकादि(११)विमानानां
लेश्यदेवेतादिज्ञानादिविचारः । १.४२ वालतिलकाद्यावृक्षाः, पद्माद्या लताः, महत्त्वं देवतिक्रमकालश्च, तथैवा. १.५ सम्यक् मिथ्यात्वक्रिययोन योग- सेरिकाद्या गुल्माः, वनराज्यः, मत्ता. चिरादिकामादिविजयादीनामपि, पद्यम् ।
जाद्याः कल्पवृक्षाः(१०), तत्र नरा(चण्डादिगतिमानम् )। १३१ ॥ द्वितीयस्तिर्यगुद्देशः॥
णामाकारलक्षणस्वरसंहननाधुच्छय। प्रथमस्तिर्य गुद्देशः ॥ १०७ संमूछिमगर्भजमनुष्याः १०६, पृष्टकरण्डकाहारार्थाः,नारीणामपि, १०१ पृथ्वीकायाद्याः सर्वार्थसिद्धान्ताः। संमूछिममनुष्योत्पत्त्यतिदेशः
पृथ्वीपुष्पफलाहारास्ते, पृथ्व्यादी
नामास्वादः, वसतिवृक्षाणां संस्थानं, १०३ श्लक्ष्णाद्याः पृथ्वीभेदाः (६) १०९ कर्मभूमिजादिगर्भजाः १०८,
गृहादिग्रामाद्यस्याद्यभावः, हिरण्याएकद्वादशचतुर्दशषोडशाष्टाद
एकोरुकाद्या आन्तरद्वीपकाः १०९।। द्यनुपभोगः, राजदासाद्यभावः, मात्राशद्वात्रिंशतिसहस्रस्थितिकाः,
दिप्रेमाल्पं, अरिमित्राऽऽवाहेन्द्रमहनारकादीनां स्थितिः, सर्वदा ११. एकोहकस्य स्थानायामादि
नटप्रेक्षाशकटाश्वसिंहशालीगतजीवपृथिव्यादित्वम् १०२, पृथ्व्या- वेदिकान्तम् ।
स्थाणुदंशाहिग्रहदण्डडिम्बमहा
१४४
॥२५॥
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
॥२६॥
युद्धातिवर्षायआकरादिभावाभाव- | १२० बलिनः पर्षत्तद्देवस्थित्यादयः। १६७/ १३० विजयादीनि द्वाराणि १२९,
| श्रीजीवा० विचारः, आयुर्गतिपसवाः, आभा- | १२१ नागकुमारादिभवनादिः, धरणादि- | विजयद्वारकपाटादिनषेधिक्यादि- -
बृहद्
विषयानुक्रमः षिकादीनामपि। १५५ पर्षदादिः।
वर्णनम् १३०। २०८ | ११४, २६* हयकर्णाद्यन्तरद्वीपानां स्व- | १२२ व्यन्तरतदिन्द्रस्थानपर्षदादिः। १७४ | १३१ प्रकण्ठकपासादावतंसकमणिपीठिका-le
रूपम् ११३, २५-२६ हैम- | १२३ ज्योतिष्कानां स्थानादिः । १७६| सिंहासनादिवर्णनम् । २११ ___ वतभरतार्यादिभेदाः ११४ । १५८/ १२४ द्वीपसमुद्रस्थानसंख्यामहत्त्वसंस्थाना- | १३२ नैषेधिक्या तोरणनागदन्तहयसंघाटभवनवास्यादयो देवाः ११५, ऽऽकारादिः।
कभृङ्गारादर्शस्थालपात्रीसुप्रतिष्ठअसुरकुमारादिभेदातिदेशः ११६, | १२५ जम्बूद्वीपाऽऽयामादिजगतिजाल- कमनोगुलिकाफलकशिक्कगवातभवनावासादिस्थानातिदेशः ११७ | कटकवर्णनम् । १७८ करकरत्नकरण्डकहयकण्ठपुष्पचक्रे. असुरकुमारादिभवनस्थानातिदेशः | १२६ पद्मवरवेदिकावर्णनम् । १८३ र्यादिपुष्पपटलसिंहासनच्छत्रचा११८। १६४ १२७ वनखण्डवर्णनम् ।
मरतिलसमुद्गादिवर्णनम्। २१५ 9 ११९ चमरस्य समिताचण्डाजाताः पर्षदः, | १२८ वापीत्रिसोपानतोरणाष्टमङ्गलोत्पा- | १३३ अष्टशतचक्रध्वजादि-भौमनवकतद्देवसाहरूयः, तदेवदेवीस्थितिश्च। तादिपर्वतहंसासनाद्यादिगृहादि जाति- सिंहासनविजयदेव-तत्सामानिमण्डपादिहंसासनादिवर्णनम् । २०१॥ काग्रमहिषीपर्षदारक्षकदेवदेवी
॥२६॥
RRIANTARAT
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीजीवा०
बृहदविषयानुक्रमः
___ भद्रासनवर्णनम् । २१६ वृक्षतिलकलबकादिवृक्षमहेन्द्रध्वज- १. विजयदेवस्योपपातः, सङ्कल्पः, १३४ अष्टमङ्गलकृष्णचामरादिवर्णनम्।२१७ पुष्करिणी त्रिसोपानमनोगुलिका- जिनप्रतिमासक्थ्यर्चासासंकल्पः, १३. विजयदेवसामानिकादिवर्णनम् ,, गोमानसी फलकधूपघटिकावर्णनम् । देवदूष्यपरिधानजलमज्जनेन्द्राभि१३६ विजयदेवराजधानीतत्याकारकपि
२३० कोपस्थापनाऽऽज्ञासौवर्णिकादिशीर्षकद्वारनैषेधिकीप्रकण्ठकसप्त- | १३९ माणवकचैत्यस्तम्भायामादिफलक- कलशादिवैक्रियपुष्करोदकादि
दशभौमादिवर्णनम्। २२० सिक्कगसमुद्कार्चनीयजिनसक्थि- मागधादितीर्थमृत्तिकागजादिजल१३७ अशोकसप्तपर्णचम्पकचूतवन
महामणिपीठिकामहासिंहासन
हिमवदादितूबरादिपद्मदाादकादिप्रासादावतंसकतदधिष्ठायकवर्णनम् , देवशयनीयादिवर्णनम्। २३२ भद्रशालादितूवरादिग्रहणोपस्थापनउपरिकालय नायामादिमणिपीठि
१४० सिद्धायतनादिदेवच्छन्दकजिन
सामानिकाद्यभिषेकगन्धोदककादिप्रासादावतंसकतत्परिवार
प्रतिमातदवयवचामरधारादिप्रतिमा- वर्षादिद्भुतादि(३२)नाटयाशीप्रासादोश्चत्वादिवर्णनम्। २२३/ घण्टाचन्दनकलशादिवर्णनम् । २३५ र्वादाः।
२४८ १३८ सुधर्मसभाऽऽयामादितद्वारमुख | १४१ उपपातसभादेवशयनीयाभिषेकाल| १४३ अलङ्कारसभाप्रवेशगात्ररूक्षणयुग
मण्डपाष्टमङ्गलप्रेक्षागृहाक्षाटकमणि- द्वारव्यवसायसभावर्णनं, पुस्तकरत्न| लनिवेशहारादिपरिधानचतुर्विधापीठिकाचैत्यस्तूपजिनप्रतिमाचैत्य
लकारविभूषाव्यवसायसभाप्रवेश
वर्णनं च ।
॥२७॥
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपा. विषयानुक्रमे
॥ २८ ॥
पुस्तकरत्नवाचनधार्मिकव्यवसाय- स्थितिः।
२६० १५२ जम्बूपीठमणिपीठिकासुदर्शनायामा
| श्रीजीवा ग्रहणनन्दापुष्करिणीप्रवेशहस्तादि- | १४६ वैजयन्तजयन्तापराजितद्वाराणि | दि चैत्यवृक्षवर्णनं च। २१५16
विषयानुक्रमः प्रक्षालनपद्मादिग्रहणसिद्धायतना
१.४५, परस्परद्वाराबाधा १४६। । १५३,२७-२८* शालचतुष्कप्रासादागमनपरिवारानुगमनदेवच्छन्दा.
वतंसकसिद्धायतनादिपरिवारजम्बूगमनजिनप्रतिमाप्रणामप्रमार्जन १.४७ द्वीपसमुद्रप्रदेशस्पर्शजीवोत्पाताद्याः। | सामानिकादिजम्बूवनखण्डपुष्कस्नानदेवदूष्यनिवेशपुष्पाद्याभरणा
२६२ रिणीप्रासादावतंसकसिद्धायतन न्तारोहणाष्टमङ्गलालेखनधूपोत्क्षेप- १४८ उत्तरकुरुवर्णनं, पद्मगन्धादिमनुष्या- भवनकूटसिद्धायतनतिलकादिवृक्षामहावृत्तस्तुतिशकस्तवपाठमण्डला- नुसर्जना।
२८५ ष्टमङ्गलानि, द्वादश नामानि, भनालेखनद्वारचेटीप्रमार्जनादिचैत्यस्तूप १४९ यमकपर्वताधिकारः। २८७ इतराजधानीवर्णनादिः । ३०० प्रमार्जनादिजिनप्रतिमाप्रणामादि- | १५० नीलवद्धदतत्पद्मभवनद्वारमणि- १.४, २९* जम्बूद्वीपे चन्द्रसूर्यादि सुधर्मासभाप्रवेशजिनसक्थिप्रक्षा- पीठिकापरिवारपद्मकर्णिकापरिरय- प्रभासनादिः। लनार्चनादिशृङ्गाटकाद्यर्चनादेश
प्रयाणि।
२९० ॥ इति जम्बूद्वीपाधिकारः ।। सिंहासनोपवेशनानि। २५८ १५१ काञ्चनकपर्वताधिकारः, उत्तर- १५५, ३० लवणसंस्थानविष्कम्भद्वार१४४ सामानिकाद्युपवेशनं, पल्योपम- | कुरुद्रहाधिकारः।
चतुप्कतदबाधाप्रदेशस्पर्शा.
॥२८॥
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ २९ ॥
न्यर्थाः।
१५६ लवणे चन्द्रादिसंख्या, (लवणे दिवसरात्र्यादिविचारः, दकस्फाटिकविमानानि ऊर्ध्वलेश्याकता च) ।
३०४
३०३
१२७ लवणस्य चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु वर्धनं, वलयामुखाद्याः पातालकलशाः, कालाद्या अधिठायकाः, त्रयस्त्रिभागाः वाय्वादिमन्तः, क्षुल्लक पातालाः, (७८८४) वायून्नामेनोदको नामः ।
१५ अहोरात्रे द्विवृद्धिहानी । १५२ लवणशिखाविष्कम्भान्तरबाध
वेरुमोदकधारकाः (४२७२६०
३०७
३०८
www.kobatirth.org
सहस्रा :) १६०, ३१* गोस्तूपाचा बेलन्धरनागराजाः, गोस्तूपोदकभास शङ्खदकसीमावासपर्वतस्थानायामादिपासादावतंसकतद्राजधानीवर्णनम् ।
३१३
१६१ कर्कोटकादिवेलन्धरत दावासादि । ३१४ १६२ सुस्थितसत्कगौतमद्वीपभौमेयविहारादिवर्णनम् । ३५५ १६७, ३३॥ जबूद्वीप - १६३ अभ्यन्तरबालवण- १६४घातकीखण्ड - १६५ कालोदकपुष्करवरादिचन्द्रसूर्य पराजधान्यः १६६, जम्बूद्वीपलवणादिद्वीप
३०९
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रनामानि १६७, ३३ ॥ ३१९ १७० देवद्वीपसमुद्रस्वयम्भूरमणद्वीप · चन्द्रसूर्यद्वीपराजधान्यः १६८, लवणे एव वेलन्धराद्या: १६२, उच्छ्रितक्षुभितजलता लवणे वर्षा च, बाह्याः पूर्णाः १७० । ३२२ १७१ लवणे उद्वेधपरिवृद्धिः (५५) । ३२३ १७२ लवणे गोतीर्थतद्विरहितक्षेत्रो
३२४
दकमालप्रमाणम् ।
१७४] लवणसंस्थान विष्कम्भोधोत्सेधसर्वाणि १७३, जम्बुद्वीपानुस्पीडनेऽर्हदादिदेवलोकानुभावादिकारणम्। (लवणघनप्रतरगणितानि )
१७४ ।
३२६
श्रीजीवा० बृहद्
विषयानुक्रमः
॥ २९ ॥
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउप. विषयानुक्रमे
श्रीजीवा.
विषयानुक्रमः
१७५, ३५* धातकीखण्डसंस्थान
शुक्लकृष्णभागपरक्षेत्रचन्द्रादि- १८३ घृवतरघृतोदक्षोदवरक्षोदोदचक्रवालविष्कम्भद्वारचतुष्कराज- संख्याकरणान्तराभिजित्पुष्य
स्वरूपम् ।
३५५ धानीद्वाराबाधाप्रदेशस्पर्शाद्यन्वर्थ- योगाः, (प्रव्रज्यादौ शुभयोगैषणा)। | १८४ नन्दीश्वरद्वीप,जनकपर्वतसिद्धानिमित्तधातकीमहाधातकीतद्देव
३४१ यतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपचन्द्रादिप्रभासादि। ३२९ १७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादि- जिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः | १७६, ३१* कालोदसंस्थानादि। ३३१ विष्कम्भपरिरयान्वाः , वर्षवर्ष- पुष्करिण्यश्च, भवनपत्यादीनां १७७, ४८* पुष्करवरद्वीपसंस्थानादि धरादयोऽर्वागेव। ३४५ चतुर्मास्यादिषु कल्याणकादिषु मानुषोत्तराभ्यन्तरपुष्कराद्ध- १८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां
च महिमकरणम्। ३६५ संस्थानादि च । ३३४ चारोपपन्नकादित्वं, इन्द्रच्युतौ , नन्दीश्वरोदार्णनसंक्षेपः। ३६६ १७८, ८३* समयक्षेत्रविष्कम्भचन्द्र
सामानिकोपसंपत् , षण्म सी
अरुणारुगोदारुगवरारुगवरोदासूर्यप्रभासादिचन्द्रादित्यादिपिटक- विरहः, बहिश्चारस्थितिकत्वादि।३४७ रुणदरावभासकुण्डलादिरुचकादिपतिमेरुप्रदक्षिणामण्डलसंक्रमसुख | १८१ पुष्करोदवरुणवरवरुणोदवर्णनम्। हारादिप्रभृतिसूर्यवरावभासदेवदुःखकारणचारविशेषतापक्षेत्रवृद्धि
देवोदस्वयम्भूरमणोदान्तः। ३७० हानिसंस्थानचन्दवदिहानिराहम्थान- | १८२ क्षीरवरक्षीरोदवर्णनम्। ३५:| १८८ द्वीपसमुद्रनामसंख्ये १८७,
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
| श्रीजीवा०
बृहद्
विषयानुक्रमः
॥३१॥
एवणपुष्करक्षीरघृतक्षोदस्वयम्भू- | १९२ इन्द्रियविषयपरिणामाः। ३७४ | १९९ चन्द्रविमानवाहकदेववर्णनम् । ३८२ रमणो इजलरसाः, लवणवरुण- |१९३ पुद्गलः पूर्वपश्चातर्शघ्रमन्दगतिः, २०१ चन्द्रादिषु शीघ्रमन्दगत्योः २००, क्षीरघृतोदाः प्रत्येकरसाः, काल- देवस्य प्रन्थिदीर्घहस्वानां करणम्।। अल्पमहोश्च स्वरूपम् २०१॥ पुष्करस्वयम्भूग्मणोदा उदकरसाः,
३७५ शेषाः क्षोदरसाः १८८। ३७२ १९०८५ यथाऽऽतपश्चन्द्रसूर्ययोरुपर्यादौ । २०५ त.रकयोरन्तरं २०२, चन्द्र१८९ लवणकालोदस्वयम्भूरमणा बहु. तारकाः १९४, चन्द्रसूर्य
स्याप्रमहिष्यः २०३, जिनमत्स्याः , सप्तनवार्द्धत्रयोदशलक्ष
परिवारे ग्रहनक्षत्रतारकाः १९५, । सक्थिसद्भावान्न सुधर्मसभायां मत्स्ययोनिकाः, पञ्चसप्त
मैथुनं २०४, सूर्यस्याप्रमहिष्यः दशयोजनमत्स्याश्च । ३७२/ १९७ मेरुलोकान्तज्योतिश्चक्राबाधा, शुभनामादिमन्तः सार्द्धद्वयोद्धार- अधस्तनोपरितनतारकचन्द्रसूर्य- २०६ चन्द्रादीनां स्थित्याद्यतिदेशः। , सागरसमयमाना द्वीपसमुद्राः
रत्नप्रभाबाधा १९६, बाह्याभ्यन्तर- | २०७ चन्द्रादीनामरूपबहुत्वम्। १२.०, पृथ्व्यादिपरिणामाः,
नक्षत्राऽबाधा १९७। ३७८ ॥इति ज्योतिष्कोदेशः॥ सर्वजीवोत्पादोऽनन्तशः १९११३७३१९८ चन्द्रादिविमानसंस्थानबाहल्यादि। २०८ वैमानिकविमानदेवस्थानाधति. ॥ इति द्वीपसमुद्राः ।।
३८० देशः।
३८८
८५*
१९
॥३
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kcbarth.org
श्रीजीवा.
श्रीउपां. विषयानुक्रमे
४. ९
विषयानुक्रमः
RAAJEPTELEXILIANJALREENS
२०९ शक्रेशानादीनां समिताचण्डाजाता: रसस्पर्शपुद्गलपरिणामलेश्यादृष्टि- | २२५ एकेन्द्रियादिभेदाः भोगपर्याप्ता
पर्षदः, तद्देवदेवीनमाणस्थिती। ३९० | ज्ञानादि । २१६। १०२ पर्याप्तभेदैः परापरे स्थिती काय॥ प्रथमो वैमानिकोद्देशः ॥ २१७, ८८* देवानामवधिमानम् ।
स्थितिश्च । २१० विमानप्रतिष्ठानम् । ३९४ | २१८ समुद्घाताः, क्षुपिपासाऽभावः, २२६ ओवपर्याप्तापर्याप्तानां तेषामल्प२१६ सौधर्मादिविमानपृथिवीबाहल्यादि | वैक्रियं, सातौँ। १०४
बहुत्वम्। २११, विमानानामुच्चत्वं २१०, २२१ देवदेवीनां विभूषा २१९,
॥ इति चतुर्थी प्रतिपतिः॥ तेषां संस्थानं २१३, आयामादिवर्ण- कामभोगातिदेशः २२०, २२९,८९ पृथ्व्यादयो भेदाः २२७, गन्धरसस्पाः , महत्त्वं, किंमयत्वं स्थित्यतिदेशः २२१। ४०५ स्थितिः २२८, कायस्थितिरन्तरं च जीवाद्युत्पादादि, शाश्वताशाश्वतत्वे, | २२२ कल्पेषु पृथिव्यादितया सर्वजीवो. २२९, ८९ । उत्पादः, समयसंख्या, असंख्यो- त्पातोऽनन्तशः। ४०६ २३१ ओघपर्याप्तापर्याप्तानामरुपबहुत्वं सर्पिणीमानता, अवेयकानुत्तरेषु | २२४ नारकादिस्थित्यन्तरे २२३, २३०, सूक्ष्मपर्याप्तापर्याप्तानां पल्यासंख्यांशमानता, भवधारणी. तेषामल्पबहुत्वं च २२४ । ४०७ स्थितिः । २३१। ११४ योत्तरवैक्रियमानं च २१४, देवानां ॥ द्वितीयो वैमानिकोद्देशः॥ २३३ सूक्ष्मादीनां कायस्थितिः २३२, संहननसंस्थाने २१५, वर्णगन्ध- । ॥ इति तृतीया प्रतिपत्तिः॥ । _ अन्तरं च २३३ । ४१५
४१२
र
॥३२॥
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां० विषयानुक्रमे
॥ ३३ ॥
२३४ सूक्ष्मपर्याप्तापयातानामल्पबहुत्वम् ।
४१३
२३५ बादरपर्याप्तापर्याप्तानां स्थितिः । ४१७ २३६, ९२* बादरबादरपृथिव्यादीनां
काय स्थितिः । २३७ बादरबादरवनस्पतिनिगोदबादरनिगोशनामन्तरम् ।
४१८
""
२३८ सप्रभेदसूक्ष्मवादराणामल्पबहुत्वम् ।
२३९ निगोदभेदाः । २४० सप्रभेदानां निगोदतज्जीवानां
द्रव्यपदेशाभ्यामल्पबहुत्वम् । ४२७ ॥ इति पञ्चमी प्रतिपत्तिः ॥ २४१ नारकतिर्यङ्नरदेवतत्स्त्रीणां
www.kobatirth.org
४२३२४४
४२४
स्थित्यन्तरास्पबहुत्वानि । ॥ इति षष्ठी प्रतिपत्तिः ॥ २४२ प्रथमाप्रथमसमयनारकादीनां स्थित्यन्तरास्पबहुत्वानि । ॥ इति सप्तमी प्रतिपतिः ॥ २४३ पृथ्यादिद्वीन्द्रियादीनां स्थित्यादि ।
४३१
४३५
|| इत्यष्टमी प्रतिपत्तिः ॥ प्रथमा प्रथमसमयै केन्द्रियादिस्थित्यन्त बहुत्वानि । ।। इति नवमी प्रतिपत्तिः ॥ ॥ इति संसारसमापन्नाः ॥ २४५ सिद्ध सिद्धयोः स्थित्यन्तराल्पबहुत्वानि ।
४२८ २४६ इन्द्रियकाय वेदकषायलेश्या भेदैः
स्थित्यादि । २४७ ज्ञानोपयोगः स्थित्यादि । २४८ छद्मस्थभवस्थसयो ग्याहार के तराणां स्थित्यादि । (क्षुल्लकभवादिनिरूपणम् )
४४३ (४३३ | २४९ भाषकाभाष कशरीर्यशरीरिस्थित्यादि ।
४४४
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४३९
श्रीजीवा० बृहद् - ४४० ४) विषयानुक्रमः
२५० चरमाचरमस्थित्यादि
""
२५१ सम्यग्दृष्ट्यादिस्थित्यादि । ४४५ २५२ संसारकायपरीचादिस्थित्यादि । ४४७ २५३ पर्याप्तादिस्थित्यादि ।
२५४ सूक्ष्मादिस्थित्यादि ।
४३६२५५ सञ्ज्ञादिस्थित्यादि ।
"
४४८
"
२ ॥ ३३ ॥
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपां० विषयानुक्रमे
॥ ३४ ॥
NAAAAAAAAAAF
२५७ भव्यादि २५६ त्रसादिस्थित्यादि ।
२५८ मनोयोग्यादिस्थित्यादि ।
(सम्प्रदायप्रामाण्यम्) २५९ रूयादिस्थित्यादि । २६० चक्षुर्दर्शन्यादिस्थित्यादि । २६१ संयतादिस्थित्यादि । २६२, ९३* क्रोधादिस्थित्यादि । २६३ नारकादिस्थित्यादि । २६४ मतिज्ञान्याद्ये केन्द्रियादिस्थित्यादि । २६५ औदारिकादिस्थित्यादि । २६६ पृथ्वीका यि कादिस्थित्यादि ।
२६७ कृष्णलेश्यादिस्थित्यादि ।
२६८ मत्यादिज्ञान्यज्ञ। निस्थित्यादि । ४६० ६-९ * षटूत्रिंशत्पदनामानि ४४९२६९ नारकादिस्थित्यादि । ४६१९ प्रज्ञापनाभेदौ २७० एकेन्द्रियादिस्थित्यादि । ४६२ २ अजीवप्रज्ञापना मेदौ ४५०२७१ प्रथमसमयनारका दिस्थित्यादि । ४६४ ३ अरूप्यजीवप्रज्ञापनाभेदाः ४२१ २७२ पृथ्व्यादिस्थित्यादि । ४६५ ४ रूप्यजीव प्रज्ञापनाभेदाः ४५२ २७३ प्रथमसमयनारकादिस्थित्यादि । ४६७ ५ जीवप्रज्ञापनाभेदौ ॥ प्रशस्तिः ॥
४५३
४५४ । ।। इति जीवाजी वाभिगमसूत्र विषयानुक्रमः।
""
www.kobatirth.org
४५६
४५७
श्रीप्रज्ञापनायाः विषयसूचि.
१* श्रीवीर जिननतिरूपं मंगलम् २* आसन्नोपकारितादर्शनम्
३४* आर्यश्यामनमनं (प्र.)
35
४५९ ५* भगवद्वचोऽनुसारिता
For Private and Personal Use Only
२
४
६ असं सारसमापन्न जीवप्रज्ञापनाभेदौ ७ अनन्तर सिद्धप्रज्ञापनाभेदाः (स्त्रीमुक्तिसिद्धिः) (१५) (प्रत्येक बुद्धस्वयं बुद्धभेदाः)
८ परम्पर सिद्धप्रज्ञापनाभेदाः
Acharya Shri Kailassagarsuri Gyanmandir
६
५
६ १९ पृथ्वी कायप्रज्ञापना मेदाः
60
८
१६
१७
१८
१८
२३
९ संसारसमापन्न जीवप्रज्ञापनाभेदाः (५),
१० एकेन्द्रियप्रज्ञापनाभेदाः ( ५ ) २४
37
VANVAVAYAAY
जीवाजीव विषयानुक्रमः
॥ ३४ ॥
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपा. विषयानुक्रमे
१२ सूक्ष्मपृथ्वीकायभेदौ।
कायभेदाः। ३. भेदाः (५)।
प्रज्ञा० १३ बादरपृथिवी कायभेदौ। २४, १७-८३* साधारणवनस्पतिकाय- |३४ स्थलचरपंचेन्द्रियतैर्यम्योनिक
विषयसूचिः १४ श्लक्ष्णपृथ्वीकायभेदाः । (७) २६/ वृक्षादीनां भेदाः (अनन्ताः)। ३४ भेदाः (२)। १५, १०-१३* खरपृथ्वीकायभेदाः २५, ८४.१६* अनन्त-प्रत्येकवनस्पति- | ३५ परिसर्पपञ्चेन्द्रियतिर्यग्भेदौ । (अनन्ताः )।
कायलक्षणम् । (मूलाद्यपत्रवादः) । ३६, ३६, ११२ खचरपंचेन्द्रियतिर्यक१६ अप्कायभेदौ। २६, ९७.११. साधारणवनस्पति- प्रभेदाः (का
प्रभेदाः (४)।
४९ १७ तेजस्कायमेदो।
लक्षणम्।
३९] ३७, ११३.१३३* मनुष्यप्रज्ञापनाभेदौ १८ वायुकायमेदौ। ,, | २७ द्वीन्द्रियप्रज्ञापनाभेदाः। ४१ (अन्तरद्वीपाः २०) (द्वाराणि२०)।५010 १९ वनस्पतिकाय भेदौ ।
२८ त्रीन्द्रियप्रज्ञापनाभेदाः। ४२/ ३८ देवप्रज्ञापनाभेदाः (४)। ६९ | २० सूक्ष्मवनस्पतिकायभेदौ। २९, ""* चतुरिन्द्रियप्रज्ञापनाभेदाः।। इति प्रथम प्रज्ञापनाख्यं पदम् ।
२१ बादरवनस्पतिकायमेदौ। ३० ३० पंचेन्द्रियप्रज्ञापनाभेदाः (४)।, ३९ पृथ्व्यप्तेजःस्थानानि । २२, १४ प्रत्येकबादरवनस्पतिकाय- ३१ नैरयिकप्रज्ञाफ्नाभेदाः (७)। ४३ ४० वायुवनस्पतिस्थानम् । भेदाः (१२)।
३२ तिर्यपचेन्द्रियप्रज्ञापनाभेदाः (३)1, | ११ विकलेन्द्रियस्थानम् । २३, १५-४६* बादरप्रत्येकवनस्पति- ३३ जलचरपंचेन्द्रियतिर्यगयोनिक- ४२ सामान्यपञ्चन्द्रियनारकस्थानम् । ७९ ॥३५॥
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा | विषयसूचिः
का ४३, १३४-१३७* रत्नप्रभादिनारक- | इति द्वितीय स्थानपदम्।
६६ लेश्याभिरल्पबहुत्वम् । स्थानम् ।
८२] १८०-१८१* दिगादिभेदाः (२७)। १.१३/ ६७ दृष्टिभिररुपबहुत्वम् । ४४ तिरश्वा पञ्चेन्द्रियाणां स्थानम् । ८४ ५५ दिग्द्वारं सामान्येन। ११४ | ६८ ज्ञानाज्ञानाल्पबहुत्वम् । ४५,१३८* मनुष्याणां स्थानम् ।, ५६ पृथिव्याधरुपबहुत्वम् । ११६ ६९ दर्शनाल्पबहुत्वम् । ४६, १३९-१४९* भवनपतीनां स्थानं | ५७ नारकादीनां पञ्चानामष्टाना(सवेदानां) | ७० संयताल्पबहुत्वम् । असुरादीनां च ।
चाल्पबहुत्वम्।
११९ ७१ उपयोगाल्पबहुत्वम् । ४७ व्यन्तरस्थानम् ।
९५ ५८ एकेन्द्रियाद्यल्पबहुत्वम् । १२० ७२ आहारकेतराल्पबहुवम् । ४८, १५०-१५१* पिशाचस्थानम् । ९७ ५९ षटकायाल्पबहुत्वम् । १२२ ७३ भाषकेतराल्पबहुवम् । ४९, १५२-१५४ वानमन्तरस्थानम् | ,, | ६० सूक्ष्मबादरास्पबहुत्वम् ।
७४ परीत्तेतरारुपबहुत्वम् । ५. ज्योतिष्कस्थानम् ।
| ६१. बादराल्पबहुत्वम् । १२७ ७५ पर्याप्तेतराल्पबहुत्वम् । ५१ वैमानिकस्थानम् । १०० ६२ सूक्ष्मबादराणामल्पबहुत्वम् । ७६ सूक्ष्मेतरारुपबहुत्वम् । ५२ सौधर्मस्थानम् । १०१ ६३ योग्याल्पबहुत्वम् ।
३४ ७७ संश्यसंश्यल्पबहुत्वम् । ५३, १५५-१५८* ईशानादिस्थानम् ।१०५ ६४ वेदैररुपबहुत्वम् । ,, | ७८ भवसिद्धिकेतराल्पबहुत्वम् । ५४, १५९.१७१* सिद्धस्थानादि । १०६ ६५ कषायैरल्पबहुत्वम् । १३५, ७९ अस्तिकायाल्पबहुत्वम् ।
.२०
१३९
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा विषयसूचिः
।। ३७॥
८. चरमेतराल्पबहुत्वम् । '४३| ९१ क्षेत्रदिग्भ्यां पुद्गलद्रव्याल्पबहुत्वम् ।१५८| १०१ ज्योतिष्काणां स्थितिः। १७५ ८१ जीवाल्पबहुत्वम्।
,, ९२ दत्र्यक्षेत्रकालभावाल्पबहुत्वम् । १६० १०२ वैमानिकानां स्थितिः। १७६ ८२ क्षेत्रानुपातेन जीवारूपबहुत्वम् । १४४ ९३ महादण्डकः (९९ भेदानां)। १६२॥इति चतुर्थ स्थित्याख्यपदम् ॥ ८३ गत्यपेक्षयाऽल्पबहुत्वम्। १४५ ॥ इति तृतीयमल्पबहुत्वपदम् ॥ १०३ जीवपर्यायाः (पर्यायभेदौ)। १७९] ८४ विशेषेण देवानामल्पबहुत्वम् । १४६/ ९४ सामान्यपर्याप्तापर्याप्तरत्नप्रभादिना- |१०४ नारकपर्यायाः द्रव्यप्रदेशस्थिति८५ एकेन्द्रियाल्पबहुत्वम् । १.१% रकाणांस्थितिः ।
१६९/ भेदौ च । ८६ क्षेत्रानुपातेन विकलेन्द्रियाल्प- ९५ सामान्यविशेषतो देवानां स्थितिः।१७१ १०५ असुरकुमारादीनां पर्यायाः। १८४ बहुत्वम् । १५२ ९६ पृथ्व्यादीनां स्थितिः ।
१०६ पृथिवीकायिकादीनां पर्यायाः। १८५ ८७ क्षेत्रानुपातेन पञ्चेन्द्रियाल्पबहुत्वम्। | ९७ द्वीन्द्रियादीनां स्थितिः। , १०७ द्वीन्द्रियादीनां पर्यायाः। ,
१५३ ९८ जलस्थलखचरपञ्चेन्द्रियतिर्यग्- १०८ पंचेन्द्रियतिरश्चां पर्यायाः। ८८ क्षेत्रानुपातेन पृथ्व्यादीनामल्प
योनिकाना सामान्य विशेषतः
१०९ मनुष्याणां पर्यायाः। बहुत्वम् ।
स्थितिः।
११० वानव्यन्तराणां पर्यायाः। ८९ क्षेत्रानुपातेन त्रसकायिकाल्पबहुत्वम् । | ९९ मनुष्याणां स्थितिः। १७४ १११ जघन्यावगाहनादीनां नैरयि. ९. आयुर्बन्धकाद्यल्पबहुत्वम् । १५५/ १०० व्यन्तराणां स्थितिः ।
काणां पर्यायाः।
KANNADA
EXSEXSEXSRKETOX
॥३७॥
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
२१४ २१८
प्रज्ञा० विषयसूचिः
GENUASEVERESENSEVERBEX
| ११२ ज० असुरकुमारादीनां पर्यायाः। । १२२, १८२* उपपातविरहो गतिषु । २०५/ १३७ वैमानिकानामुपापतः।।
१८९/ १२३ रत्नप्रभादिभेदैरुपपातविरहः। २०६/ १३८ नारकाणामुद्वर्तना । ११३ ज. पृथ्व्यादीनां पर्यायाः। , १२४ रत्नप्रभादिभेदैरुद्वर्तनाविरहः। २०७/ १३९ असुरकुमाराणामुद्वर्तना । ११४ ज. द्वीन्द्रियादीनां पयायाः। १९० १२५ सान्तरनिरन्तरोपपातः । २०७| | १४० पृथ्वी कायिक दीनामुद्वर्तना । ११५ ज० पञ्चन्द्रियतिरश्चां पयायाः। ,, | १२६ सान्तरनिरन्तरोद्वर्तना। १४१ पंचेन्द्रियतिरश्वामुद्वर्तना। ११६ ज. मनुष्याणां पयायाः। १९२ १२७ उपपातसंख्या। २०८१४२ मनुष्याणामुदत्तना। | ११७ असुरकुमारादिपर्यायाः। १९५/ १२९, १.८३.१.८४ नारकाणामागतिः। ,, | १४३ वानव्यन्तरादीनामुद्वर्तना। २१६ ११८ अजीवपर्यायभेदौ। १९६/ १३० असुरकुमाराणामुपपातः। २५१ / १४४ परभवायुबन्धः। १६ ११९ रूप्यजीवपर्यायाः (४)।
१३. पृथिवीकायिकानामुपपातः। २१० | १४५ जातिनामनिधत्त द्यायुर्वन्धभेदाः १२० परमाण्वादीनां द्रव्यप्रदेशावगाह- १३२ विकलेन्द्रियाणामुपपातः। २१३|
२१७ स्थितिगुणैः पर्यायाः। २०० १३३ पंचेन्द्रियतिरश्च मुपपातः । , ॥ इति व्युत्क्रान याख्यं पष्ठं पदम् ।। १२१ जधन्यप्रदेशादीनां पर्यायाः। २०१] १३४ मनुष्याणामुपपातः । , १४६ उच्चासतद्विरहैः। २२० ॥ इति विशेषापरपर्याय पर्यायाख्यं । १३५ वानव्यतराणामुपपातः । २१४ ॥ इति सप्तम मुच्छ साख्यं पदम् ।।
पश्चम पदम् ।। | १३६ ज्योतिप्काणामुपप,तः। ।१४७ दश संज्ञाः ।
NEETITIVENEWANA
२१
॥३८॥
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
प्रज्ञा विषयसूचिः
२५५
श्रीउपां. S| १४८ दण्डकभेदेनाहारसंज्ञादिमतामरूपः । चरमादिभेदेनाल्पबहुत्वम्। २३०/ १६५, १९२-१९७* सामान्यतो विषयानुक्रमे बहुता।
२२३ १५७ परमाणोश्चरमतादिविचारः। २३२ भाषायाः कारणानि सप्रभेद।। ३९॥
॥ इत्यष्टमं संज्ञाख्यं पदम् ॥ १५८, १८५-१९०* द्विप्रदेशादीनां सत्यादिभेदाश्चः। पानमदाः (२)। २२४ चरमादित्वम्।
२३८ १६६ भाषकाभाषकौ । १५० नारकादीनां शीताद्या योनयः। । १५९ संस्थानभेदाः (५)। २४२/१६७ नारकादीनां भाषाजातानि। २६० १५१ नारकादीनां सचित्ताद्या योनयः १६०, १९१* जीवादीनां चरमाचरम- १६८, १०८* भाषाद्रव्यग्रहणादि(३)।
विभागः।
२४४ विचारः। १५२ संवृताद्या योनयः २२७ ॥ इति दशमं चरमाख्यं पदम् ॥ १६९ सान्तरनिरन्तरग्रहणनिसर्गMI १५३ मनुष्याणां कूर्मोन्नताद्या योनयः ।२२८१६१ अवधारिण्याः स्वरूपं सत्यारा
भेदादि । ॥ इति योन्याख्यं नवमं पदम् ॥ | धिन्यादित्वं च । २४६/१७० भाषाशब्दद्रव्यभेदाः (4)। १५४ पृथ्वीनां चरमाचरमते। , १६२ लिङ्गवाक्सत्यता। २४८, १७१ नारकादिभाषा स्थितभाषा१५५ रत्नप्रभादीनां चरमाचरमाद्यल्प- १६३ संज्ञिणां वागाहारादिराज
द्रव्यग्रहणं च। बहुत्वम्।
कुलादिवाचनज्ञानम् । २५२, १७२ सत्यादितया गृहीतनिसर्गयोर१५६ अलोकस्य लोकालोकयोश्च चरमा- १६४ एकवचनादिका भाषा। २५३| भेदाः।
SIATICIRECIREEXXX
२६६
३९॥
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपा० विषयानुक्रमे
प्रज्ञा० | विषयसूचिः
॥४०॥
१७३ षोडश वचनानि । २६६) ॥इति द्वादशं शरीराख्यं पदम् ॥ | १९०, २०:* अष्टकर्मप्रकृतिचयोप१७४ चतस्रोऽप्याराधिन्यः सत्यभाषका- १८१ परिणामभेदौ ।
२७९) चयादिहेतुता। २९२ द्यल्पबहुत्वम् । २६७/ १८२ जीवपरिणामभेदाः (गत्यादि १०)। । ॥ इति चतुर्दशं कषायाख्यं पदम् ।। १७५ सत्यादिभाषानामल्पबहुत्वम् । २६८
२८३/ २०२-२०३* इन्द्रियाणां संस्थानादि॥ इति भाषाख्यमेकादशं पदम् ॥ | १८३ गतिपरिणामादिनिरूपणं (१०)। द्वाराणि (१६)। २९३ १७६ शरीरभेदाः (५ दण्डकेषु) २७०
२८६/१९१ इन्द्रियाणां संस्थानबाहल्यपृथक्त्व१७७ औदारिकादीनां भेदौ संख्या च। , | १८५ अजीवपरिणामभेदाः (१०)। २८७ प्रदेशाः । १७८ नारकाणामौदारिकादिशरीर- १८५, १९९-२०० बन्धपरिणामादि- १९२ अवगाहनाल्पबहुत्वे। २९ तत्संख्यापृच्छा। २७४ भेदाः। (१०)
, १९३ नैरयिकादिषु इंद्रियादीनि । २९७ १७२ असुरकुमारादीनामौदारिकादि- ॥ इति त्रयोदशं परिणामाख्यं पदम् ॥ | १९४ शब्दादेः स्पृष्टाम्पृष्टत्वादि । २९८ शरीरतत्संख्यापृच्छा। २७५१८६ कषायभेदाः ।
१९५ इन्द्रियाणां विषयपरिमाण१८. पृथ्वीकायिकादीनां द्वीन्द्रियादीनां | १८७ कषायप्रतिष्ठोत्पत्तिश्च ।
निरूपणम् (इन्द्रियविषयेष्वंचौदारिकादिशरीरतत्संख्यापृच्छा १८८ क्रोधादिभेदाः
गुलासंख्येयभागादि मानम् )। २९९ (गर्भजमनुष्यसंख्या)। २७७/ १८९ आभोगाद्याः क्रोधभेदाः। २९१ १९६ अन्त्यनिर्जरापुद्गलदर्शनज्ञाना
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीउपां. विषयानुक्रमे
AM
AN
हारादिप्रश्नः। ३०४, २०४ जीवादिषु पदेषु नियतप्रयोगा- |२१३ लेश्यापदे चतुर्विशतिदण्डकस्या
प्रज्ञा० १९७ आदादिच्छाय प्रश्नः । , भावः।।
हारादिपदैनिरूपणम् ।
नाविषयसूचि १२८, २.४.२०६* कम्बलावकाशा- २०५ गतिप्रपाताः प्रयोगो(५५)पपात- २१४ लेश्याभेदाः। ३४३
काशस्पर्शनादिप्रश्नः। ३७५ (३)विहायो। १७)गतिभेदाः । ३२५ २१५ नैरयिकाणां लेश्याः । १९९, २:७-२०८” संस्थानादीनीन्द्रि- ॥ इति षोडशं प्रयोगपदम्।। २१६ लेश्यादीनामष्टानामल्यबहुत्वम्। ,
याणां द्वाराणि (९) अनगारादीन्यः | २०६, २०२* समाहारशरीरादीनि द्वाराणि २१७ नैरयिकेषु लेश्यानामल्पबहुत्वम्।३४५
लोकान्तानि च (१६)। ३०८ (७) (लेश्यास्वरूपम् ) ३३१ २१८ तिर्यपञ्चन्द्रियेष्वल्पबहुत्वम्। ३४६ २०० इन्द्रियापायेहावग्रहभेदाः ३१०, २०७ समकर्मत्वाद्यधिकारः। ३३२ २१९ मनुष्येष्वल्पबहुत्वम् । ३४७0 २०१ द्रव्येन्द्रियभावेन्द्रियसंख्या, नारका- | २०८ समक्रियाऽधिकारः। ३३४ २२० देवविषयमरूपबहुत्वम् ।
दीनामतीतानागतवर्तमानद्रव्य. २.९ असुरकुमारादिष्वाहारादि- २२१ भवनवासिदेवविषयम् । भावेन्द्रियसंख्या च। ३१ पदनवकम् ।
३३२ २२२ नैरयिकेषूषपातविषयम् । ३५२ ॥ इति पञ्चदशमिन्द्रियाख्यं पदम् ॥ | २१० समवेदनादि । ३३८ २२३ कृष्णलेश्यादिनैरयिकसत्कावधि
२०२ प्रयोगस्य भेदाः। ३१७/ २११ लेश्यापदे मनुष्यविषये। ३६९ ज्ञानदर्शनविषयक्षेत्रपरिमाणहा २०३ नारकादीनां प्रयोगाः। ३१९/ २१२ ,, ,, व्यन्तराणां विषये। ३४० | तारतम्यम् ।
३५५ ॥४१॥
३४८
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा विषयसूचिः
॥४२॥
२२४ का लेश्याः कतिषु ज्ञानेषु ।२३४ कायस्थितीन्द्रियद्वारम् । लभ्यन्ते।
३५७/ २३५ कायद्वारम्। २२५, २१०* लेश्याणां परिणाम- | २३६ कायद्वारे सूक्ष्मकायिकादीनां लक्षणम्।
३५८ कालनिरूपणम् । २२६ लेश्यानां वर्णाधिकारः। ३६० | २३७ योगद्वारम् । २२७ लेश्यानां रसाधिकारः। ३६४, २३८ वेदद्वारम् । २२८ लेश्यानां गन्धाधिकारः। ३६६/२३९ कषायद्वारम् । २२९ लेश्यानां परिणामद्वारम् । ३६७/ २४० लेण्याद्वारम् । २३० लेश्यानां स्थानद्वारम् । ३६८ २४१. सम्यक्त्वद्वारम् । २३१ देवनैरयिकविषयम् । ३७० २४२ ज्ञानद्वारम् । २३२ सामन्यतया लेश्यावर्णनम् । ३७१/ २४३ दर्शनद्वारम् ।
॥ इति सप्तदशं लेश्याख्यं पदम् ॥ | २४४ संयतद्वारम् । २३३, २११.२१२* कायस्थितिपरि. २४५ उपयोगद्वारम् । णामः।
३७४/ २४६ आहारकद्वारम् ।
३७७/२४७ भाषाद्वारम् । ३७८/ २४८ परीत्तद्वारम्।
२४९ पर्याप्तद्वारम् । ३८५ २५० सूक्ष्मद्वारम्। ३८२/ २५१ संज्ञिद्वारम्। ३८३ | २५२ भवसिद्धिकद्वारम् ।। ३८५/ २५३ अस्तिकायद्वारम् । ३८६, २५४ चरिमद्वारम् । ३८७ ॥ इत्यष्टादशं कायस्थितिपदम् ।। ३८९] १५५ सम्यग्दृष्ट्यादिभेदेन जीवाः । ३९५ ३९० इत्येकोनविंशतितम सम्यक्त्वपदम् ॥ ३९. १५६, २१३* अन्तक्रिया, तीर्थकृत्त्वा
दिप्राप्तिसंग्रहः, जीवादिष्वन्तक्रियाविचारः।
॥१२॥
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा विषयसूचिः
४२७
।। ४३॥
KARATAXSAXIXXXXXXX
२५७ नैरयिकेष्वन्तक्रिया। ३९६| २६६ उपपातोऽसंयताभन्यद्रव्यदेवादी- |२७५ तैजसशरीरभेदाः (५)। २५८ नैरयिकादिभवेभ्यः समयेनान्तक्रिया- | नाम् (१४)। ४०४ २७६ तैजसाक्गाहनामानम् । मानम्।
३०८/२६७ असंख्यायुभेदाः (१)। ४०६ २७७ पुद्गलचयनम् । | २५९ नैरयिकाणामुद्वत्ते धर्मश्रवणादि- ॥ इति विंशतितमं क्रियापदम् ॥ २७८ औदारिकादीनां द्रव्यप्रदेशोभयैक्रिया।
, २१४* विधिप्रमाणसंस्थानादिसंग्रहः १.७/ रूपबहुत्वम्। ४३३ २६. असुर कुमाराणामुदत्त धर्म० । ४००२६८ शरीरभेदाः (५)। ४०८/२७९ औदारिकादीनां जघन्योत्कृष्टो२६१. पृथिवीकायिकादीनामद्वत्तेधर्म ०४.१२६२ संस्थानानि । ४१५ भयावगाहनाविषयमल्पबहुत्वम्। २६२ विकलेन्द्रियाणामुदत्त धर्म। , २७०, २१५.२१६" भवगाहनामानम् । २६३ पञ्चेन्द्रियतिरश्च मुत्ते धर्मश्रव
४१२ ॥ इत्येकविंशतितम शरीरपदम् ॥ णादिः।
२७१ वैक्रियशरीरभदौ । ४१५/२८० क्रियाभेदाः (५) ४३५ २६४ रत्नप्रभाद्धृताना तीर्थकरत्वाद्याप्ति- २७२ वैक्रियसंस्थानानि । ४१६/ २८१ जीवानो प्राणातिपातादिना क्रियाः । विचारः।
४०२/२७३ वैक्रियावगाहनामानम् । ११७ २६५ रत्नप्रभादिभ्यश्चक्रवर्तित्वाद्याप्तिः। | २७४ आहारकशरीरस्य विधिसंस्थाना- | २८२ जीवानां प्राणातिपातादिभ्यः
वगाहनास्थानानि ।
कर्मबन्धः।
४३८
॥१३॥
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा | विषयसूचिः
४४३
श्रीउपा.
२८३ जीवनारकादीनां जीवनारकादिभ्यः | २९४ कर्मप्रकृतिविचारः। ४६५ इति पञ्चविंशतितमं कर्मवेदाख्यं पदम् I विषयानुक्रमेश क्रियाः।
४३९/ २९५ पंचविधज्ञानावरणीयादिकर्मस्थितिः। | ३०२ कर्मप्रकृतिवेदबन्धः । ४९५ ॥४४॥ २८४ क्रियासंवेधः।
४७५ इति षड्विंशतितम वेदबन्धाख्यं पदम् । २८५ क्रिया(२)णां सहभावविचारः ।४४६, २९६ एकेन्द्रियाणां कर्मस्थितिः । ४८५, ३०३ कर्मवेदवेदः। ४९७ २८६ हिंसादिविरमणहेतुः। ४४८/ २९७ द्वीन्द्रियादीनां कर्मस्थितिः। ४८८ इति वेदवेदाख्यं सप्तविंशतितमं पदम् ।। २८७ प्राणातिपातविरमणे कर्मप्रकृति- २९८ ज्ञानावरणीयादिकर्मणां जघन्य- ३०४ नारकादीनां सचित्ताद्याहारादि। ४१८ बन्धमानम्।
स्थितिबन्धः
३०५, २१८-२१९* असुरकुमारादीना२८८ विरतानां कियाभावः। ४५१ २९९ ज्ञाना० उत्कृष्टस्थितिबन्धः । ४१० माहारादि।
४९९ 4 ॥ इति द्वाविंशतितमं क्रियापदम् ॥ ॥ इति त्रयोविंशतितमं कर्मप्रकृत्या. ३०६ पृथ्वीकायिकादीनामाहारादि । ५०५ २८९, २१७* कर्मप्रकृतेर्भेदाः (८ । ४५२ | ख्यं पदम् ॥
३०७ द्वीन्द्रियाणामाहारादि। ५०७ २९० कर्मप्रकृतेर्बन्धः। ४५३ | ३०० कर्मप्रकृतिबन्धबन्धनम् (८) ४९९ ३०८ नारकादीनामेकेन्द्रियशरीराद्याहारः । २९१ कर्मस्थानानि। ४५५ ॥इति कर्मबन्धाख्यं चतुर्विंशति२९२ कर्मवेदना। ४५७ तमं पदम् ।।
३०९ नारकाणामोजआहारादिः। ५१० २९३ कर्मकर्मानुभावः । ४५८ ३०१ कमबन्धवेदः। १९४/ २२०* आहारपदाधिकाराः (१३)। ५११
EXERVEENDEXEEXSXESEXSEXSETTEXREKAR
॥१४॥
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा०
श्रीउपां.
३१० जीवानामाहारानाहारादि। ५१२ ॥ इति द्वात्रिंशत्तमं संयमाख्यं पदम् ॥ | ३२८ स्पर्शपरिचारणा। विषयानुक्रमे श ३११ सलेश्यजीवानामाहारादि। ५१६/३१८, २२३* अवधिज्ञानभेदौ। ५३६/ ३२९ कायपरिचारणा।
विषयसूचिः ३१२ गत्यादिष्वाहारकत्वादिः। ५२० ३१९ अवधिज्ञानविषयः । ५४० ॥ इति चतुस्त्रिंशत्तम प्रवीचारपदम् ।। ॥ इत्यष्टाविंशतितममाहाराख्यं पदम् ॥ | ३२० अवधिज्ञानसंस्थानद्वारम् । ५४१ ३३०, २२६.२२७* वेदनाभेदाः। ५५३ ३१३ नारकादीनां सागारोपयोगादिभेदाः। । ३२१ नैरयिकभवनपतिव्यन्तरज्योतिष्क- | ३३१, ३३२ वेदनाभदौ। ५५६
५२५ वैमानिकानामवधिः। ५४२ ।। इति वेदनाख्यं पञ्चत्रिंशत्तमं पदम् ॥ । इत्येकोनत्रिंशत्तममुपयोगाख्यं पदम् ।। |॥ इति त्रयस्त्रिंशत्तममवध्याख्यं पदम् ।। | २२८* वेदनादिसमुद्घाताः। ५५९/२ ३१४ पश्यत्ताभेदाः (९) (मतिज्ञानाज्ञानयो | ३२२, २२४-२२५* परिचारणा। ५४३| ३३३ समुद्घातभेदाः। न)।
५२९/ ३२३ परिचारणा, आहारविषयमाभोग- [३३४ नैरयिकेषु समुदघाताः। ५६२ ३१५ आकारादिज्ञानदर्शनपृथक्त्वम् । ५३ नम्।
५४४ ३३५ नैरयिकेषु वेदनासमुद्घाताः। ५६५ हा ॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥ | ३२४ परिचारणाविषयः। ५४७ ३३६ स्वपरस्थाने वेदनासमुद्घाताः। ६७५ ३१६, २२१ संज्ञाभेदाः। ५३३ ३२५ परिचारणाभेदाः।
३३७ स्व. कषायस्य समुद्घाताः । ५६९ इत्येकत्रिंशत्तमं संज्ञाख्य पदम् ॥ | ३२६ शीतपरिचारणा । है | ३३८ नारकादेर्नारकत्वादी मारणान्ति३१७,२२२* संयतः। ५३४ | ३२७ शुक्लपरिचारणा ।
___काद्याः समुद्घाताः। ५७३ ॥१५॥
५४८
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा विषयसूचि
हद्विषयानुक्रमश्च
ज्ञापन।
श्रीउपां.
ISI ३३९ नारकादीनां नारकत्वादी समुद्- | ३५१, २२९-२३०* कृतसमुद्घातस्य | ४* प्र० आर्यश्यामनमस्कारः। विषयानुक्रमे घाताः ५७५ योगाः ।
६०५ ५* दृष्टिवादनिस्स्यन्दाध्ययनकथन॥ ४६॥ ३४०.३४१ समुद्घातानामल्पबहुत्वम् । | ३५२ योगनिरोधः । ६०७/ प्रतिज्ञा।
५७८ ॥ इति षट्त्रिंशत्तम समुद्घाताख्यं पदम् ।। | ९* प्रज्ञापनादि(३६)पदानामुद्देशः । ६ ३४२ स्वपरस्थाने कषायस। ५.१॥ इति श्रीप्रज्ञापनाया विषयमूचिः॥ १ जीवाजीवप्रज्ञापने। ३४३ क्रोधादिसमुद्घाताद्यल्पबहुत्वम् ।५८८
२ रूप्यरूप्यजीवप्रज्ञापने। ३४४ छाझस्थिकाः समुद्घाताः। ५९० | अथ श्रीप्रज्ञापनोपाङ्गस्य | ३ धर्मास्तिकायतद्देशादि(१०,भेदाः। ९ ३४५ समुद्घातपुद्गलपूरणादि।
बृहद्विषयानुक्रमः ४ स्कन्धादीनां (४) वर्णगन्धादि(५). ३४६ वैक्रियसमुद्घातः। ५९६/ वीरनमस्कारमङ्गलादि। | परिणामाः (परिमण्डलादिसंस्थानानि) १८ ३४७ केबलिसमुद्घातनिर्जरापुद्गलसूक्ष्मता । प्रज्ञापनाशब्दार्थः, प्रयोजनाभिधेय- ५ संसारासंसारसमापन्नप्रज्ञापने ।
मङ्गलचर्चा।
२ ८ अनन्तरपरम्परसिद्धप्रज्ञापने ६, तीर्था३४८ केवलिसमुद्घातप्रयोजनम् । ६०५/ १* महावीरनमस्कारः, (अतिशय - दि (१५) सिद्धाः, (स्वयंबुद्धपत्येकबुद्ध३४९ आवर्जीकरणम् ।
चतुष्कम् )।
विचारः, स्त्रीमुक्तिसिद्धिः)७, अप्रथम३५. केवलि० समयाः। , २* वीरस्यासन्नोपकारिता। ५ | समयसिद्धादिप्रज्ञापना (८)। २३
____५९०
॥५६॥
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ ४७ ॥
९ एकेन्द्रियादिप्रज्ञापना, (द्रव्यभावेन्द्र
याणि )
१० पृथ्वीकायादिप्रज्ञापना ।
११ सूक्ष्मबादर पृथ्वी प्रज्ञापना ।
१२ पर्याप्तापर्याप्तसूक्ष्म पृथ्वीप्र ०
(पर्याप्तिनिरूपणम् ) ।
१.३ लक्ष्णखर पृथ्वीप्र०
१४ श्लक्ष्णकृष्णादि ( ७ ) मृत्तिकाप्रज्ञा
२४
33
29
२६
27
पना |
"
२८
१५, १३* खरपृथ्वीशर्करादि (४०) प्र., योनयः, पर्याप्तनिश्रयोत्पत्तिः । १६ सूक्ष्मबादरपर्याप्तापर्याप्ताप्कायप्र० । २९ १७ सूक्ष्मबादरपर्याप्तापर्याप्तते अस्काय ।
२९
www.kobatirth.org
१८ सूक्ष्मबादरपर्याप्तापर्याप्तवायुकाय ७ ।
३०
२२, १४* सूक्ष्मबादर वनस्पतिप्र० १९, पर्याप्तापर्याप्तसूक्ष्मव प्र० २०, प्रत्येकसाधारणबादरव०प्र० २१, वृक्षादि (५२) वादरव: प्र० २२, १४* ।
२३, ४६* निम्बाम्राधेकास्थिक १७*अस्थिकादिबहुबीजवृक्ष २०*वृन्ताकादिगुच्छ २५ * सेचनकादिगुल्म२८* पद्मादिलता २९*पुंस्फल्या दिवल्ली ३४ इक्ष्वादिपर्वग३६* साण्डिकादितॄण ३८* तालादिवलय ४० आर्यावरोहादिहरित
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
४३* शाल्याद्योषध्युदका दिजलरुहआयादिकुहुणप्र०, एकानेकजीवस्कन्धादिषु श्लेषवृत्तितिलपर्पटिकादृष्टान्तौ४६* ।
३४
(२४, ८३* अवकाद्याः साधारण भेदाः ५३* संख्याऽसंख्यात जीवशृङ्गाटक जीवानन्तप्रत्येक मूलादिलक्षणम् । ८३* ३६ २५, ९६* अनन्तप्रत्येकचिह्मभेदाः । ३८ ९८* मूलप्रथमपत्रयोरेककर्तृकता ९७*
किशलयोऽनन्तकायः ९८* । ३९ २६, ११०* साधारणानां युगपदुत्पश्यादि, अनन्तशरीरदृश्यता, अनन्तप्रत्येकमानं (गोला निगोदाश्व) १०६*, सूक्ष्मानामाज्ञाप्राह्मत्वम् १०७*प्र०,
प्रज्ञा० बृहदूविषयानुक्रमः
॥ ४७ ॥
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा
श्रीउपां० विषयानुक्रमे
विषयानुक्रमः
॥४८॥
पर्याप्त पर्याप्तवनस्पतिसंख्या, | ३४ अश्वाचेकखुरोष्ट्रादिद्विखुरहस्त्यादि- । सर्गादिभेदाः, निश्शङ्कितादय आ- | कन्दादीनां त्वगादिष्वनियतादि गण्डीपदसिंहादिसनखचतुष्पदप्र.४५ चाराः, परिहारविशुद्धिः)। ६८
योनिः ११०। ४. ३५ आशीविषादिदींकरदिव्याकादि- ३८ सप्रभेदभवनवास्यादिदेवप्रज्ञापना। ७१ २७ पुताकृम्यादिद्वीन्द्रियप्रज्ञापना (योनि- मुकुल्यह्यजगराऽऽशालिकमहोर- ॥इति प्रथमं प्रज्ञापनापदम् ॥ कुलयोर्भेदः)
गोरःपरिसर्पनकुलादिभुजपरिसर्पपः। | ३९ सूक्ष्मबादरपर्याप्तापर्याप्तपृथिव्यप्ते२८ औपयिकादित्रीन्द्रियप्र०। ४२
जसां स्थानानि (शिष्यप्रत्ययाय २९, १११* अधिकादिचतुरिन्द्रियप्र०। | ३६, ११२* वल्गुल्यादिचर्मपक्षिढका- गौतमप्रश्नः, तिर्यगलोकतट्ट च)। ७७
दिरोमपक्षिसमुद्गविततपक्षिप्र०, ४० बादरादिवायुवनस्पतिस्थानानि। ७८ ३. नैरयिकादिपश्चेन्द्रियप्र० ।
(कुलकोटिसंग्रहः) ११२। ५० ४१ द्वित्रिचतुःपञ्चेन्द्रियस्थानानि। ८१ ३१ रत्नप्रभादिनारकप्र० ।
२७, १३३* संमूछिमनरोत्पत्तिस्थान- ४२ नारकाणां स्थानम् (सवर्णनम् )। , ३२ जलचरादितिर्यम।
कर्माकर्मभूम्यन्तरद्वीपकमनुष्याधिकारः ४३, १३७* रत्नप्रभादिनारकस्थानानि ३३ मत्स्यादि(५) लक्ष्णमत्स्याद्यस्थि- (युगलिकवर्णनम् ), शकादयो म्लेच्छाः , | सवर्णनानि ।
कच्छपादिदिल्यादिग्राहसोण्डादि- ऋद्धिक्षेत्रजातिकुलकर्मशिल्प- ४४ पश्चन्द्रियतिर्यस्थानानि । मकरादिजलचरप्र.
भाषाज्ञानदर्शनचारित्रार्याः, (नि. | ४५ मनुष्यस्थानानि ।
॥१८॥
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
1188 11
४६, १४९* सवर्णनभवनपत्यादिदक्षि गोचरद्भेदस्थानानि ।
४७ सवर्णनव्यन्तरस्थानानि ।
९५
९७
४९, १५४ * पिशाचतद्भेदस्थानानि ४८,
१५१, * अनपर्णिकादिस्थानानि ४०, १५४* ।
५० ज्योतिष्कस्थानानि ।
५१ वैमानिकस्थानानि । ५२ सौधर्मदेवस्थानतदिन्द्रवर्णनम् । १०१ ५३, १५८* ईशानादिदेवस्थानवर्णनं, सामानिकात्मरक्षक विमानसंख्या च ।
१०६
www.kobatirth.org
५४, १७९* सिद्धानां स्थानं तन्नामस्वरूपे, अप्रतिघातसंस्थानावगाहना
॥
स्पर्शलक्षण सुखपर्यायाश्च । ॥ इति द्वितीयं स्थानपदम् १८१* दिगादीनि द्वाराणि (२७) । ५५ जीवानां दिगनुपातेनाल्पबहुत्वम् ।
९८
५६ पृथिव्यप्तेजोवाय्वादीनां सिद्धान्तानां ९९ दिगनुपातेनाल्पबहुत्वम् । ११९ १०० | ५७ मारकतिर्यग्देवसिद्धानां पञ्चाष्टगतिरूपेणापच हुत्वम् ।
१२०
५८ सैकादी (७) न्द्रिया पहुत्वं, ओघपर्याप्तापर्याप्तिविशेषितं च । १२२ ५९ सकायपृथ्वी का याच (८) रुपबहुत्वम् ।
१२४
६० सूक्ष्म सूक्ष्म पृथ्व्यादितत्पर्याप्ता
पर्याप्तापबहुत्वम् ।
१२६
६१ बादरबादर पृथ्व्याद्यल्पबहुत्वम् । १२९ ११४६२ सूक्ष्म सूक्ष्मपृथ्व्यादिवादरबादर पृथ्व्याद्यल्पबहुत्वम् । १३४
११५ ६४ सयोगमनोयोग्या (५) धल्पबहुत्वम् ६३, सद्वदस्त्रीवेदाद्यल्पबहुत्वम् ६४ ।
१३५
For Private and Personal Use Only
११३
Acharya Shri Kailassagarsuri Gyanmandir
६६ सकषाय्यादि ६५ सलेश्याद्यल्पबहुत्वम् ६६ । ६८ सम्यग्दृष्ट्यादि ६७ आभिनिबोधिकान्याद्यल्पबहुत्वम् ६८ । १३७ ७२ चक्षुर्दर्शन्यादि ६९ संयतादि७०साकारोपयुक्तादि ७१ आहारका धल्पबहुत्वम् ७२ ॥
१३६
प्रज्ञा०
बृहद्
विषयानुक्रमः
१३८ ।। ४९ ।।
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
वा
बृहद्विषयानुक्रम
॥५०॥
७८ भाषकादि७३परीत्तादि७४पर्याप्तदि- | ८५ ऊर्धादिक्षेत्रेष्वेकेन्द्रियतदपर्याप्त- । शानामेकादिप्रदेशावगाढानामेकादि-
७५सूक्ष्मादि७६सम्झ्यादि७७- पर्याप्तानामरूपबहुत्वम् । १५२/ समयस्थितिकानामेकादिगुणकालका- |
भव्याद्यल्पबहुत्वम् ७८। १४० ८६ ऊर्ध्वादिषु द्वीन्द्रियादितदपर्याप्त- । दीनां पुतुलानामरूपबहुत्वम् । १६१] | ७९ धर्मास्तिकायादीनां द्रव्यप्रदेशोभयैर- | पर्याप्त नामरूपबहुत्वम् । १५३, ९३ गर्भव्युत्क्रान्तिकादि(९८)सर्वजीवा
रूपबहुत्वम् , (कालस्यानन्तगुण- ८७ ऊर्धादिषु पञ्चन्दियतदपर्याप्त रूपबहुत्वम् (महादण्डकः)। १६८ स्वसिद्धिः)।
१४३ पर्याप्तानामरूप० । १५४ ॥ इति तृतीयं बहुवक्तव्यतापदम् ॥ ८० चरमाचरमाल्पबहुत्वम्। ८८ ऊर्ध्वादिषु पृथ्व्यादीनामोधिकापर्याप्त- | ९४ ओधिकरत्नप्रभादितदपर्याप्त८१ जीवपुद्गलाद्धासर्वद्रव्यप्रदेशपर्याया. | पर्याप्तानामरूप । १५५ पर्याप्तनारकाणां पगपरे स्थिती। १७० ल्पबहुत्वम् ।
१४४ ८९ ऊर्ध्वादिषु त्रसानामोघिकापर्याप्त- १०. देवदेवीसप्रभेदभवनपत्यादि८२ ऊर्ध्वलोकादिक्षेत्रानुपातेनाल्प० ।। पर्याप्तानामरूप ।
देवदेवीनामपर्याप्तपर्याप्तानां परापरे १४५/९० आयुर्वन्धकादी(१४)नामल्य० । १५८ स्थिती२५ ओघिकसूक्ष्मबादर८३ क्षेत्रानुपातेन पञ्चष्टगत्यल्प० । १४८ ९१ त्रैलोक्यादिषूर्वादिषु च पुद्गलानां पृथिव्यादीनां ९६ द्वीन्द्रियादीनां ८४ क्षेत्रानुपातेन भवनपतितद्देवीव्यन्त | द्रव्याणां चापबहुत्वम् । १६० ९७ ओधिकसमूच्छिमगर्मजजलराधल्पबहुत्वम्। १५१ ९२ परमाणुसंख्याऽसंख्याऽनन्तपदे
चरचष्पदोरोभुजपरिसर्पखचराणां
॥५०॥
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
विषयानुक्रमः
॥ ५
॥
EARREARRIALIKANAL SCIED
९८ ओघसंमूछिमगर्भजनराणां ११० असुर दीनां १.५ पृथ्व्यादीनां
रूप्यजीवपर्यायाः ११९ पर९९ व्यन्तरदेवदेवीनां १००१०६ द्वीन्द्रियादीनां १०७
माण्वादीनां द्रव्यप्रदेशावगाहनाज्योतिष्कतद्देवीचन्द्रादितद्देवीनां
पश्चेन्द्रियतिरश्चां१०८मनुष्याणां स्थितिकालादिपर्यायैस्तुल्यहीनपरापरे सिती१०१। १७६ १०९ व्यन्तरादीनां द्रव्यादिभिः त्वादि १२०, जघन्यमध्यमोत्कृष्ट१०२ वैमानिक दे देवीसौवर्मेशान
पर्यायाः ११०। १८६ प्रदेशानां पर्यायतुल्याधिकत्वादि देवपरिगृहीतापरिगृहीतदेवीसन
नारकाणां जघन्यमध्यमोत्कृष्टास्कुमारादिदेवानां परापरे स्थिती। । वगाहनास्थितिकालादिज्ञानादि- ॥ इति पञ्चमं विशेषपदम् ॥
पर्यायैरल्पबहुत्वम् । १८९ १२२, १८२* नारकादिसिद्ध्यन्तगतीना।। इति चतुस्थितिपदम् ।। ११.७ असुरादीनां ११२ पृथ्व्यादीना
मुत्पादोद्वर्तनाविरहः । २०५ | १०३ जीवनारकासुरकुमारादीनां पर्यायाः || ११३ द्वीन्द्रियादीनां ११४ | १२४ रत्नप्रभाद्यसुरादिपृथ्व्यादिद्वी
पञ्चेन्द्रियतिरश्चां १५ मनुष्याणां न्द्रियादिसंमूछिमगर्भजतिर्यग्१०४ नगरकाणां द्रव्यप्रदेशावगाहना
११६ व्यन्तरादीनां पर्यायाणां
नरज्योतिष्कसौधर्मादिसिद्धोत्पादस्थितिकालादिवर्णादिमत्यादिज्ञान- | तुल्याधिकत्वादि ११७ १९६ विरहः १२३ रत्नप्रभादिषूद्वर्तनाया दर्शनपर्यायैरल्पबहुत्वम्। १८४ | १२१ अरूप्यजीवभेदाः १०) ११८ । विरहः १२४ ।
२०७
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां०
प्रज्ञा
विषयानुक्रमे
विषयानुक्रमः
.
.
॥५२॥
१२६ नारकादीनां सान्तरनिरन्तर- १४३ नारकाणां १.३८ असुरादीनां १४२ आहारादि(१०) सज्ञा, नारमुत्पत्तिः १२५ तथोद्वर्तना १२६।। १३९ पृथ्व्यादीनां १४०
कादीनां १४७ बाहुल्यसन्तति२०८] पञ्चन्द्रियतिरश्चां १४१ मनु
भ्यां सज्ञोपयुक्त विचारः, गति१२८ उत्पाते नारकरत्नप्रभाद्यसुरादि
घ्याणां १४२ व्यन्तरादीनां च
भेदेन सज्ञाऽल्पबहुत्वं च । २२४ सिद्धान्तानामेकसमयसंख्या १२७, गतिः १४३।
॥ इत्यष्टमं सज्ञापदम् ॥ उद्वर्तनायां संख्या १२८। २०९/ १४४ नारकादीनां परभवायुर्वन्धकालः । । १५० शीतोष्ण मिश्रा योनयः १४९ १३७, १८४* सप्रभेदनारकाणां १२९,
नारकासुरपृथ्वीसंमूछिमगर्भज१८४* असुरादीनां १३० १४५ जातिनामनिधत्तायुष्कादीना
तिर्यग्मनुष्यव्यन्तरादीनां योनिः पृथ्व्यादीनां १३१ द्वीन्द्रियामाकर्षाः।
शीतयोन्याद्यल्पबहुत्वं च १५०। दीनां १३२ पञ्चेन्द्रियतिरश्चा ॥ इति षष्टं व्यु क्रान्तिपदम् ।।
२२६ १३३ मनुष्याणां १३४ व्यन्त- | १४६ नारकासुरादिपृथिव्यादिमनुष्य- १५१ नारकादीनां सचित्तादियोनिः । २२७ राणां १३५ ज्योतिष्काणां १३६ व्यन्तरज्योतिष्कसपमेदवैमा- १५२ नारकादीनां संवृतादियोनिः । , सप्रभेदवैमानिकानां चागति
निकामुच्छ्वासान्तरम् । २२११५३ कूर्मोन्नतादियोनिविचारः। २२८] विचार:१३७॥
।। इति सप्तममुच्छवासपदम् ॥ । ॥ इति नवमं योनिपदम् ॥
२१४
॥५२॥
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
प्रज्ञा०
बृहद्विषयानुक्रमः
१२४ रत्नप्रभादीनां चरमाचरमत्वादि
स्थितिभवादिः (११) चरमा- १६७ जीवादीनां भाषकाभाषकविचारः विचारः। चरमत्वं च ।
१६६ जीवादीनां सत्यामृषादि१५६ रत्नप्रभादीनामचरमचरमतदन्त- ॥ इति दशमं चरमा चम्मपदम् ॥ भाषत्वम्। १६७। २६०
प्रदेशानां द्रव्यप्रदेशोभयाथैरल्प- | १६१ अवधारिण्याः भाषायाः सत्यादिता। । १६९, १०.८ भाषाया द्रव्यावगाहबहुवं १५५ अलोकस्य लोका
२४८ स्थितिवर्णादिस्वष्टाबगाढादिलोकयोरचरमचरमाद्यल्पबहुत्वम् । । १६३ गोमृग दिख्याज्ञापन्यादिभाषा २५२ विचारः १६८, ५९८ , सान्तर१६६। २३२ १६३ बालादीनां भाषाऽऽहारयोर
निरन्तरभिन्नाभिन्नग्रहणविचारः १५८, १९०* परमाणोश्चरमाचरमा
ज्ञानेऽपि प्रवृत्तिः।
१६९।
२६६ वक्तव्यतादिभङ्गाः (२६) १५७, १६४ एकबहुवचनस्त्रीपुंनपुंसकादिभाषा। | १७३ खण्डप्रतराद्या(५)भेदाः, तद द्विपदेशादीनां चरमत्वादि
ल्पत्वादि १७०, नारकादीनां १९०*१५८। २४२ १६५, १९७* भाषाया आदिप्रबह
स्थितादिभाषापुद्गलग्रहण १.७१ १५९ संस्थानतत्संख्याप्रदेशमानावगाहाः, - संस्थानान्ताः, पर्याप्तापर्याप्तभेदाः, सत्यादितया ग्रह्णनिसर्गौ१७२ तच्चरमत्वादि च ।
सत्यमृषामिश्रव्यवहारभाषाभेदाः एकद्विवचनादि (१६)वचनानि १६०, १९१ जीवनारकादीनां गति(१०-१०-१०-१२)। २५९
२६७
।५३ ॥
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
विषयानुक्रमः
विषया
॥५४॥
१७५ भाषाचतुष्केऽपि संयतासंयत
योराराधनाविराधने १७४ सत्या. दिभाषकाल्पबहुत्वम् १७५। २६८
।। इत्येकादशं भाषापदम् ॥ १७६ शरीरभेदाः नारकादीनां शरीर
संख्या च। १७७ बौदारिकादीनां बद्धमुक्ताल्प
बहुत्वम् । १७८ नारकाणामौदारिकादिषु बद्धमुक्तविचारः।
२७५ १८. असुरादीनां १७१ पृथ्व्यादीनां
द्वीन्द्रियादीनां मनुष्याणां व्यन्तरादीनां चौदारिकादिबद्धत्वादि विचार: 1100
॥ इति द्वादशं शरीरपदम् ॥ १८२ जीवाजीवपरिणामौ १८१ गत्यादि
(१०)परिणामाः १.८२। २८६ १८३ गतीन्द्रियकषायलेश्यायोगो
पयोगज्ञानदर्शनचारित्रवेदभेदा
स्तै रकादिविचारश्च । २८७ १८५, २००* बन्धनगतिसंस्थानादयो
(१०)ऽजीवपरिणामाः १८४ स्निग्धरूक्षबन्धम्पृशदस्पृशद्त्यादिपरिणामविचारः १८५
प्रतिष्ठितत्वं, क्षेत्रवास्तुशरीरो
प्रज्ञा पधिभ्य उत्पत्तिः १८७ अनन्तानुबन्ध्याद्या भेदाः १८८। २९१ , २०१* आभोगानाभोगोपशान्तानुपशान्तक्रोधादयः १८९ क्रोधादिभिरष्ट कर्मचयोपचयचन्धोदयोदीरणवेदननिर्जराः १९०, २०१।
२९२६ ॥ इति चतुर्दशं करायपदम् ।। २०३* संस्थानबाहल्यादिसमहणीगाथे
१०३। १९१ इन्द्रियाणां भेदसंस्थानबाहल्य.
पृथक्त्वप्रदेशविचारः १९१।२९५ १९२ इन्द्रियाणामवगाहतढल्पबहत्वे
२९३
॥ इति प्रयोदशं परिणामपदम् ॥ १८८ नारकादीनां क्रोधादयः १८६
क्रोधादीनामात्मपरोभयनि
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
बृहदश विषयानुक्रमः
॥५५॥
कर्कशगुर्वादिगुणाल्पबहुत्वं च । २९६/ कायादिभिर्व्याप्तिः, जम्बूद्वीपादे- | न्द्रियसंख्या ।
३१७ १९३ नारकासुरादिभेदेनेन्द्रियतत्संस्था- धर्मादिभिः, द्वीपसमुद्रपरिपाटी, | ॥ द्वितीयोदेशः, इन्द्रियपदं १५॥ नादिविचारः
लोकालोकयोधर्मादिस्पर्श- २०२ सत्यमनआदयः प्रयोगाः(१५)।३१९ | १९४ स्पृष्टादिशब्दादिश्रवणादि
विचारः।
३०८ २०३ नारकादीनां प्रयोगसंख्या । ३२० विचारः।
॥ इन्द्रियपदे प्रथमोद्देशः ॥ | २०४ जीवादिषु सत्यमनआदिप्रयोगबा.९५ श्रोत्रादीनां जघन्योत्कृष्टविषय | २०७-८* इन्द्रियोपचयनिर्वर्तनादिसम |
३२५ मानं ( आत्मालेनेन्द्रियमान
हगाथे।
३०९/ २०५ प्रयोग(१५)तद्वन्धच्छेदोपपात. चक्षुषः प्रकाश्ये)। ३०२/ १९९ नारकादीनामिन्द्रियोपचयनिर्वर्तन- (५)विहायो(१७)गतिभेदाः १९६ लोकव्यापिचरमनिर्जरापुद्गला. तत्समयमानलब्ध्युपयोगाद्धा
(म्पृशदस्पृशदुपसम्पद्यमानादि नामभेदाद्यज्ञानेऽप्याहरणम्। ३०४ तज्जघन्योत्कृष्टाल्पबहुत्वा
विहायोगतौ। १९७ आदर्शादिषु स्वप्रतिभागप्रेक्षणम्।। वगाहना।
३१० ॥ इति पोडशं प्रयोगपदम् ॥ ३०५/२०० अपायेहाऽवग्रहभेदाः नारकादीनां | २०७,२०९* (लेश्याया योगपरिणाम१९८,२०६* आवेष्टितविततयोः समाः | तत्संख्या च।
३११ त्वसिद्धिः) आहारसमशरीरादिनोऽवगाहः, आकाशस्य धर्मास्तिः | २०१ नारकादीनां भूतानागतबद्धमुक्त । संग्रहणी२०९* नारकाणां समा
॥५५॥
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
॥५६॥
हारशरीरोच्छ्वासादिविचारः २०६ । ॥ इति लेश्यापदे प्रथमोदेशकः॥ । भवनपतिज्योतिष्कवैमानिक
प्रज्ञा० समकर्मवर्णलेश्यावेदनाविचारः २१६ षड् लेश्याः २१४, नारका
देवदेवीतदुभयसर्वेषामल्पबहुः
INविषयानुक्रम २०७। दीनां लेश्याविभाग: २१५
त्वं२२०कृष्णादीनां लेश्यानाम२०८ नारकाणामारम्भिक्यादिक्रिया
सलेश्यादीनामरुपबहुत्वम् २१६। रुपमहर्द्धिकत्वम् २२१। ३५२ ऽऽयुरुत्पातसमत्वविचारश्च । ३३०
३४५ ॥ इति लेश्यापदे द्वितीयोद्देशकः ।। २०९ असुरकुमारादीनां समाहारत्वादि । २१८ कृष्णलेश्यादिनारकाणामरूप- |२२२ नारकादीनामुत्पादोद्वर्तनयोः समविचारः। ३३८/ बहुत्वं २१७ तिर्यगेकेन्द्रिय
लेश्यत्वं न पृथ्व्यादिषु। ३५५/ पृथ्व्यादीनामपि, पञ्चेन्द्रिये
पृथ्व्यप्तेजोवायुवनस्पति द्वि- २२३ नारकाणां लेश्यामेदेनावधिसंयतासंयतानां तु क्रियात्रयम् । ३४० त्रिचतुःपञ्चेन्द्रियसमूच्छिमगर्भज
भेदः । २११ मनुष्याणां समाहारत्वादि, अप्र- तत्स्त्रीतदुभयसंमूछिमस्त्रीगर्भज- |२२४ लेश्यासु मत्यादिज्ञानविचारः। ३५८
मत्ते मायाप्रत्ययैव । ३४१ स्त्रीसंमूछिमगर्भजस्त्रीपञ्चेन्द्रिय- ॥ इति लेश्यापदे तृतीयोदेशः॥ २१२ व्यन्तरादीनामपि समाहारत्वादि।,, तिर्यनीतियकस्त्रीलेश्याऽस. २२५, २१०* लेश्यापरिणामवर्ण२१३ नारकादीनां लेश्याभेदे समा
बहुत्वम्।
३४७|
रसादि(१४)द्वारसंग्रहणी२१.* हारत्वादिचिन्ता। ३१३/ २२१ मनुष्याणामपि२१९देवदेवी- | कृष्णादेनीलादितया परिणामश्चा३६० ॥५६ ॥
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
बृहद्विषयानुक्रमः
।। ५७॥
२२१
२२६ कृष्णादिलेश्यानां वर्णाः। ३६४ ॥ इति लेश्यापदे पञ्चमोद्देशकः ॥ निन्द्रियौघाद्यपर्याप्तपर्याप्तकाय२२७ तासां रसवर्णनम् । ३६६ २३२ मनुष्यमानुषीकर्मभूमिभरतैर
स्थितिः। २२८ तासां गन्धवर्णनं, अविशुद्धा
वतान्तरद्वीपहैमवतारण्यवत- |२३५ सकायाकायौघपृथिव्याद्यपर्याप्त प्रशस्तसंक्लिष्टशीतरूक्षदुर्गतिगामि- हरिवर्षरम्यग्मनुष्यमानुषीणां
पर्याप्तकायस्थितिः। ३८१ त्वानि सप्रतिपक्षाणि च। ३६७ लेश्याषट्रे ऽबहुत्वं, समा- २३६ ओघसूक्ष्मबादरपृथिव्यादिनिगोदतासां त्रिनवविधादिपरिणामो
नान्यलेश्याकगर्भजनकत्वं च। ३७३| तदपर्याप्तपर्याप्तकायस्थितिः। ३८२ ऽनन्तपदेशिकताऽसंख्यप्रदेशा ॥ इति लेश्यापदे षष्ठोद्देशकः ।। २३७ सयोगमनोयोग्यादिकायवगाहोऽनन्ता वर्गणाध। ३६ ६८ ॥ इति सप्तदश लेण्यापदम् ।। स्थितिः।
३८३ तासां स्थानानि, जघन्योत्कृष्ट- २३३, २१२* जीवगतीन्द्रियादि- | २३८ सामान्यविशेषवेदावेदस्थितिः । ३८५ स्थानानां द्रव्यप्रदेशोभयैरल्प
(२२)द्वारसग्रहणीगाथे २१२* २३९ सामान्यविशेषकषाय्यकषायिबहुत्वं च।
३७० जीवस्थितिः, नारकतिर्यग्मनुष्य स्थितिः। ॥ इति लेश्यापदे चतुर्थोद्देशकः ॥ देवतस्त्रीसिद्धनारकाद्यपर्याप्तपर्याप्त- | २४० सलेश्यकृष्ण लेश्याद्यलेश्यस्थितिः। २३१ लेश्यानां न तद्रूपतादिपरिणामः, स्थितिः।
३७७
३८७ ___आकारप्रतिभागौ स्याताम्। ३७२/ २३४ ओधैकद्वित्रिचतुःपञ्चेन्द्रियाऽ- २४१ सम्यग्दृष्ट्यादिस्थितिः, (एका
॥५७॥
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
प्रज्ञा
बृहद् विषयानुक्रमः
॥ ५८॥
क्षराश्रद्धाने रुचिनिन्दयोरभावेदीनां र५२धर्मास्तिकायादीनां
उद्त्तनारकाणां नरतियम्गत्योऽपि मिथ्यादृष्टित्वम् ) । ३८९ २९३चरमाचरमयोश्च कायस्थितिः धर्मश्रवणश्रद्धाज्ञानशीलाद्यवधि२४२ ओधमत्यादिज्ञान्यज्ञानिस्थितिः। ।
२५४।
संयतत्वादिप्राप्तिविचारः। ४०० इत्यष्टादशं कायस्थिति पदम् ।। २६० असुरादीनामुद्वर्तना। २४३ चक्षुर्दर्शन्यादिस्थितिः (विभङ्गे २५५ जीवनारकासुरादिषु दृष्टिविचारः। ।२६१ पृथिव्यादीनां परत्र धर्मश्रवणादि ।
ऽवधिदर्शनविचारः)। ३९१ २४५ संयतादिस्थितिः२४४, साकारो- ॥ इत्यकोनविंशतिः सम्यक्त्वपदम् ॥ | ६३ द्वीन्द्रियादीना२३ पञ्चन्द्रियपयोगादिस्थितिः २४५। ३९२/ २५८, २१३ नारकाद्यन्तक्रियाऽन
तिरश्च म्। २६३। ४०२ २४६ छद्मस्थकेवल्याद्याहारकानाहारक- न्तरादि(१८)द्वारगाथा२१३* २६४ रत्नप्रभादिनारकाणां तीर्थकृत्त्वास्थितिः ।
जीवनारकादीनामन्तक्रियाविचारः न्तक्रियामनःपर्यबादिलाभप्रश्नः । २५४ भाषकाभाषकयोः२४७काय
२५६नारकादीनामनन्तरपरम्परासंसारपरीत्तापरीत्तादीनां२८
गताना २५७अनन्तरागत तार- | २६५ रत्नप्रभादिनारकादीनां चकिबलपर्याप्तादीनां २४९सूक्ष्मादीनां कादीनामेकसमयान्तक्रिया
बासुदेवसेनापत्यादित्वलाभ२५० सम्यादीनां २५१भव्याविचारश्चः २५८।
विचारः।
॥ ५८ ।।
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा
श्रीउपां. विषयानुक्रमे
विषयानुक्रमः
॥ ५९॥
S] २६६ असंयतभव्यद्रव्यदेवादि(१४) २७१ वैक्रियशरीरस्य स्वामिनः। ४१६/ परस्परं संवेधश्च। ४३३
जघन्योत्कृष्पोपपातविचारः। ४०६ २७२ तस्य संस्थानम् । ४१७, २७९ तेषां द्रव्यप्रदेशोभयैररूपबहुत्वं २६७ असऽश्यायुभेदाल्पबहुत्व- २७३ वायुकायरत्नप्रभादिनारकासुर
२७८,जघन्योत्कृष्टावगाहना विचारः। ४०७ कुम, रादीनां वै क्रियमानं(प्रस्तट
रूपबहुत्वम् २७२। ४३५ ।। इति विंशतितममन्तक्रियापदम् ।।
भेदेन ।
४२३ ।। इत्येकविंशतितमं शरीरपदम् ॥ २६८, २१४* विधिसंस्थानप्रमाणादि. २७१ आहारकम्य स्वामिसंस्थाना- २८. कायिक्यादिक्रियाणामनुपरतादि.. (१०)द्वारसंग्रहगाथा२१४
वगाहनाः, (मन:पर्यवादिलब्धि- भेदाः। शरीरभेदाः, औदारिकस्वामि
विचारः)।
४२६ २८१ हिंसामृषावादादिभिः षड्जीव. विचारश्च ।
४१०२७६ तैजसस्य स्वामिसंस्थाने २७५, | निकायादिषु क्रिया। ४३९ २६९ एकेन्द्रियाद्यौदारिकशरीरस्य
जीवैकेन्द्रियपृथिव्यादिनामनुः २८३ प्राणातिपातादीनां सप्तविधबन्धासंस्थानम् ।
त्तरान्तानां मरण समुद्घाते तैज- दिविचारः२८२,ज्ञानावरणीया२७०, २१६* एकेन्द्रियपृथिव्याद्य
साऽवगाहना, कार्मणस्य स्वाम्यादि दिबन्धे क्रियात्रयादिविचारः, पर्याप्तपर्याप्तभेदेनौदारिकाव
च २७६ ।
४३१ जीवनारकादीनां जीवनारकादिगाहनामानम् २१६, २७०।४१४| २७७ औदारिकादीनां चयोपचयदिशः, । भ्यस्त्रिक्रियत्वादिविचारः(गुण
RSAGAR
॥५२॥
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
॥६
॥
चन्द्रबालचन्द्रकुलपुत्रदृष्टान्तः) | २९१ रागद्वेषाभ्यां तबन्धः (नयै राग | स्थितिबन्धमानम् ।
प्रज्ञा० २८३ ।
४५७/२९८ ज्ञानावरणीयादिजघन्यस्थिति
विषयानुक्रमः २८४ कायिक्यादीनां संवेधः। ४४६, २९२ ज्ञानावरणीयादिवेदकाः। , बन्धस्वामिनः । ४१०४ २८५ आरम्भिक्यादीनां स्वामिनः
| २९३ ज्ञानावरणीयादीनां दशनवाष्टः ।२९९ ज्ञानावरणीयाद्युत्कृष्ट स्थिति संवेधश्च । ४४८ पञ्च चतुश्च तुर्दशाष्टपञ्चविधा
बन्धस्वामिनः। २८८ हिंसाविरत्यादिषु स्वामिविषयाः अनुभावाः ।
४६५ ॥ इति त्रयोविंशतितमं कर्मप्रकृतिपदम् ।। २८६,सप्तविधबन्धादिविचारः | २९४ कर्मणां मतिज्ञानावरणादि- ३०० ज्ञानावरणीयादिबन्धे तदन्यसप्ता२८७,आरम्भिक्यादिक्रियातद
(१५८)भेदाः। ४७ ष्टादिबन्धाबन्धादिभङ्गाः। ४२४ रूपबहुत्वविचारः २८८। ४५२/ २९५ सप्रभेदानां ज्ञानावरणीयादीनां इति चतुर्विशतितम कर्म प्रकृतिबन्धपदम् ।। ॥ इति द्वाविंशतितम क्रियापदम् ।। परापरे स्थिती अबाधा निषेकश्च । । ३०१ ज्ञानावरणीयादिबन्धेऽष्ट सप्त विधादि२९०, २१७* प्रकृतिबन्धादिद्वार(३)
४८४ वेदनभङ्गाः। गाथा २१७, नारकादीनां कर्म- | २९६ एकेन्द्रियस्य ज्ञानावरणीयादि- ॥ इति पञ्चविंशतितमं कर्मवेदपदम् ॥ प्रकृतयः२८९,ज्ञानावरणोदया
स्थितिबन्धः। ४८६ ३०२ ज्ञानावरणीयादिवेदने सप्तष्टविधादिदिनाऽष्टकर्मप्रकृतयः२१०। ४५५ २९७ द्वीन्द्रियादीनां ज्ञानावरणीयादि । बन्धभनाः।
४९७ ॥६॥
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
।। ६९ ।।
॥ इति षर्विंशतितमं कर्मवेदवन्धपदम् ॥
३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् |
४९८
।। इति सप्तविंशतितमं कर्मवेद वेदपदम् ॥ ३०५, २१९* सचिताहारार्थादि (८)
द्वाराणि २१८, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोसयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तमागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता
www.kobatirth.org
नामाहारार्थादि ३०५ ।
५०५
३०६ पृथ्व्यादिनामाहारार्थतद्दिगादि । ५०६ ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहार
लोमाद्याहारविचारश्च । ५१० ३०९ नारकादीनामोजोमनोभक्षितादिविचारः । ५११ || इत्याहारपदे प्रथमोद्देशकः ॥ २२०* आहाराभत्र्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारकवभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टि संयतसकषाय्यादिष्या
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हारकत्वादिभङ्गाः । ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीराहारादिपर्याप्तादिष्वाहारकत्वादिभङ्गाः ।
५२४
|| इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् || ३१३ नारकासुरादीनां साकाशनाकारोपयोगसंख्या ।
५२८
॥ इत्येकोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) ऽनाकार(३) पश्यत्ता विचारः । ५३१ ३१५ केवलिन एकसमयेन ज्ञानदर्शना
भावः ।
५३३
॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥
५२०
प्रज्ञा ●
बृहद्विषयानुक्रमः
॥ ६१ ॥
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा०
श्रीउपा. विषयानुक्रमे ॥१२॥
विषयानुक्रमः
३१६, २२१* जीवनारकादीनां सडिज्ञ- | वधिविचारः ३२१ । ५४३ दीनामल्पबहुत्वम् ३२९ ५५३
त्वादिविचारः। ५३० ॥इति त्रयस्त्रिंशत्तममवधिपदम् ॥ | ॥ इति चतुस्त्रिशत्तमं प्रवीचास्पदम् ॥ ॥ इत्येकत्रिंशत्तम सजिपदम् ॥ ३२२, २२५* अनन्तरागताहारादि- | ३३०, २२७* शीतद्रव्यशारीरादि३१७, २२२* जीवनारकादीनां संयत- (७)द्वारगाथे२२५*, नारकादी- द्वारगाथे२२७", नारकादीनां त्वादिविचारः। ५३६/ नामनन्तराहारादिवैक्रियान्तस्य
शीतादिद्रव्यादिशारीरादिसातादि॥ इति द्वात्रिंशत्तम संयतपदम् ॥ । विचारः ।
५४४ दुःखादिवेदना। ५५६ | ३१८,२२३* भेदविषयसंस्थानादि- ३२३ नारकादीनामाहारपुद्गलज्ञाना- ३३१ नारकादीनामौपक्रमिक्यादि(१०) द्वारगाथा२२३७, भवः ज्ञानादि ।
वेदनाविचारः ।
५२७ प्रत्ययक्षायोपशमिकस्वामिनः।५३९ ३२९ देवानां देवीतत्परिचरणादि | ३३२ नारकादीनां निदाऽनिदा ३१९ नारकादीनामनुत्तरान्तानामवधि- ३२४कायस्पर्शरूपशब्दमनः
वेदनाविचारः क्षेत्रमानम् ।
प्रवीचारविचार:३२५इच्छा- ॥ इति पञ्चत्रिंशत्तमं वेदनापदम् ।। ३२१ नारकादीनामवधेराकारः३२० मनस उपशान्तिः३२६देवशुक्र- | २२८* वेदनादिसमुद्घातास्तत्स्वामिनश्च। नारकादीनामन्तरदेशानुगामि
पुद्गलपरिणामः३३.७स्पर्शादिवर्द्धमानप्रतिपात्यवस्थितेतरा- . प्रवीचाररीतिः३२८कायप्रवीचारा- | ३३३ वेदनादिसमुद्घातकालमानं,
५.८
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा
विषयानुक्रमः
श्रीउपां. नारकादीनां समुद्घातसंख्या च। । । बहुत्वं३४०, समुद्घाताना
पकचरमनिर्जरापुद्गलज्ञानाविषयानुक्रमे
नारकादीनामरूपबहुत्वम् । ३४१ । ज्ञानादि ३४७) ॥६३॥ ३३४ नारकादीनामतीतानागतवेदना
५८. ३५०, २३०* केवलिनः समुद्घातसमुद्घाताः । ५६५, ३४२ नारकादीनामतीतानागतक्रोधादि
कारण ३४८, २३०, आव३३५ वेदनाऽऽहारककेवलिसमुद्घाताः। समुद्घातसङ्ख्या । ५८८ र्जीकरणकालमानं३४०,केवलि. .
५६७, ३४३ क्रोधादिसमुद्घाताल्पबहुत्वम् । ५९०० समुद्घातस्तत्र योगश्च ३५०।६०५ २३६ नारकादेनारकादित्वेऽतीता- ३४४ नारकादीनां छाद्मस्थिकसमुद्घात- ३५१ कृतसमुद्वातस्य मनोवचनकायनागतवेदनासमुद्घातमानम्। ५६९ संख्या ।
योगाः (न षण्मासी शेषे)। ६०७ ३३७ तथैव कषायसमुद्घातमानम्। ५७२/ ३४५ वेदनादिसमुद्घातजविश्वव्या- |३५२, २३१* योगनिरोधादिरीतिः, ३३८ सर्वदण्डकानां सर्वदण्डकेषु
तपुद्गलेभ्यस्त्रिक्रियत्वादि, मारणा- | सिद्धस्वरूपं च। ६१, समुद्घातमानम् । ५७५ स्तिकसमुद्घातव्याप्तिश्च। ५९६ । इति पत्रिंशत्तमं समुद्घातपदम् ॥ 31 ३३९ नारकादीनां नारकादित्वे वेद- ३४७ वैक्रियसमुद्घाते क्षेत्रकालमानं,
॥ प्रशस्तिः ॥ नादिसमुद्घातमानम् । ५७८/ तैजससमुद्घाते, आहारके च ॥ इति श्रीप्रज्ञापनाया वृद्विषयानुक्रमः ॥ 181 ३४१ समुद्घातानां जीवानामल्प
३४६,क्षेत्रव्याप्तिक्रिये, लोकव्या
६.२
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
सूर्य विषयसूचिः
अथ श्रीसूर्यप्रज्ञप्तेविषयसूचिः |८ मुहूर्त्तवृदयपवृद्धी। ९ | २१ सूर्यस्य तिर्यपरिश्रमः वीरस्तुतिः १।
१९ दिवसरात्रिविषये मु०। १०/२२ भेदघातकर्णकले विप्रतिपत्तयः तीर्थकरस्तुतिः ।।
१. सूर्यमण्डलानि। आगमस्तुतिः ३। ५१ सूर्यमण्डलविषयः।
| २३ मुहूर्तगतिः विप्रतिपत्तयश्च (४)। ५२ सूर्यपज्ञप्तिस्तुतिः ४-५। १२ दक्षिणार्द्धमण्डलसंस्थितिः। २१ ॥ इति द्वितीयं प्राभूतम् ॥ १ मिथिलानगयुद्यानवर्णनम् । १३ उत्तरार्द्धमण्डलसंस्थितिः । |२४ प्रकाश्यक्षेत्रपरिमाणम् । २ समवसरणदिशावर्णनम् । १४ चीर्णचरणम्।
| ॥इति तृतीय प्राभृतम् ।। | ३, १५* प्राभृताधिकाराः
| १५ अन्तरपरिमाणं विप्रतिपत्तयश्च २५ प्रकाशसंस्थानम् । ४, ६-७* प्रथममाभृते प्राभृतमा भूतनामानि (६)।
२५ ॥इति चतुर्थ प्राभृतम् ॥ | १६१७ अवगाहनामानम् (५)। ३१/ २६ लेश्याप्रतिघातः । | ५, ८* सूर्यस्य प्रतिपत्तयः। १८ विकम्पनमानविप्रतिपत्तयः (५)। ३२ ॥इति पञ्चमं प्राभृतम् ।। ६, ९.११* सूर्यस्योदये अस्तमयनेषु १९ मण्डलसंस्थानविप्रतिपत्तयः (८)। ३६ २७ ओजः संस्थितिः। च विप्रतिपत्तयः ।
२० मण्डलविष्कम्भविप्रतिप्रत्तयः (३)। ३८ ॥ इति षष्ठं प्राभृतम् ॥ ७, १२.१२ दशमप्राभृताधिकारः। , ॥ इति प्रथमं प्राभृतम् ॥ |२८ सूर्यावारकः।
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्यः
विषयसूचिः
१७५
श्रीउपां. ॥ इति सप्तमं प्राभृतम् ॥ ४. सन्निपातो द्वयोश्चन्द्रं प्रति। १२८५४ संवत्सराः।
१५३ विषयानुक्रमे २९ उदयसंस्थितिः।
४१ नक्षत्राणामाकाराः। १२९ ५५ नक्षत्रसंवत्सराः । ॥६५॥
॥त्यष्टमं प्राभृतम् ॥ ४२ नक्षत्रेषु तारामानम्। १३१ ५६ युगसंवत्सराः। 81 ३. पौरुषीच्छावाप्रमाणम् ।
४३ नेतृणि नक्षत्राणि। १३२ ५७ प्रमाणसंवत्सराः। ३१ पौ० निर्वर्तनम् ।
४४ चन्द्रमार्गाः।
१३७ ५८, २५.२९" लक्षणसंवत्सराः। ॥ इति नवमं प्राभतम् ।। ४५ चन्द्रमण्डलमार्गः। १३८ ५९ नक्षत्रद्वाराणि। ३२ योगस्वरूपे नक्षत्राणां विचारः। ९१ ४६ नक्षत्रदेवाः।
१४६, ६० नक्षत्रयोगादि । ३३ नक्षत्रे मुहूर्तमानं चन्द्रम्य । १०० ४७,१६-१८* मुहूर्तनामानि । | ६१.६२ नक्षत्रसीमाविष्कम्भादि। १७७ ३४ नक्षत्राणां सूर्यण योगः। १०१ ४८,१९२२॥* दिनरात्रिनामानि । १४७ ६३ पूर्णिमामावास्याः। १८०
३५ पूर्वादिभागाः। १०४ ४१ तिथिभेदाः। १४८ ६४ सूर्यस्य पौर्णमासीदेशस्थितिः। १८१ | ३६ योगस्यादिः।
| ५० नक्षत्रगोत्र णि। १५० ६५ चन्द्रम्य पौर्णमासीदेशस्थितिः । १८२ ३७ कुलोपकुलानि। १११५१ नक्षत्रभोजनानि । १५१ ६६ सूर्यचन्दयोर्युनक्ति । ३८ पौर्णिमादिनक्षत्रम् । , ५२ युगे सूर्यचन्द्रचाराः। १५२] ६७ नक्षत्रेण सूर्यचन्द्रयोर्युनक्ति । ३९ कुलोपकुलाधिकारः । १२०/५३, २३-२४* मासनामानि । १५३] ६८ अमावास्यानक्षत्राणि ।
For Private and Persons Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ ६६ ॥
६९ तादृगन्यनक्षत्रयोगः ।
७० चन्द्रादेः सर्वत्र समयोगिता ।
॥ इति दशमं प्राभृतम् ॥ ७१ संवत्सराणामाद्यंतौ ।
॥ इति द्वादशमं प्राभृतम् ॥ ७९ चन्द्रमसो वृद्ध्यपवृद्धी । ८० पूर्णिमामावास्यान्तरं । ८१ चन्द्रायनमण्डलचारः । ॥ इति त्रयोदशमं प्राभृतम् ॥ ८२ ज्योत्स्नाप्रमाणम् । ॥ इति चतुर्दशमं प्राभृतम् ॥
२०१
७३ नोयुगयुग रात्रिन्दिवमुहूर्त्तमानम् । २०६ ८३-८४ चन्द्रादीनां गतितारतम्यम् । ७४ सूर्यादीनामाद्यन्तसाम्यम् । ७५, ३०* ऋतुन्यूनाधिकरात्र्यधिकारः ।
२०७
२४५ ८५ नक्षत्र दिमासैश्चन्द्र दीनां चारः । २५० ८६ चन्द्रादीनामहोरात्रमण्डलयुगगत्तयः ।
२०९
२१९
२५३
२२८
२३३
१९४
१९७
७६ आवृत्तयः ।
७७ हेमन्त्य आवृत्तयः ।
७८ वृषभानुजाताद्या योगाः ।
१९८
॥ इति एकादशमं प्राभृतम् ॥ ७२ नक्षत्रादिवर्षरात्रिदिवमुहूर्त्तमानम् ।
www.kobatirth.org
॥ इति पञ्चदशमं प्राभृतम् ॥
८७ ज्योत्स्नालक्षणम् ।
For Private and Personal Use Only
इति षोडशमं प्राभृतम् ॥ २३४८८ च्यवनोपपातौ । २३६ ॥ इति सप्तदशमं प्राभृतम् ॥ २३८८९ चन्द्रसूर्याद्युच्चत्वम् । ९० तारकस्याणुतादि । २४४९१ चन्द्रस्य ग्रहपरिवारः ।
९२ अवाधाचाराः ।
९३ अभ्यन्तरचाराः ।
""
९४ चन्द्रादेः संस्थानमा यामादिवाहिनश्च ।
२५२
२५५
Acharya Shri Kailassagarsuri Gyanmandir
९५ अल्पेतरगतिऋद्धी ।
९६ तारान्तरम् ।
९७ चन्द्रादिदेवी ।
९८ ज्योतिष्कस्थितिः ।
२५७
२५८
२५९
"
21
"" २५३
""
२६६
सूर्य
विषयसूचिः
।। ६६ ॥
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्य | विषयसूचिबृहविषयानुक्रमश्व
देशः।
श्राउपा०19.९ चन्द्रसूर्ययोररूपबहुत्वम् । २६६ अथ श्रीसूर्यप्रज्ञप्तेष विषयानुकमः मुहूर्तायादीनि(२२)दशमे प्राभृतविषयानुक्रमे ॥ इत्यष्टादशं प्रामृतम् ।।
श्रीवीरश्रुतकेवलिजिनवचनानां नम- प्राभृतानि७। ॥६ ॥ १००, ३१-८७* चन्द्रसूर्यादिपरिमाणम् । स्कारादि, निर्युक्तेर्युच्छेदात्सूत्रवृत्ति- ८ मुहूर्त्तवृद्ध्यपवृद्धी। २६८ प्रतिज्ञा।
. १० सर्वमण्डलचाराहोरात्रमानं९,सकृद्१.१ पुष्करोदादयः।
१ मिथिलामाणिभद्र चैत्यजितशत्रुधारिणी- | द्विर्वा मण्डलचारः १०। ११ ॥ इत्येकोनविंशतितमं प्राभूतम् ।।
समवसरणपर्षनिगमधर्मकथाद्यति- | ११ अष्टादशादिमुहूर्ता, रात्रिदिनमानम् । १०२ चन्द्रादीनामनुभावः । २८५/ | १०३ राहुक्रिया। २ इन्द्रभूतिवर्णनातिदेशः।
॥ इति प्रथमे प्रथम प्रामृतपाभृतम् ।। १०४ चन्द्रादित्यान्वर्थः।
३,1-2मण्डलादि(२०)प्राभृतार्थाधि- १३ दक्षिणार्द्धमण्डलचारे दिनरात्रिमानं १०. कामभोगाः।
कारः।
७ १२,उत्तरार्द्धमण्डलचारेऽपि १३ । २१ १०६,८८-१६* अष्टाशीतिग्रहाः । २.४ १०७, ९७-१०२* शास्त्रोपसंहारः। २९५/ | ७, ६-१५* मुहूर्तवृड्यपवृद्ध्यादि(८). ॥ इति प्रथमे द्वितीयं प्रा०प्राभूतम् ॥
४ अद्धसंपूर्णमण्डलचीर्णचरणम् । २४ प्राभृतपाभूताधिकाराः ४, षडाद्याः ॥ इति विंशतितमं प्राभूतम् ॥ ॥ इति श्रीसूर्यप्रज्ञप्तविषयमूचिः॥
प्रथमप्राभृतप्रतिपत्तयः५, उदयास्त- ॥ इति प्रथमे तृतीयं प्रा०प्राभृतम् ।। मनाद्या द्वितीये प्रतिपत्तयः६, आवलिका-१५ सूर्ययोरन्तरे प्रतिपत्तिष स्थितपक्ष-
XAXXSEXERCEXEEMENT
२८७
॥६७ ॥
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां.
विषयानुक्रमे
UR SRXSAX:
1 सूर्यपज्ञप्ते
बृहद्विषयानुक्रमः
श्व, प्रवेशनिर्गमयोर्दिनरात्रिमानम् । २८ २१ सूर्यस्य तियग्गतौ प्रतिपत्त्यष्टकं, २५ चन्द्रसूर्यतत्तापक्षेत्रसंस्थित्योः प्रति- ॥ इति प्रथमे चतुर्थ प्रा०प्रामृतम् ॥ | स्थितपक्षश्च ।
४८. पत्तिषोडशकं स्थितपक्षश्च । ६७ १६ द्वीपसमुद्रावगाहे पतिपत्तिपञ्चकम् । ३१ ॥ इति द्वितीये प्रथम प्रा०प्रभृतम् ॥ ॥ इति चतुर्थ प्राभृतम् ।। १७ स्थितपक्षः।
३१/ २२ मण्डलान्तरसरक्रमे प्रतिप्रत्तिद्वयं, २६ सूर्यलेश्याप्रतिघाते विंशतिः प्रतिपत्तयः ।। इति प्रथमे पञ्चमं प्रा०प्रामृतम् ।। | भेदघातकरणकलाभ्याम्। ५० स्थितपक्षश्च। १८ दिनरात्र्योर्विकम्पने प्रतिप्रत्तिसप्तकं ॥ इति द्वितीये द्वितीय प्रा०प्राभृतम् ॥ ॥ इति पञ्चमं प्राभृतम् ॥ स्थितपक्षश्च ।
३२ २३ प्रतिमुहूर्त सूर्यगतौ प्रतिपत्तिचतुष्कं । २७ ओजःसंस्थितौ पञ्चविंशतिः प्रति॥ इति प्रथमे षष्ठं प्रा०प्राभूतम् ॥ | स्थितपक्षश्च (मुहूर्तगतिदृष्टिपथप्राप्ति- पत्तयः, स्थितपक्षश्च, त्रिंशत १२ मण्डलसंस्थितौ प्रतिपत्त्यष्टकम् । ३७ विचारः)।
मुहूनिवस्थिता, षण्मासीभ्यां ॥ इति प्रथमे सप्तमं प्रा०प्राभूतम् ॥ | ॥ इति द्वितीये तृतीयं प्रा०प्राभूतम् ।। । वृद्धिहानी। २० मण्डलपदायामादौ प्रतिपत्तित्रयं, ॥ इति द्वितीय प्राभृतम् ।।
॥ इति षष्ठं प्राभूतम् ॥ स्थितपक्षः, तत्कारणं च। ४४| २४ चन्द्रसूर्यप्रकाश्यक्षेत्रे प्रतिपत्तिद्वा- २८ सूर्यप्रकाश्ये विंशतिः प्रतिपत्त्यः ॥ इति प्रथमे अष्टमं पाभृतप्राभृतम्॥ । दशकं स्थितपक्षश्च। ६६ । स्थितपक्षश्च । इति प्रथम प्राभतम् ।। ।। इति तृतीयं प्रामृतम् ॥
॥ इति सप्तमं प्राभतम् ॥
SAXSAXSEXEEXICA
॥ ६८॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
दानि।
सूर्यपज्ञप्ते*
वृहद्विषयानुक्रमः
।। ६९॥
२९ उदयसंस्थितौ प्रतिपत्तित्रय, स्थित- ३३ नक्षत्राणां चन्द्रेण योगकालः। १०२
१२८ पक्षश्च, मन्दरपूर्वपश्चिमोत्तरदक्षिणासु | ३४ नक्षत्राणां सूर्यण योगकालः । १.४ ॥ इति दशमे षष्ठं प्रा०प्राभतम् ॥
॥ इति दशमे द्वितीयं प्रा०प्राभृतम् ॥ | ४० पूर्णिमाऽमावास्यानक्षत्रैक्यविचारः । विचारः ।
९२३५ नक्षत्राणां पूर्वपश्चान्नक्तोभयभागाः। ॥ इत्यष्टमं प्राभृतम् ॥
१०५ ॥इति दशमे सप्तमं प्रा०प्राभृतम् ।। ३. पौरुषीच्छाये प्रतिपत्तित्रय, छिन्न- ॥ इति दशमे तृतीयं प्रा०प्राभुतम् ॥ | ४१ अभिजिदादीनां संस्थानानि । १३०
लेश्यासंमूर्च्छनादीनां स्थितपक्षः। ९४| ३६ श्रावणाद्यभिजिदादिदिनमानम्। ॥ इति दशमे अष्टमं पाभृतप्राभृतम् ॥ ३१ पौरुषीपादे प्रतिपत्तयः पञ्चविंशतिः,
११० ४२ अभिजिदादीनां तारकसंख्या । १३१ सातिरेकैकोनषष्टौ स्थितपक्षः, ॥ इति दशमे चतुर्थ प्रा०प्रामृतम् ॥ | ॥ इति दशमे नवमं प्रा०प्राभतम् ॥ स्तम्भादि(२५,छायाभेदाः। ९९| ३७ नक्षत्रेषु कुलोपकुलोभयानि। १११ ४३ श्रावणादिमासेषु नक्षत्रदिनपौरुषी
॥ इति नवमं प्रामृतम् ॥ ॥ इति दशमे पञ्चमं प्राणामतम् ॥ | मानं । ३२ नक्षत्रावलिकायोगे प्रतिपत्तिपञ्चकं, ३८ श्रावणादिपौर्णमासीनक्षत्राणि। १२० ॥ इति दशमे दशमं प्रा०मामृतम् ।। ___ अभिजिदादियोगे स्थितपक्षः। १००/ ३९ श्रावणादिपौर्णमासीकुलोपकुलो- ४४ नक्षत्राणां चन्द्रेण दक्षिणोत्तरप्रमई॥ इति दशमे प्रथम प्रा०प्राभूतम् ॥ । भयानि, अमावास्यानक्षत्रकुला- योगाः।
॥६९॥
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादिविषयानुक्रमे
॥ ७० ॥
४५ चन्द्रमण्डलानि नक्षत्रयुक्तान्ययुक्तानि
च ।
१४५
॥ इति दशमे एकादशं प्रा० प्राभृतम् ॥ ४६ नक्षत्राणां देवताः ।
१४६
॥ इति दशमे द्वादशं प्रा० प्राभृतम् ॥ ४७, १८* रौद्रादिमुहूर्त नामानि । १४७ ॥ इति दशमे त्रयोदशं प्रा० प्राभृतम् ॥ ४८, २२॥ * दिवसरात्रिनामानि । १.४८ ॥ इति दशमे चतुर्दशं प्रा० प्राभृतम् ॥ ४९ दिवसरात्र तिथिनामानि । १५० ॥ इति दशमे पश्चदर्श प्राप्राभृतम् ॥ ५० अभिजिदादीनां गोत्राणि । १५१ इति दशमे षोडशं प्रा० प्राभृतम् ॥ ५१ नक्षत्रभोजनानि ।
१५२
www.kobatirth.org
॥ इति दशमे सप्तदर्श प्रा० प्राभृतम् ॥ ५२ युगे नक्षत्रमासादिसंख्या ।
१५३
॥ इति दशमे अष्टादशं प्रा०माभूतम् ॥ ५३, २४ अभिनन्दादिमासनामानि । १५३ ॥ इति दशमे एकोनविंशतितमं
प्रा० प्राभृतम् ॥
५५ नक्षत्रादयः संवत्सराः ५४, नक्षत्रादिसंवत्सरमासा: ५५ । ५६ चन्द्रादिसंवत्सरास्तत्पर्वाणि च । ५७ प्रमाण संवत्सरे नक्षत्र चन्द्रादिवर्षभेदाः ।
१७१
५८, २२* लक्षण संवत्सरभेदाः, नक्षत्रसंवत्सरादीनां लक्षणानि, शनैश्वर संवत्सरभेदाः ।
For Private and Personal Use Only
१५४
१६८
१७३
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति दशमे विंशतितमं प्रा० प्राभृतम् ॥ ५९ नक्षत्राणां द्वारेषु प्रतिपत्तिपञ्चकं, अभिजिदादीनां पूर्वादिद्वारेण स्थितपक्षः ।
१७६
१७६
। इति दशमे एकविंशतितमं प्रा० प्राभृतम् ॥ ६० जम्बूद्वीपे सूर्यचन्द्रनक्षत्राणां मान नक्षत्राणां योगमानं च । ६२ नक्षत्राणां सीमविष्कम्भः ६१, प्रातःसन्ध्यादियोगश्च ६२ । १८० ६३ द्वाषष्टिपूर्णिमा चन्द्रयोगाः । १८१ ६६ द्वाषष्टिपूर्णिमासूर्ययोगाः ६४, द्वाषष्ट्यमावास्या चन्द्रयोगाः ६५, द्वाषष्ट्य
मावास्या सूर्ययोगाः ६६ । १८५
६७ द्वाषष्टिपूर्णिमानक्षत्राणि । १९०
सूर्यपज्ञप्तेबृहद्विषया
नुक्रमः
|| 06 ||
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे ॥१॥
| सूर्यपज्ञप्तेबृहद्विषया
नुक्रमः
60
६८ द्वषष्टयमावास्यानक्षत्राणि । १९४७६ प्रावृडाद्यावृत्तिषु चन्द्रसूर्यनक्षत्रयोगाः।। ८५ नक्षत्रादिमासेषु चन्द्रादीनां मण्डल६९ नक्षत्रचन्द्रसूर्ययोगान्तरम् । १९६/
२२८/ चारसंख्या ।
२५३ ७. परस्परचन्द्रगतियोगादिसाम्यम् । १९७/ ७७ हैमन्तिक्य वृत्तिषु चन्द्रसूर्य क्षत्र- ८६ दिनेन चन्द्रमण्डलादिसंख्या, मण्डले। इति दशमे द्वाविंशतितमं प्रा०प्राभृतम् ।। योगाः ।
२३३] ___ नाहोरात्रसंख्या च। २५६ ॥ इति दशमं प्राभृतम् ।। ७: वृषभवेणुकमचादि(१०)योगाः । २३४ ॥ इति पञ्चदशं प्राभनम् ।। ७१ युगसंवत्सरादिनक्षत्रयोगाः। २०२ ॥ इति द्वादशं प्राभृतम् ॥ ८७ ज्योत्स्नासूर्यलेश्यादेर्लक्षणानि। ,
॥ इत्येकादश प्राभृतम् ॥ ७९ चन्द्रवृद्ध्यपवृद्धिमुहूर्तसंख्या। २३६ ॥इति षोडशं प्राभृतम् ॥ ७२ नक्षत्रसवत्सरादिदिनरात्रिमुहूर्तमानम्। | ८० पूर्णमास्यमावास्यामुहूर्त्तानि। ८८ चन्द्रादीनां च्यवनोत्पातयोः प्रति
२.६ ८१ चन्द्रार्द्धमासमण्डलानि । २४३ | पत्तयः पञ्चविंशतिः, स्थितपक्षे ७३ नोयुगदिनरात्रिमुहूर्तमानम्। २०७ ॥इति त्रयोदशं प्राभृतम् ॥ चन्द्रादिस्वरूपम्। ७४ आदित्यसंवत्सरादीनां समादि- ८२ ज्योत्स्नान्धकारयोरल्पबहुत्वम्। २४५ ॥इति सप्तदशं प्राभृतम् ।। पर्यवसाने।
२०९/ ॥ इति चतुर्दश प्रामृतम् ॥ ९३ सूर्यस्योच्चत्वे प्रतिपत्तयः पञ्च७५, ३०* प्रावृडादिऋदिनरात्रि. ८३ चन्द्रादीनां शीघ्रमन्दगतित्वम्। २४७/ विंशतिः, स्थितपक्षे सूर्याधुच्चत्वं मानमवमातिरात्राश्च
| ८४ चन्द्रसूर्यादीनां गतिषु विशेषः । २४९/ ८९, चन्द्रादेरधस्तनादिषु तारकाः
l
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि विषयानुक्रमे
॥ ७२ ॥
९०,
चन्द्रादेर्यहादिपरिवारमानं
९१, मेरुपर्वतज्योतिश्वाबाधा
९२, सर्वाभ्यन्तरबाह्यादि नक्षत्राणि
९३ ।
२६०
९५ चन्द्रादिविमान संस्थानायामवाहकदेवस्वरूपनिरूपणं १४, चन्द्रादीनां शीघ्रमन्दगतित्वं ९५ । ९९ तारकयोरन्तरं९६, चन्द्रादेरप्रम हिषी, जिनसक्थ्याशातनाभयादन्यत्र भोगः ९७, चन्द्रादेः
परापरे स्थिती९८, चन्द्राद्यल्पबहुत्वम् ९९ । ॥ इत्यष्टादशं प्राभृतम् ॥ १००, ३१-८७* चन्द्रसूर्य सङ्ख्यायां
२६५
२६८
www.kobatirth.org
द्वादश प्रतिपत्तयः स्वमते द्वयादिचन्द्रसूर्यसङ्ख्या १०१ पुष्करवरद्वीपादयस्तच्चन्द्रसूर्यादि -
२८२
२८५
२८६
सङ्ख्या च । ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ १०२ चन्द्राद्यनुभावे प्रतिपत्तिद्वयं, स्थितपक्षे तदेवस्वरूपम् । १०३ राहुप्रतिपत्तिद्वयं स्थितपक्षे तद्देवस्वरूपनाम (१२) विमान (५)गमनागमन विकुर्वणादि, ध्रुवपर्वराहुचन्द्रलेश्यावर्णादि । २९१ १०२ चन्द्रसूर्ययोः राश्यादित्यत्वे
हेतु: १०४, चन्द्रसूर्यकामभोगस्वरूपम् १०५ ।
For Private and Personal Use Only
२९४ |
Acharya Shri Kailassagarsuri Gyanmandir
१०७, ८८ -१०२* अष्टाशीतिहनामानि । १०६, ९६* उपसंहारः १०७, १०२* । २९७
॥ इति विंशतितमं प्राभृतम् ॥ प्रशस्तिः ।
""
॥ इति श्री सूर्यप्रज्ञप्तर्विषयानुक्रमः ॥
अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्विषय सूचिः।
१
वीरस्तुति: १ । सूरस्तुतिः २ । मलयगिरिम्तुतिः ३ ।
हीर विजयगुरुस्तुति: ४-५ । वाचकानाशीर्वादः ६ । ग्रन्थनाम ७ ।
33
39
"
""
"
सूर्य प्रज्ञतेबृहद्विषया
नुक्रमः जम्बूद्वीप • विषयसूचिश्व
।। ७२ ।।
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीउपांगादिविषयानुक्रमे 8
॥७३॥
mmm
१ नमस्कारनिक्षेपाः। ९ | १५ बैताट्यवर्णनम् । ८४] २७ द्वितीयारकस्वरूपम् । २८ जम्बूद्वीप २ गौतमवर्णनम्। १४ १६ उत्तरभरतवर्णनम् । , २८ तृतीयारकस्वरूपम् । १३१
विषयसूचिः ३ जम्बूद्वीपस्थानादिः। १८ १७ ऋषभकूटाधिकारः ।
२९ कुलकराः।
१३२ ४ वेदिकावर्णनम् । २०॥ इति भरतक्षेत्रनिरूपणो नाम प्रथमो ३० कुलकरनीतिः । ५ वनषण्डाधिकारः।
वक्षस्कारः॥
३१ कलादि ऋषभदीक्षा च । १३५ ६ पद्मवरवेदिकावनषण्डवर्णनम् । ३१/१८, ४-६* समयादिशीर्षप्रहेलिकान्तः | ३२ श्रीऋषभप्रभोः श्रामण्यादि। १४६/% ७ जम्बूद्वीप(४ द्वाराधिकारः। ४७ कालवर्णनम् ।
८९ ३३ श्रीऋषभप्रभोः जन्मकल्याणकादि८ विजयद्वारवर्णनम् ।
| १९, ७-८* पस्योपमप्ररूपणा। ९२] नक्षत्राणि। ९,१* विजयादिद्वारान्तराणि । | २. सुषमसुषमाधिकारः ९७ ३४ प्रभोः संहननादि निर्वाणगमनं च१५६ १० भरतक्षेत्रवर्णनम् । ६६ २१ कल्पद्रुमाधिकारः। ९९/ ३५ चतुर्थारकस्वरूपम् । ११ दक्षिणभरतार्द्धवर्णनम् । ६८ २२ युग्मिस्वरूपम्। १०८३६ पञ्चमारकस्वरूपम् । १२ वैताढथस्वरूपम् ।
७१/ २३ प्रथमारकनराहारवर्णनम् । ११८/३७ षष्ठारकस्वरूपम् । १३ तत्सिद्धायतनवर्णनम् ।
२४-२५ प्रथमारकनरवासादिवर्णनम् ।११९ ३८ उत्सपिण्यां प्रथमद्वितीयारकस्व. १४, २-३* दक्षिणार्द्धकटादिवर्णनम् ८२/ २६ प्रथमारकनराणां स्थित्यादि । १२६/ रूपम् ।
१ ॥ ३॥
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप विषयसूचिः
॥ ७४॥
२४५
३९ पुष्कलसंवत्तक्षीरघृप्तामृतरसमेघाः। ४९ चतुर्घण्टाश्वरथवर्णनम्। २१० ५९, १९* छत्ररत्नवर्णनम् । २४१
१७३| ५. सिन्धुदेवीसाधनम्। २१४ ६०, २०* चर्मरत्ने धान्याद्युत्पादनम् । १० मांसवर्जनव्यवस्था । १७५ ५१ वैताढ्यकुमारकृतमालसुरसाधनम्। ४१ शेषोत्सर्पिणीवर्णनम् । १७८
२१६ ६१, २१-२४* आपातकिरातसाधनम्। | ॥ इति द्वितीयो वक्षस्कारः॥ ५२ सुषेणेन सिन्धुपश्चिमनिष्कूटसाधनम् । |४२ विनीतावर्णनम् । १७९
२१७ ६२ क्षुल्लकहिमवगिरिदेवसाधनम् | २४८ ४३ भरतराजवर्णनम् । १८१ ५३ सुषेणेन तिमिश्रगुहादक्षिणकपाटो- ६३, २५-२६* ऋषभकूटे नामलिख४४, ९-११* चक्रोत्पत्तितत्पूजोत्सवाः।। द्घाटनम् ।
२२२ नम्।। १८४ ५४ मणिरत्नं, काकिणीरत्नेन मण्डला- ६४,२७* नमिविनमिसाधन स्त्रीरत्ना४५ सचक्रस्य मागधतीर्थगमनम्। १९४ लेखनं च ।
२२४ प्तिश्च । ४६, १२-१५* मागधतीर्थकुमार- ५५ उन्मग्नानिमग्नास्वरूपम् । २२९ ६५ खण्डप्रपाताधिपनृत्तमालसाधनं साधनम् । ५६ आपातचिलातयुद्धम् ।
निर्गमश्च गुहायाः। २५. ४७ वरदामतीर्थसाधनम् । २०५/ ५७, १८* अश्वरत्नखारत्ने। २३३, ६६, २८-४१* गङ्गाकुले निधिप्राप्तिः। ४८, १६-१७* वास्तुनिवेशविधिः । २०७१ ५८ मेघमुखदेवाराधना वृष्टिश्च । २३८ पश्चिमदिक्साधनं विनीतागमश्च ।२५७
॥७॥
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
| जम्बूदीपक विषयसूचिः
॥ ७५॥
.
RASAREERINECRECER)
६७ भरतस्य विनीतायां प्रवेशः। २६० / ७९ हैमयतान्वर्थः । ३००/ ९२, ५४* उत्तरकुरुमाल्यवदादि६८ भरतस्य चक्रवर्तित्वाभिषेकः। २६८ ८० महाहिमवान् पर्वतः। ३०१ वक्षस्काराः। ६९ रत्नानि।
२७७ ८१ महाहिमवति महापद्मादि। ३०२/ ९३ सहसाङ्ककूटं माल्यवदर्थश्च । ३३८ ७० चक्रिणः समृद्धिः। २७७८२ महाहिमवति कूटानि । ३ / ९४, ५५* कच्छविजयः। ३४१ ७१ भरतस्य केवलं श्रामण्यं मोक्षश्च । २७८ ८३ हरिवर्षम् ।
३०४ ९५ चित्रकूटवक्षस्कारः। ३४४ ७२ भरतनामान्वर्थम्। २८० | ८४ निषधः।
३०६ ९६, ५६* शेषविजयादि। ३४६ ॥ इति भरतचक्रिचरितवर्णनो नाम ८५ सनदीकतिगिछिद्रहवर्णनम् । ३०७/ ९७,५७-५८* विदेह द्वितीयविभागः। तृतीयो वक्षस्कारः॥ ८६ महाविदेहाः।
३१० ७३ क्षुल्लकहिमवत्स्वरूपम्। । ८७ गन्धमादनः।
३१३ ९८,५९* सौमनसदेवकुरवः। ३५३ ७४ पद्मादस्वरूपम्।
८८ उत्तरकुरवः।
" ९९ चित्रविचित्रकूटौ । ७५ गङ्गासिन्धुरोहितांशा नद्यः। २९०८९, ४२-४३* यमकः। ३१६/ १०० निषधादिद्रहाः । ७६ हिमवति कूटानि।
|९०,४४-४६* नीलवदादिद्रहकाञ्चन- १.१ कूटशाल्मली। ७७ हैमवतं वर्षम् । २९८ पर्वताः।
३२९/ १०२, ६०* विद्युत्प्रभः । '७८ शब्दापातिवैतादयः । २९९/ ९१, ४७-५३* जम्बूवृक्षः। ३३०/ १०३, ६१-६४* विजयाः। १५७
"IN
॥५॥
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
३६०
जम्बूद्वीप० विषयसूचिः
४३३
१०४, ६५* मेरुपर्वतः ।
त्सवः।
३९: ।। इति पञ्चमो जिनजन्माभिषेकाख्यो | १०५ नन्दनवनम् । ३६६/ ११६ पालकविमानम् ।
बश्वस्कारः॥ १०६ सौमनसवनम् । ३६९/११७ जन्ममहोत्सवाय यानविमानम् । १२५, परस्परस्पर्शजीवोत्पादौ। ४२५ | १०७ पण्डकवनम् । ३७०
___३९९ १२६, ८१-८२* खण्डयोजनादिपिण्डः। | १०८ अभिषेकशिला। ३७२| ११८ जन्ममहे शकेन्द्रागमः। ४०१
४२६ १०९ मेरुकाण्डानि। ३७३/ ११९, ७६-७८* जन्ममहे ईशानेन्द्रा- | ॥इति षष्ठो वक्षस्कारः।। | ११०, ६६-६७* मेरुनामानि। ३७ द्यागमः ।
४०५/ १२७, ८३* चन्दौ। १११, ६८* नीलवद्गिरिवर्णनम् । ३७६/ १२०, ७९* जन्ममहे चमराद्यागमः। १२८ सूर्यमण्डलानि । ११२, ६१* रम्यकादीनि । ३७८
४०७/ १२९ अबाधाः। ॥इति चतुर्थो वश्वस्कारः ॥ १२१-१२२ जन्ममहे अच्युताभियोगः। | १३० सूर्यस्यान्तराबाधाः । ११३, ७० दिक्कुमायुत्सवः। ३८३
११२, १३, सूर्यपरिमाणम् । ११४, ७१* ऊर्ध्वलोकदिक्कुमायुत्सवः। | १२३, ८०* अच्युताशीर्वादः शेषे- १३२ मेरुमण्डलाबाधा । ३८८ न्द्राभिषेकश्च ।
१९| १३३ मण्डलायामादि । ११५, ७२-७५ रुचकवासिकुमार्यु- । १२४ कृताभिषकजिनानयम्। ४२२| १३४ मुहूर्तगतिः।
॥७६॥
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री उपांगादिविषयानुक्रमे
जम्बूद्वीप० ५००विषयसूचिः
१३५ दिनरात्रिमानम् ४४९ १.४८ चन्द्रमण्डलायामादि । ४६८ १६०, ०४-११० नक्षत्रगोत्रसंस्थाने। १३६, ८४* तापक्षेत्रमानम् । ४५३, १४९ चन्द्रमुहूर्तगतिः । ४७० १३७ दूरादिदर्शनम् ।
| १५० नक्षत्रमण्डकादि। ४७४ १६१, १११.११८* नक्षत्रचन्द्रसूर्य१३८ क्षेत्रगमादिः। १५१ सूर्यादेरीशान्यादावुद्गमादिः । ४७१, । योगकालः।
५०१ १३९ क्रियाः।
,, | १५२, ८५-९०* संवत्सरभेदाः। ४८५/ १६२, ११९ कुलादिपूर्णिमामावास्याः।। १४. ऊर्ध्वादितापः। १५३, ९१-९९* संवत्सरेषु पंचसु मास
५०४ १४१ ऊर्बोत्पन्नत्वादि।
पक्षादिनामानि । ४९० | १६३,१२० माससमापकनक्षत्रवृन्दम् । १४२ असूर्ये स्थितिः विरहादि च। | १५४ करणाधिकारः । ४९३
४६३, १५५ संवत्सराघधिकारः। ४९४ १६४, १२१-१२२* अणुत्वादि । ५२१ १४३ चन्द्रस्य मण्डलम् । ४६४ | १५६, १००* नक्षत्राधिकारः। ४९५ १६५ परिवारः । १४४ , क्षेत्रम् ।
१५७,१०१* दक्षिणादियोगाधिकारः। १६६ अवाधाः। १४५ चंन्द्रयोरबाधाः।
४१६/ १६७, १२३-१२५* अभ्यन्तरसंस्थान१४६ चंद्रस्यायामः । | १५८ नक्षत्रदेवाः।
विस्तारादि। १४७ चन्द्रमण्डलाबाधा। ४६६/ १५९, १०२-१०३* ताराणां संख्या। , | १६८, १२६-१२७* चन्द्रादिविमान
- ५२४
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NI
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप विषयसूचि बृहद्विषयानुक्रमश्च
॥ ७८॥
-
-
वाहकाः।
५२६/ १८० द्वीपनामहेतुः। १६९ ज्योतिष्कगतिः। ५३१ १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः।
॥ इति सप्तमो वक्षस्कारः॥ १७. तारकान्तराणि।
, ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९ अग्रमहिष्यो ग्रहाश्च । |
५३२ ॥ अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्वहद्१७३ स्थितिः ।
विषयानुक्रमः ॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय
५३५ सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्रायल्पबहुत्वम् । ५३६/ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, | १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या । मलयगिरिकृतवृत्तियुच्छेदः, गणिता
१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, | १७८ शाश्वतत्वादि ।
दशवर्षानन्तरमस्य दान, उपक्रमादि१७९ परिणामाः।
द्वारावतारः जम्बू द्वीप प्रज्ञप्तीना
निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणी
वर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)। ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो
चराणि (परिध्यानयनम् )३। २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः। ४७ ८ विजयादिद्वारराजधान्यतिदेशः
७, विजयादिद्वारतत्स्थानोच्चत्वादि
.
८
।। ७८ ॥
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandi
श्रीउपांगादि विषयानुक्रमे
1 ॥ ७९ ॥
जम्बूद्वीप० | बृहद्विषया
नुक्रमः
___ वर्णनातिदेशः ८। ६५/१६ वैतादयस्यान्वर्थतद्देवनामशाश्वत- २१ मत्ताङ्गदादिकल्पवृक्षवर्णनातिदेशः। ९, १* परस्परं द्वाराणामबाधा। , त्वानि१५, उत्तरभरतार्द्धस्थानाकार
१०८ १० भरतक्षेत्रस्थानस्वरूपाकारविभागाः | भागायामाकारमनुष्याकाराः१६, २२ भरते सुपमसुपगारकनरवर्णनम् । ११८]
(जीवानयनयनरीति वा च)। ८६ २३ तन्मनुजानामाहारास्वादौ । ११९/ ११ दक्षिणाद्धभरतविभागायामादि भूमि १७ ऋषभकूटवर्णनम् । ८८२५ तद्वमतिः२४.गृहयामासिहिरण्यभागतन्मनुजवर्णनं च। ७० १ ॥ इति प्रथमो वक्षस्कारः ॥
राजदासाम्रात्ररिमित्राबाधेन्द्रमहनटवैतादयस्य स्थानायामादिवनखण्ड
प्रेक्षाशकटगवाश्वसिंहशादुलाहिगुहाविद्याधरश्रेणिनगरतन्मनुजाभि१८,४.६* सुषमसुषमाद्याः काल
स्थाणुदंशमशकडिम्बदुर्भूतादिभावायोग्यश्रेणिदेवशिखरतलकूटसङ्ख्याः । भेदाः, शीर्षप्रहेलिकान्तानां कालानां
भावविचार:५। १२५ वर्णन च।
९२२६ तयुग्मिनामायुरुच्चत्वसंहननसंस्थानहा सिद्धायतनकूटदेवच्छन्दकजिन | १९,७८-* निश्चयव्यवहारपरमाणोरारभ्य |
गतियुगलपसवाः पद्मगन्ध दि(६)प्रतिमावर्णनादि। ८२ योजनान्तानां पल्योपमसागरोपमा
भेदाश्च । २३* दक्षिणार्द्धभरतकूटादितद्वासि- | दीनां च निरूपणम् । ९३ २७ द्वितीयारकतयुम्युच्चत्वादि, एकादेवराजधान्यादिवर्णनादि। ८४ २० भरतसुषमसुषमारकस्य वर्णनम्। ९९/ दि४)भेदाश्च ।
१०
XXVI VANNVV
१२८
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
जम्बूद्वीप वृहद्विषयानुक्रमः
॥ ८
॥
MSRC RETRIKATREENER
२८ सुषमदुप्पमाभागत्रयादि। १३२ ३४ अष्टापदे निर्वाणं, देवेन्द्र द्यागमनं, ॥ इति द्वितीयो वक्षस्कारः ।। २९ सुमत्याद्याः(१५)कुलकराः। १३३ जिनादिशरीरस्नानादि चितिका ४२ विनीतावर्णनम् १८१] ३. कुलकराणां हकाराद्या दण्डनीतयः । । सक्थिग्रहणं नन्दीश्वराष्टाहिकाकृत- । ४३ भरतचक्रिणो लक्षणादिवर्णनम् । १८४|
समुद्गकक्षेपार्चाः। १६४] ४४, ९-११* रत्नोत्पत्तिवर्दापनिकातद३१. ऋषभदेवस्य कुमारवासमहाराज्य | ३७ दुष्पमसुषमायाः३५ दुप्षमायाः
र्चाप्रीतिदानतन्महोत्सवमजनेश्व कलामहिलागुणशिल्पदर्शनपुत्रा३६ दुप्षमदुषमायाश्च वर्णनम्
रादिपरिवारानुगमन चक्ररत्नप्रमाभिषेकदीक्षांत्सवाः। १४५
र्जनाष्टमङ्गलालेखनायुच्छुल्ककादि३२ ऋषभस्य साधिकवर्षचीवरचारितोप- | ३८ उत्सर्पिणीदुप्पमादुप्पमारक.
करणानि। सर्गसहनेर्यासमित्यादिश्रमण गुणाः वर्णनम् ।
१७३/४५,१२-१५* मागधाभिमुखचक्रगमनकेवलज्ञानोप्तादः सभावनाकमहाव्रतः | ३९ पुष्करसंवतक्षीरघृतामृतरसमेघाः। १७५/ भरतनिर्गमनपौषधशालाकरणाष्टमप्ररूपणाः ऋषभसेनादिपरिवारादिः | | ४१ मांसादिवर्जनमर्यादा४०,तत्र दुप्पम | पौषधरथारोहाः। १९८ वर्णनं च।
दुप्पमसुषमसुषमदुप्पमात्रिभाग- ४६ लवणावतारदेवनत्यादिचापमोचन३३ ऋषभस्य पश्चोत्तराषाढाऽभिजित्- सुमत्यादि(१५)कुलकरवर्णनम्
क्रोधनामाकदर्शनपाभृतानयनाज्ञप्ति षष्ठत्वम् । १५६/ ११॥
१७८ा किंकरत्वप्रत्युत्तारमज्जनगृहादि। २८५
॥८
॥
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
श्रीउपांगादि-स विषयानुक्रमे
जम्बूद्वीप बृहद्विषया
नुक्रमः
॥ ८१॥
४७ सैन्यवर्णनं, बरदामसाधनाय चक्रिणो । देशसाधनाऽऽभरणभूषणोपायनादि। | ६०,२०* गाथापतिरत्नकृता शाल्यागमनम् ।
२२२ पत्तिः ।
२४५ ४८, १७* एकाशीतिपदादिविभागे ।५३ सुषेण कृततिमिसगुहाद्वारोद्घाटन- ६१, २४* नागकुमारनिर्धाटनं, चिलात- | पौषधशालाकरणम् ।
पौषधादि।
२२४ वशीकाररत्नोपायनादि। २४८ ४९ रथाश्वयोवर्णनं, वरदामप्रभाससाध- |५४ समहिममणिरत्नेनोयोतः, काकिणी- | ६२ क्षुल्लकहिमवत्कुमाराटममालानादि।
२१. रत्नेन मण्डला(४९)लेखनम् । २२९ गोशीर्षोपायनादि । ५. सिन्धुदेव्या अष्टमपौषधादि, अब. ५. संक्रमेणोन्ममनिमग्नोत्तरणम् । २३, ६३, २६ ऋषभकूटे नामलिखनम् । २५१ धिनाऽऽलोक्य भद्रासनायुपायनादि। | ५६ आपातचिलातैः सैन्यप्रतिरोधः । २३२/ ६४, २७* विनमिनम्यष्टमो दिव्यमत्या
२१६/ ५७,१८* सुषेणकृतःसमहिमाश्वःसिरना | स्त्रीरत्नरत्नाधुवयन, गङ्गासाधनादि ५. वैतादयगिरिकुमाराष्टमपौपधान्ते कटका- भ्यामापातचिलातनिषेधः। २३० च।
द्यर्पणादि, तिमिसगुहाधिपकृतमाला- | ५८ नागकुमाराराधनाऽऽगमनवृष्ट्यादि। ६६ खण्डप्रपाताधिपनृतमालसाधनाष्टमान्ते तिलकचतुर्दशकार्पणादि ।२१७|
२४१ ऽलङ्क रोपायनादि, सुपेण कृतगङ्गा५२ सेनापतिवर्णन पाश्चात्यनिष्कुटे ५९, १९ समहिमचर्मच्छत्ररत्नाभ्यां । पाश्चात्यनिष्कुटसाधनरत्नानयनादि, हस्त्यादिरत्नैः सिंहलबर्बरदि
सैन्यरक्षा।
___ २४३ खण्डपपातगुहाद्वारोद्घाटनादि,
२५४
॥८१॥
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
जम्बूद्वीप० बृहविषयानुक्रमः
॥ ८२॥
३०४
उन्मग्ननिमनोत्तरणम् । २५६ ॥ इति तृतीयो वश्वस्कारः॥ ८१ महापद्महदहीदेवीरोहिताहरि६६, ४१* गङ्गापश्चिमकूले निध्यष्टमः |७३ क्षुल्लकहिमवद्वर्षधरवर्णनम् । २८२ कान्तानदीप्रपातकुण्डद्वीपादिवर्णनम् ।
तत्प्रादुर्भाववर्णनादि। २६०/७४ पद्मादतत्पद्ममणिपीठिकाशयनीय६७ चतुर्दशरत्ननिधिनवकस्त्रीरत्नादि. श्रीदेवीतत्सामानिकपद्मपरिक्षेपादि- ८२ महाहिमवत्कूटानि(८)। युतस्य महा विनीताप्रवेशः।२६४ वर्णनम् ।
२८८ ८३ हरिवविकटापातिवर्णनम् । ३०६ ६८ चक्रवर्तिताऽभिषेकवर्णनं, देवादि- | ७५ गङ्गासिन्धुरोहितांशाप्रपातकुण्डद्वी- ८४ निषधपर्वततिगिन्छिहदधृतिदेवीसत्कारादि । ७६ पादिवर्णनम् ।
२९५ वर्णनम् । ६९ चक्रादिरत्नोत्पत्तिस्थानानि । २७७/७६ हिमवति सिद्धायतनक्षुल्लहिमवत्कूटादि- | ८५ हरिसीतोदाप्रपातादिसिद्धायतन७. चक्रवर्तिऋद्धिवर्णनम् । २७८ (११)वर्णनम् । २९ कूटादि(९)वर्णनम् । ७१ आदर्शप्रेक्षणं, कैवल्यं, दशसाहस्या | ७७ हिमवर्षाधिकारः। २९९ ८६ पूर्वपश्चिमविदेहदेवोत्तरकुरुभेदैदीक्षा, अष्टापदेऽनशनादि। २८०७८ शब्दापातिवृत्तवैतादयतद्देववर्णनम् । । महाविदेहवर्णनम् । ३१२ ॥ इति भरतचरित्रम् ॥
३०.८८ गन्धमादनतत्कूट(७)८७, उत्तर७२ भरतान्वथें पल्योपमस्थितिको भरतो | ७९ हिमवद्वर्षान्वर्थः। ३०१| कुरुतभूमिभागवर्णनं, पद्मगन्धाद्याः देवोऽपि ।
२८१] ८० महाहिमवत्पर्वताधिकारः। ... (६) जातयः ८८। ३१६
१०
॥ ८२ ।।
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि: विषयानुक्रमे
जम्बूद्वीप बृहद्विषयानुक्रमः
॥ ८३ ॥
, ४३* यमकपर्वतसविस्तरतद्देववर्णनम् ।
जातिवर्णन२८,५९* चित्रविराजधानीजिनसमथ्यादिवर्णनम् । । ९४, ५५* कच्छविजयतद्वैतादयविद्या- | चित्रकूटवर्णनं९९,निषधादि(५)
____३२९|| धरनगराभियोगिकश्रेणिसिन्धु
द्रहवर्णनं च १००। ३५५ ९०,४६* नीलबादिनह(५)काश्चन- ___ गङ्गाकुण्डादिवर्णनम् । ३४४ १०२, ६० कूटशाल्मलीवर्णनं १०१,
पर्वतवर्णनम् । ३३० ९५ चित्रकूटवक्षस्कारतत्कूटादिवर्णनम्। । विद्युत्प्रभवक्षस्कारतत्कूटदेवराज९१, ५३* जम्बूवृक्षवेदिकात्रिसोपान
धान्यन्वर्था१०२, ६०*। ३५७ मणिपीठिकाशालादेवच्छन्दजिन- | ९६, ५६* सुकच्छादिविजयतद्राज- १०३, ६४* पक्ष्मादिविजयाश्व प्रतिमाभवनशयनीयानादृततत्परि- धानीगाथातत्यादिकुण्डनदीतद
पुरादिराजधान्यङ्कावत्यादिवक्षः वारजम्बूपद्मादिपुष्करिणीकूट न्वर्थादिवर्णनम् ।
स्काराद्यतिदेशः। ३५९ वर्णनं, जम्बूनामा (१२)ऽन्वर्थादि। | ९७, ५८* सीतामुखनववच्छादिविजय- | १०४, ६५* मेरुस्थानायामादि, भद्रमुसीमादिराजधानीत्रिकूटादि
शालनन्दनसौमनसपण्डक९२, ५४* उत्तरकुरोरत्वर्थः, माल्य- वक्षस्कारादिवर्णनम् । ३५३/ वनानि, कुमुदाद्याः पुष्करिण्यः,
बद्धक्षस्कारतत्कूट(९)वर्णनं च। ३३८, १००, ५९* सौमनसवक्षस्कारसिद्धा- पद्मोत्तरादवो दिकटाः। ३६०/९३ हरिषहकूटतदधिपमाल्यवदन्वर्थ- यतनादिकूटदेवकुरुपद्मगन्धादि- १०५ नन्दनामामादिमिजामतनपुष्क
2
॥८३॥
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
जम्बूद्वीप० बृहद्विषयानुक्रमः
श्रीउपांगादि विषयानुक्रमे
रिणीनन्दनादि.९)कूटानि। ३६९| ११३, ७० जिनजन्माभिषेके भोगंकरा- | रूपकस्थापनमेरुनयनानि। ४.५ ला०६ सौमनसायामादि । ३७० द्यधोलोकवास्तत्र्यदिककुमारी |११९, ७८ ईशानादि(९)देवेन्द्रा ॥८ ॥ १०७ पण्डकचूलिकायामादि। ३७१/ कृत्यम्।
३८८ गमनम् । | १०८ पाण्डुशिलाद्यभिषेकशिलाः। ३७४ ११४, ७५* मेघकरावलोकदिक्कुमारी- १२०,७९* चमरबलीन्द्राद्यागमनम् । ४०९ १०९ मेरोः काण्डत्रयस्य स्वरूपम् । ३७२ कृत्यम् ।
३९० १२१ अभिषेकसामग्र्यानयनम्। ४१२ ११०, ६७* मेरो मान्यन्वर्थश्च। ३७६/ ११०, ७५* नन्दोत्तरासमाहारेला- १२२ अभिषेकहिरण्यवृष्ट्यादिवाद्यगेय- । १११, ६८* नील दर्षधरसीतानारी
देव्यलाम्बुषादि(३२)पूर्वाद्रिदिक । नृत्यादि। कान्तानदीसिद्धायतनादि (९)कूट- चित्रारूपादि(८) विदिग्मध्य. १२३, ८०* अलक्कारविभूषाऽष्टमङ्गला.. तदन्वर्थाः।
३७८ रुचकदिक्कुमारीकृत्यम्। ३९५ लेखन. स्तुतिः, वृषभशृङ्गबा ११२, ६९ रम्यकगन्धापातिरुक्मि- |११६ शकेन्द्रासनकम्पस्तुतिमहिम
रभिषेकश्च । तत्कूट(८)हैरण्यवतमाल्यवन्त
चिकीर्षादेवाह्वानोद्घोषणापालक- | १२४ जिनस्य प्रत्य.नयनं, हिरण्यादि वृत्तवैताढ्यशिखरितत्कूटैरावत- यानविकुर्वणादेशः ।
वृष्टिरशुभचिन्तननिरोधोद्घोषस्वरूपतदन्वर्थाः। ३८२१७ पालकविमानरचना।
णामष्टाहिका च । ४२४ ॥ इति चतुर्थो वक्षस्कारः॥ ११८ शकसामानिकादिनिर्गमपति- ॥ इति पञ्चमो वश्वस्कारः ॥
॥८
॥
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि विषयानुक्रमे
।। ८५ ।।
१२५ जम्बूलवण प्रदेशस्पर्शजी वप्रत्यागमनादि ।
१२६, ८२* खण्डयो जनवर्षपर्वत कूटतीर्थश्रेणि विजयद्रहसरित्प्रमाणम् ।
४२५
४३२
।। इति षष्ठो वक्षस्कारः || १२७, ८३* चन्द्रादीनां प्रकाशादि ।
४३४
१३१ सूर्यस्य चतुरशीतं शतं मण्डलानां
१२८, अभ्यन्तरबाह्य मण्डलाबाधा १२२, प्रतिमण्डलमभ्यन्तरं १.३०, मण्डलायामविष्कम्भपरिक्षेपाः १३१ । १३२ सर्वाभ्यन्तरमण्डलमन्दराबाधा,
४३६
www.kobatirth.org
प्रतिमण्डलं तद्वृद्धिः, बाह्य मण्डला
बाधा च
१३३ अभ्यन्तरादिमण्डलायामविष्क
म्भादि ।
१३४ मण्डलेषु मुहूर्त्तगतिः । १३५ दिनरात्र्योवृद्धिहानी ।
१३६, ८४* सर्वाभ्यन्तरादिमण्डलतापक्षेत्रस्थितिः । १३९ उद्गमनादौ दूरमूलादिदर्शनं १३७, अतीतादिक्षेत्रे गमनादि १३८, क्रियादि १३९ । १४१ ऊर्ध्वादितापः १४०, ऊर्ध्वकल्पविमानोत्पन्नत्वादि १४१ | ४६३ १४२ इन्द्रच्यवने सामानिकव्यवहारः,
४६२
For Private and Personal Use Only
४३७
४४०
४४९
४५३
४५८
तद्विरहकालध । १४६ चन्द्रस्य मण्डलानि १४३, अभ्य
Acharya Shri Kailassagarsuri Gyanmandir
४६४
न्तरबाह्याचाधा १४४ मण्डलपरस्पराबाधा १४५, मण्डलायामादि १४६ । ४६६ १४७ मेर्वभ्यन्तरादिमण्डलाबाधा । ४६८ १४८ सर्वाभ्यन्तरादिमण्डलायामादि । ४७० १४९ अभ्यन्तरादिमण्डलेषु मुहूर्त्तगतिः ।
४७३
१५० नक्षत्राणां मण्डलान्यवगाहोऽभ्यन्तरबाह्यान्तरं च परस्परमन्तरमायामादि मेर्वबाधा मुहूर्त्तगतिचन्द्रमण्डलावतारभागशतगम
नानि ।
४८०
जम्बूद्वीप •
बृहद्विषया
नुक्रमः
।। ८५ ।।
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७०
श्रीउपांगादि १ ५१ चन्द्रसूर्ययोरुदमाच्युद्गमनादि. १५७, १०१ नक्षत्राणां चन्द्रेण | १६३, १२०* श्रावणादिषूतराषाढादि- जम्बूद्वीप० विषयानुक्रमे (दिनरात्रिमानाद्यतिदेशः)। ४८५ दक्षिणोत्तरादियोगः। ४९८ । नयनदिनमानपौरुषीमानानि
| बृहद्विषया
नुक्रमः १५२, ९०* नक्षत्रादिसंवत्सरतन्मास. १५९, १०३* अभिजिदादीनां देवता । योगादिसङ्ग्रहगाथा च। ५२५१ पर्वक्षणानि ।
१५८तारकाणि च १५९, १६६, १२२ अबस्तनादिस्थान१५३, ९९* लौकिकलोकोत्तरमास
शशिपरिवारादिसङ्ग्रहगाथे पक्षदिवसतत्तिथिरात्रितत्तिथि १६०, ११.* नक्षत्रागां गोत्राणि
१२२* चन्द्रसूर्ययोरधस्तनामुहूर्त्तनामानि । ४९३ १०७, संस्थानानि११०, दिषु तारकाः१६४, अष्टाशीति - १५४ बचादीनि चलस्थिरकरणानि
११०।
ग्रहादिनामानि परिवारः १६५, तत्तिथिनियमश्च । १९४ १६१, ११८* अभिजिदादीनां चन्द्र- मन्दरधरणीतलपरम्परज्योति१५५ संवत्सरायेषु चन्द्राद्यादयः,
सूर्याभ्यां सह योगकालमानम् । श्चक्र द्यबाधा१६६। ५२४ युगेऽयनादिमानं च ।
५०४|१६७, १२७* बायाभ्यन्तरोपर्यधो१०.* योगादि(१०)द्वारगाथा । | १६२, ११९* कुलोपकुलतदुभयानि । नक्षत्रचारश्चन्द्रसंस्थानादि च। ५२५
पूर्णिमाऽमावास्यातन्नक्षत्रकुलो- १६८,१२७* चन्द्रविमानवाहकदेवहा १५६ नक्षत्रनामानि । पकुलादियोगाः। ५१३ वर्णनम् ।
५:१ ॥८६॥
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि. विषयानुक्रमे
|| 62 ||
11
१७१ चन्द्रादीनां शीघ्रमन्दगतयः १६९,
महालनकिता च १७०, तारकयोरन्तरम् १७१ ।
१७३, १२९* चन्द्रस्याग्रमहिष्यः, पूज्यजिनसक्थिभावाद्विमाने मैथुननिषेधश्व, अङ्गारकादिप्रहामहिष्यः १७२, १२९* चन्द्रादिदेवदेवी जघन्योत्कृष्टस्थितयः १७३ | १७४, १३१* नक्षत्र देवताः । १७६ चन्द्रादीनामल्पबहुत्वं १७५,
जम्बूद्वीपे तीर्थकर चक्रवलवासुदेवनिधिपञ्च केन्द्रिय रत्न संख्या १७६ ।
५३२
५३५
५३६
५३८
www.kobatirth.org
१७२ जम्बूद्वीपस्यायामविष्कम्भपरिक्षेपोद्वेषो चत्व सर्वाप्राणि १.७७, तस्य शाश्वताशाश्वतत्वं १७८, पृथिव्यादिपरिणामः सर्वप्राणो पातश्च १७९ । १८१ जम्बूद्वीपस्यान्वर्थः १८०, उपसंहारः १८१ । ॥ इति सप्तमो वक्षस्कारः || ॥ प्रशस्तिः ॥
॥ इति श्रीजम्बूद्वीपप्रज्ञते
बृहद्विषयानुक्रमः ॥
For Private and Personal Use Only
अथ श्री निश्यावलिका सूत्रस्य सूत्रतद्द्वाधासूचा सान्तशब्दा सूत्राणि ३१; सूत्रगाथाः ५ पत्रात पंतयङ्कः शब्दान्तः सूत्राङ्कः
१ १२ पुडविसिलापट्टए
१
२
१७ पडिगया
२
५४२ ३
१ विहरति
३
३
४
४
५
६
६
?
७
९ ९
उवक्न्न
ረ
९ १७ अणुपविट्ठा
९
११
१८ परिवहति
५३९
५४६
२१
कण्हे १० उ
Acharya Shri Kailassagarsuri Gyanmandir
१९ सुरू
१७ ओयाए
५ पडिया
१०
जम्बू द्वीप • बृहद्विषया
नुक्रमः निरयावल्या
__अङ्कसूचा च
॥ ८७ ॥
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
११ २९ १० निक्खेवओ॥३॥ १२/ ३५ ३० पण्णत्ते ॥४॥
निक्खेवओ।।१।। १४ ३६ २२ सम्मत्तो॥ १५ ३८ २५ "
२५| ३९ ५ १२ य ॥२॥ १॥ २६ ॥ इति मूत्रगाथाङ्कमचा ।। २७/ इति निरयावलिकासूत्रस्य सूत्रतद्गाथाक
सूचा ॥
ANA
निरयावल्या
अङ्कसूचा बृहद्विषयानुकमश्च
॥ ८८॥
११ २४ परिवहति १२ १३ संवड्रेति १२ २४ दाओ
८ हव्वमागच्छति ६ होत्था
८ विहरति १७ ३ निच्छुहावेइ १८ २५ उबवत्ने १९ २ पन्नते १९ ११ भाणियब्बो तहा २० ८ तिमि ॥१॥ २१ ४
५ निक्खेबओ ॥१॥ 8| २३ २० , ॥२॥
॥ अथ श्रीनिरयावलिकाया
वृहद्विषयानुक्रमः॥ १ राजगृहनगरगुणशीलचैत्यादि
वर्णनातिदेशः। २ आर्यसुधर्मवर्णनाद्यनिदेशः केशिवत् ।
१७, ४२ १५ सम्मत्तं
इति सूत्राङ्कसूचा अथ सूत्रगाथाङ्कसूचा
१६ परियत्ता ॥१॥ २९ २० ॥१॥
२६ २१ समादहे। | २७ १ समादहे ।। २४ ३७ ३ गंधदेवी य ॥१॥
सम्मत्तो
३ जम्बूस्वामिवर्णनातिदेशः। ४ निरयावलिकाकल्पावतंसिकापुष्पिका. पुष्पचूलिकावृष्णिदशावर्गाः,
॥ |
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादिविषयानुक्रमे
॥ ८९ ॥
निरावलिकासु कालादी (१०)न्यध्ययनानि ।
३
५ चम्पापूर्णभद्रश्रेणिकपुत्र कोणिक
पद्मावतीकाली कालकुमारवर्णनाति
देश: ।
५
६ काकस्य रथमुशलसङ्ग्रामे गमनम् । ६ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल
युद्धे कालस्य कालकरणकथनम् । ९ ८ कालस्य पद्मप्रमायां हेमामे दशसागरस्थिति कतबोत्पत्तिः ।
"
९ युद्धनिमित्तकथनेऽमयस्य वर्णने चित्र
स्वातिदेशः चेलणायाश्च प्रभावत्याः ।
१० गर्भागमनदोहदपूर्त्तिः ।
33
??
www.kobatirth.org.
११ गर्भस्यानाशः ।
१२ कोणिकजन्मोत् कुरुटिकायां त्यागः, श्रेणिकग्रहणं च ।
१२
१३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको
दायश्च ।
१४ श्रेणिकबन्धनं, कोणिकस्य नृपत्वं च ।
१५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं परशुहस्तस्य गतिः, तालपुरभक्षणं, काणिकविलापः, चम्पानिवेशश्च । १६ कालादीनां राज्यभागदानम् । १७ विहलस्य सेचनकक्रीडा, हारहस्तियुगलयाचनं, विशाला गमनं, त्रिर्दूतप्रेषणम् ।
For Private and Personal Use Only
"
१२
॥ इति प्रथमाध्ययनम् ॥
१३ २० सुकालकुमारवर्णनं, शेषाणा (८)मतिदेशश्च ।
१४
93
१७
Acharya Shri Kailassagarsuri Gyanmandir
१८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला दीनामैकमत्यं युद्धाय निर्गमः, गण(१८) राजसभा, युद्धाय निर्गमः । १८ १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः । १९
।। इति निरयावलिकायाः प्रथमो वर्गः ॥ २९ पद्मादी (१०)न्यध्ययनानि, कालपद्मावत्योः पुत्रः पद्मः, स्थविरा - न्ते दीक्षा, सौधर्मे देवत्वम् । २२, ५* सुकालपुत्र महापद्मस्येशाने गतिः, शेषाण्यष्ट? *
२०
निरयावल्या बृहद्विषय
नुक्रमः
२१ ॐ ॥ ८९ ॥
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
निरयावल्याः प्रकीर्णकानां
॥ ९
॥
३६]
बृहद्विषयानु
क्रमः
॥ इति द्वितीयो वर्गः॥ बहुपुत्रिकतयोत्पत्तिः, बिभेले जन्म, निषधस्य धर्मजागरिका, दीक्षा, २३, २७ चन्द्रस्योत्पत्तिः, पार्वास्तिके द्वात्रिंशत्पुत्राः, राष्ट्रकूटाज्ञा, श्रावक- सर्वार्थसिद्ध देवत्वं, विदेहेषु मुक्तिः । । दीक्षा च।
२३ धर्माङ्गीकारः प्रव्रज्या च । २४ सूर्यस्योत्पत्तिः । , २७ पूर्णभद्रदीक्षादि।
॥ इति पञ्चमो वर्गः ॥ २५ शुक्रस्योत्पत्तिः, पाान्तिके सोमिल. | २८ माणिभद्रदीक्षादि, दत्ताद्यतिदेशश्च । ३६ | ३१ निरयावलिकाश्रुतस्कन्धवर्गादि। ,
स्य यात्रादिप्रश्नाः, श्रावकधर्माङ्गी ॥ इति तृतीयो वर्गः ।। ॥ इति श्रीनिग्यावलिकाया कारः, मिथ्यात्वं, आम्राद्यारोपणं, २९, ४॥ भूता दारिका, पाश्वसमवसर- | बृहद्विपयानुक्रमः ।। होतृकादिषु तापसत्वं, दिशां प्रोक्षणं, णादि, भूतादीक्षा, शरीरचकुशत्वं, देवागमः, दुष्पवजितत्वाख्यानं, काष्ट- हीदेव्याधतिदेशः। ३८ ॥ अथ श्रीचतुःशरणादिप्रकीर्णकमुद्राबन्धः पञ्चमदिवसे प्रश्नोत्तरे, ॥ इति चतुर्थो वर्गः॥ | दशकस्य बृहद्विषयानुक्रमः॥
अणुव्रतपतिपत्तिश्च । २९ ३०, ५।।* निषधा(१२)द्यध्ययनानि, १॥ अथ चतुःशरणम् ।। २६ सुभद्रायाः पुत्राभिलाष:, सुव्रता- रैवतकनन्दनद्वारवतीकृष्णवर्णनं, १* आवश्यकषदके षडाधिकाराः। १
ऽऽऽऽगमन, श्राश्कधर्माङ्गीकारः, नेमिगणभृवर दत्तकृता निषधपृच्छा, | ६ ७ सामायिकेन चारित्रस्य चतुर्विंशतिदीक्षा, बालाभ्यङ्गनादि, पृथग्भावः, वीराङ्गदभवे दीक्षा, मनोरमे देवः, | स्तवेन दर्शनस्य प्रतिपत्त्या ज्ञानादीनां
॥
Fer Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandi
श्रीउपांगादिविषयानुक्रमे
प्रकीर्णकानां बृहद्विषयानुक्रमः
॥ ९१॥
VVVVVV
प्रतिक्रमणेन तत्स्खलितस्य
| ५४ मिथ्यात्वार्हदाद्यवर्णजीवपरितापना- |७२* कल्पोपपत्यादि तत्कलम् । ५ कायोत्सर्गेण चरणाद्यतिचाराणां | धर्मविरुद्धादीनां गर्दा । ४ | ७३पण्डितपण्डितमरणोपक्रमः। ५ प्रत्याख्यानेन तपोऽतिचारस्य सर्वैः | ५८ अर्हदादीनामहत्त्वादेर्जिनवचना- , उत्तमार्थादिप्रतिक्रमणमज्ञानादि
रावश्यकर्वीर्याचारस्य च शुद्धिः । ' | नुसारिकृत्यानां चानुमोदना। , ध्यानत्रिषष्टिमतिक्रमणं च । ६ ८* स्वप्नचतुर्दशकम् ।
६०" कुशलपकृतिबन्धशुभानुबन्धादि । ५ | ७८* श्रीवर्द्धमानगणधरनमस्कारः, प्राणा९* कुशलानुबन्ध्यध्ययनकीर्तनप्रतिज्ञा। १ | ६३* त्रिकालकर्तव्यता जन्मसफलता रम्भादिप्रत्याख्यानं, साम्य, वैराशा१०* चतुःशरणदुष्कृतगहासुकृतानु
निवृतिकारणत्वं च। ५ नां व्युत्सर्गः, समाधिपालनमाहारमोदनानि ।
॥ २ अथातुरप्रत्याख्यानम् ॥ सज्ञागौरवकषायममत्वत्याग११* अहंदादिचतुष्कशरणलाभो धन्यस्य। | ६४* बालपण्डितमरणलक्षणम् ।
क्षामणानि साकारप्रत्याख्यानं च। ७ ६५* देशविरतिलक्षणम् ।
८६* सिद्धनमकारः, तत्त्वश्रद्धा, पाप-२२* विविधार्हगुणकीर्तनेन तच्छरणम्।२ | ६८* अणुव्रतगुणवतशिक्षाव्रतानि ।
प्रत्याख्यानं, संस्तारकप्रतिज्ञा, | २९. विविधसिद्धगुणकीर्तनतच्छरणे। २ | ७०* बालपण्डितमरणे आशुकार
दुष्कृतव्युत्सर्गः, सामायिकोच्चारः, ४०* चतुर्दशपूर्व्यादिसाधुशरणम्। ,, मर गादिकारणानि। ५ उपधिशरीरादिव्युत्सर्गः, साम्यादि, ४८* विविधमहिम्ना धर्मस्य शरणम्। ४ | ७१ भक्तपरिज्ञोक्तोपक्रमातिदेशः। ५ । रागाद्युत्सर्गः, आत्मालम्बनं च। ७
९१ ॥
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि विषयानुक्रमे
॥ ९२ ॥
७
८७* आत्मनो ज्ञानादिमयत्वम् । ९४* एकशस्यैवोत्पत्यादि, आत्मनः शाश्वतत्वं संयोगमूलं दुःखं, मूलोत्तरगुणानाराधनाप्रतिक्रमणं, भयमदसज्ञागौरवाशातनारागद्वेष संयमाज्ञानमिध्यात्वममत्वनिन्दागदि । ८
९५* बालवदालोचना |
९६* आलोचकगुणाः ।
९७* अकृतज्ञताक्षामणम् ।
१९८* बालादि (३) मरणत्रयलक्षणानि ।
९९* नाराधकलक्षणानि । १०३* मरणाविराधनायां कान्दर्पिकाद्या
(५) देवदुर्गतयः, दुर्लभसुलभबोधिलक्षणं, अनन्तपरीत्तसंसारि
11
و
"
17
"
www.kobatirth.org
लक्षणम् ।
१०७* जिनवचनाज्ञस्य बालमरणम् । 29 १०२* शस्त्रग्रहणादीनि मरणानुचन्धीनि पण्डितमरणप्रतिज्ञा ।
९
११०* उद्वेजक जातिमरणवेदनास्मरणम् ।" १११ * वेदनोत्पादे स्वभावदर्शनम् ।
११४* सर्वपुद्गलाहारादि, सरिद्भिलवणवत्कामभोगैरतृप्तिः, सचित्ताहारविपाकेक्षणम् ।
११८* परिकर्मण आवश्यकत्वम् ।
१२४" भवविमुक्तिलक्षणं, सर्वज्ञोपदेशः, वीतरागहेतुपदेस्मृतिः, आराधना
फलम् ।
१२६* श्रमणत्वसंयतत्वध्यानं, शेषन्यु
For Private and Personal Use Only
"
12
"
१०
सर्गः, जिनवचो मार्गलाभ:, मरणे निर्भयत्वम् ।
१३३* आतुरप्रत्याख्यानस्य फलमुप संहारश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
21
१२८* धीरका पुरुषसुशील दुःशीलानां मरणम् ।
""
१२९* ज्ञानाद्युपयोग कारकस्य मुक्तिः ।,"
१३०* चिरोषितब्रह्मचर्यादिसिद्धिः ।
"
१३१* निष्कषायादेः शुभप्रत्याख्यानता ।
"
17
॥। ३ अथ महाप्रत्याख्यानम् ॥ १५७* तीर्थकरादिनमस्कारः, श्रद्धानं,
पापप्रत्याख्यानं, दुष्कृतनिन्दा, सामायिक कृतिः, उपध्यादित्यागः,
प्रकीर्णकानां
बृहद्विषयानु
क्रमः
॥ ९२ ॥
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
प्रकीर्णकानां
१५
हद्विषयानु
क्रमः
॥ ९३ ॥
रागादिव्युत्सर्गः, क्षामणा, निन्द्य- | १७१* क्षीरनयनोदकयोः सागरसमत्वम् । संवरणादि, लेश्याभयगुप्त्यादीनां । निन्दादि, ममत्वपरिज्ञानादि,
त्यागादाने। आत्मनो ज्ञानत्वादि, अराधना- | १८१* यावल्लोकप्रदेश प्रतियोनि च मरणं, | २१२* संगशल्यत्यागः, गुप्तिसमितिशरणं, निन्दादि, आत्मन एकत्वादि, संयोग- बालमरणानि, मात्रादिसम्बन्धबहुता, उपदेशबलेन तपःपोतधरणम्। ,, मूल दुक्खं, असंयममिथ्यात्वादि- एकम्य कर्मकरणादि, गतिचतुष्कः | २१७ कन्दरासु दुर्गेऽध्यर्थसाधनं, किं पुनः परिज्ञानादि, अपराधक्षामणा, वेदनादेः स्मरणेन पण्डितमरणम् ।, सङ्ग्रहबले जिनोक्तिश्रवणे च, बालबन्मायात्यागेन ऋजोर्निर्वाणम्। | २०९पण्डितमरणे फलं, विधिः, सर्व- शिलातलगता धन्याः।
पुद्गलानामाहारपरिणामिते, नरक- | २२१* परिकर्मण आवश्यकता । १६२* भावशल्यदोषाः।
म्लेच्छजातिभ्रमणम् , कामार्थ- | २२२* तपसा कर्मनाशः। १६५* आलोचनादिना कर्मलघुता, यथा. भोजनगन्धशब्दादि, युग्यादिसुखै- | २२३* पण्डितमरणान्मरणान्तः। वत्प्रायश्चित्तकृतिः, यथावृत्तकथनम् ।। स्तृप्तिरत्राण च, राज्यभोगैरपि, २२५% अनशनादिना पण्डितमरणम्। ,
तृष्णासुखेच्छायोरच्छेदः, प्रार्थना- २२६* इन्द्रियसुखसातस्य मोहः। , १६७* प्राणारम्भादिपत्याख्यानम् । , निन्दा, मुक्तिकारणानि, महाव्रता- २२७* लज्जादिनाऽनालोचकाऽनाराधकाः। १६९* पालनभावविशुद्धस्वरूपम्। १३/ रोपः, क्रोधकलहादित्यागः, इन्द्रिय
"
॥९३ ॥
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिIS २३१* आराधनायाः श्रेयस्त्वं, आत्मनः २५३* सिद्धोपसम्पत्त्यादिना आराधकत्वम्। ॥ ४ अथ भक्तपरिज्ञा ।।
प्रकीर्णकान विषयानुक्रमे संस्तारकत्वं, जिनवचनानुगमादिना
१७ - २८०* वीरनमस्कारः शासनस्तुतिः ज्ञान
बृहद्विषया
नुक्रमः ऽमूढसज्ञता, प्रमोदे तपोलोपः । १६, २५८ वेदनासु नरकवेदनाना कृतकर्मणा व्यवसायोपदेशः, मोक्षसुखस्या२३४* संवरेण कर्मदाहः ज्ञानिनः कर्म- ।। दुःखविपाकानां च स्मरणम्। , बाध्यता, भवसुखस्य परिणामक्षयश्च । १७/ २७२ अभ्युद्यतमरणं महापुरुषसेवितं, दारुणता च।
२० २३९* मरणे पदस्याप्युपकारः।
तपःस्नेहपानं, आराधनापताकाहरणं, |२८३* आज्ञाऽऽराधनात् शाश्वतसुखं, ज्ञाना२४०* धर्मस्य भूतहितत्वादित्वम् । , कर्मवल्लीच्छेदः, भवत्रयेण मुक्तिः, द्याराधनं, अभ्युद्यतमरणेनाविकला- IS २४४* श्रमणत्वाद्यनुध्यानं, निषिद्धत्यागः, रङ्गावतारः, बद्ध कक्षता, कषायादि- राधनम्।
२० उपध्यादेरचिन्तनीयादेरसंयमादेश्च नाशेन पताकाहरण, जीवनमरणयो- ९.भक्तपरिज्ञा(३)द्यभ्युतमरणं, व्युत्सर्गः।
रचिन्ता, उद्यतभावत्वं उत्कृष्टजघन्य- सविचाराविचारमाध, धृतिबलविक२४६ एकेनापि पदेन प्रत्यास्यानात्समाधिः। मध्यमाराधनाफलम् । १९/ लानां प्रशमसुखपिपासितादीनां
| २७५ सर्वभूतसाम्यादि धीरमरणं प्रत्या- भक्तपरिज्ञा। २५१* अईसिद्धाचार्योपाध्यायसाधूना
ख्यानफलं च । . , २९१* भवस्य दुरन्तता। मजलत्वादि।
| ३०५ नत्वा भक्तपरिज्ञविज्ञप्तिः, आलो
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री उपांगादिविषयानुक्रमे
प्रकीर्णकानां बृहद्विषया नुक्रमः
चनादिप्रतिपत्तिः, वन्दनं, शुद्धि- । हारत्यागः, चैत्यवन्दनं, सङ्घक्षामणा, सदर्शनस्यापर्यटनं, दर्शनरहितस्या- हेतुराराधना, बाल्यादालोचनादानं, आचार्यादिक्षामणा, अपराधक्षामणा, सिद्धिः, सदर्शनस्य जिननामदर्शन- प्रायश्चित्तप्रतिपत्तिः,महावताद्यारोपणं, मृगावतीवत्पापक्षयः । २३ स्यानय॑ता, अक्षयसुखहेतुता च । २४ यावज्जीवप्रतिज्ञाप्रत्यर्पण; उपस्थापना, | ३२७* अनुशास्तिस्वरूपम् । | ३५०* अहंदादिभक्तिः, दुर्गतिनिवारणं, देशविरतस्याणुवतारोपणा २१ ३३४* मिथ्यात्वच्छेदः, सम्यक्त्वभावना, परम्परसुख प्राप्तिश्च, नाभक्तिमतो गुरुसङ्घपूजा, जिनेन्द्रभवनादिषु वीतरागभक्तिः, नमस्काररतिः, निवृतिः, अभक्तिमानूषरे शालीवापी द्रव्यदानादि, संस्तारकाव्रज्या, स्वाध्यायोद्यमः, व्रतरक्षा, शल्य- अबीजसस्येप्सुः अनभ्रवर्षेप्सुश्च चरमप्रत्य त्यानं, भक्तपरिज्ञाप्रति- त्यागः, इन्द्रियदमः, कषायधातः, मणिकारदृष्टान्तः। पत्तिः ।
मिथ्यात्यवर्जनं, दृढसम्यक्त्वता, ३५६ संसारक्षयकारणो नमस्कारः, ३१४ क्षेत्रप्रतिलेखना, त्रिविधाहार
नमस्कारकुशलता च ।
संसारीच्छेदः, मेण्ठदृष्टान्तः, तं प्रत्याख्यान, द्रयदर्शन, भुक्त्वा ३४४* मृगतृष्णावदधर्मात्सुखेच्छा,
विना द्रव्यलिङ्गत्वं, आराधनाहस्तः, ऽपि संवेगः, शुमध्यानम् ।
अयादेरपि तीव्र मिथ्यात्वं, दत्त सुगतौ रथः, सुदर्शनदृष्टान्तः। २५ ३१७* समाधिपानं तल्लक्षणं फलं च। ,, इव साधुद्वष द्वयसनं, सम्यक्त्वप्रति- | ३६३* ज्ञानं, हृदयपिशाचवशीकरणं, ३२५* सङ्घनिवेदनमुत्सर्गश्च, चतुर्धाऽs- | छानि ज्ञानादीनि, जिनशासनरक्तता, | हृदयकृष्णसर्पोपशमनं, मनोमर्कट- |
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
प्रकीर्णकानां बृद्विषयानु
क्रमः
॥ ९६॥
बन्धन, संसारेऽप्यनाशकारणं, धर्मविरुद्धं, दारिद्रयादिहेतुः,
प्राणनाशिकाः मुनिमनोबिद्र बिकाश्च यवर्षेः चिलातिपुत्रस्य च श्रावकपुत्रो दृष्टान्तः ।
सिंहगुहावासिमुनिदृष्टान्तः,नदीवन्निदृष्टान्तः।
२५ ४०५* कामा दोषहेतवः, दुःखावहा मैथुन- मजिकाः, तारुण्यं महार्णवक्त् । २८ ३७१ जीववधत्यागः, आत्मौपम्येन दया, | सज्ञा, कामो भुजङ्गोपमः, ललक- ४०९ सङ्गवर्जन, सङ्गेन मारणादि, मणि.
अनन्यधर्मत्वं, वधे सम्बन्धिबधः, वेदना, वणिजः कुबेरदत्तस्य च पतिदृष्टान्तः, निःसङ्गस्य चक्रिणोदयायां स्वदया, हिंसाफलं दुःखं, दृष्टान्तः, महिला दोषवळ्यः, दुःख- ऽप्यधिक सुखम् । २८ अहिंसाफलमारोम्यादि, चण्डाल- समुद्रातहेतुः, नदीबद् गुरुगिरि | ४१६* निदानम्वरूपं, रागद्वेषमोहभेदाः, दृष्टान्तः। भेदिन्यः, महिलासु भुजङ्गीवि
गङ्गदत्तविश्वभूतिचण्डपिङ्गलदृष्टा३७६ यतेरपि भाषादोषन लेपः, सत्य वाविश्वासः, निधनकारिकाः,
न्ताः, काचेन वैडूर्यहारण, दुःखप्रशस्तं, सत्यवचसो विश्वासादि, हृदयहारिकाः वध्यमालावद्वि
क्षयादिप्रार्थन, निदानादिरहितः इतरस्य पाषण्डचाण्डालता, वसु.
नाशिकाः मालतीव मदनासहाश्व, शिवसाधकः। दृष्टान्तः।
देवरतिनृपदृष्टान्तः, शोकदुरिता- |४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा. ३८५* अदत्तदन्तशोधनस्यापि त्यागः, दिकारिण्यः अपलापनस्थानं धन- स्थिलेहनवद् विषयाः, सङ्गे परिश्रमः,
अर्थहारी जीवितहारी. अदत्तं लोक- । मालावन्मोहविषयवर्द्धिन्यः चारित्र. कदलीवनिस्सारा विषयाः, प्रोषित-
॥२६ ।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
प्रकीर्णकानां हद्विषयानुक्रमः
प्रियादिका(५)दृष्टान्ताः, विषवा. | ॥५ अथ तन्दुलबचारिकम् ॥ |७ मातापित्रनानि ।
३४ पेक्षस्य भवः। २९/४५०* मङ्गलादि, अभिधेयनिर्देशः। ३१ ८ गर्भगस्य नरके उपपातः । ४२९* इन्द्रियदमः, आराधना, क्रोधा- |४५५* गर्भ दिनरात्रिमुहूत्तश्वासमानम् । ३२| ९ गर्भगस्य देवलोके उपपतः ।
दिनिग्रहः, सुखदुःखे तद्भावाभावजे, | ४६१* योनिऋतुत्रीजकालमानम् । १. गर्मगस्य तानत्वादि ।
नन्दपरशुरामाद्या दृष्टान्ताः। ३० ४६३ ख्यादीनां रक्ताद्युत्कटत्वं, स्थानं, | ४६८* पधैर्गर्भस्वरूपम् । ४४७* अनुशास्तिपार्थना, परीषहादि
| पितृपुत्रसंख्या, गर्भस्थितिः। , ११, ४७०* स्त्रीत्वा(४)यन्यतरजन्म ३६ संभवे प्रतिज्ञास्मारणं, अवन्ती- २ ओजाहार:
१२ पादादिना जन्म। सुकुमालदृष्टान्तः, भवनैगुण्य,
| ३ कललार्बुदपेशीप्रभृत्यवस्था, शिराधमनी- | ४७.* द्वादश वर्षाणि गर्भस्थितिः। धर्मयानदर्लभता, चिन्तामण्यादि- । रोमादिसया ।
३३ | ४७३* जन्मदुःखादिना जातिस्मरणाभावः वदपूर्वता, नमस्कारस्मरणेन प्राण- | ४ गभेगस्योच्चाराधमाचः, सर्वाहारस्य | मातुर्वेदना च । त्यागः, जघन्यतः सौधमें उत्कृ
| श्रोत्रादीन्द्रियतयोपचयः। , ४७७* अशुचिस्वरूपम् । ष्टतोऽच्युते सर्वार्थसिद्धौ वा, उप- ५ कवलाहाराभावः, सर्वत आहारादि, ४८८* बालादि (१०) दशास्वरूपम् । ३७ संहारः।
__ रसहरणीशिरास्वरूपम् । , १३, ४९१ दशाक्षेपणोपक्षेपाद्यवस्था । ३८ | ६ ओजमाहारः, रसहरण्याऽऽहारः। ३४ ४९६* सुखिनोऽपि धर्मकर्तव्यता, दुःखिनो
॥१७॥
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
॥ ९८.॥
३८
विशेषेण, सुखप्राप्तये दुःखवारणाय | राज्युच्वासादिमानम्। ४ नार्यादितत्पर्यायव्युत्पत्तिश्च । ५२पकीर्णकानां च धर्मः, जातिकुलादिपुरस्कारश्च ५२९* आयुषि निदादिविभागः, धर्माकरणे | ५७६* स्त्रीचरित्रस्वरूपे।
हाद्वषया
नुक्रमः पुण्येन।
पश्चात्तापः, आत्मज्ञानोपदेशः, जीवि- | ५८३* जडस्य सर्व निरर्थक, पुत्रादि १४ बातिकादिरोगबहुलत्वेन शोभना तादीनां नदीवेगादिसमत्वं, भवस्य । नालम्बनं, मरणे द्वितीयो धर्मः, धर्म एव । भविष्यन्ती धर्मचिन्ता।
जरामरणव्याप्तत्वम् । ४५ त्राणशरणादि प्रीतिकरादिश्च, भोगज्ञाने१५ युगलधार्मिकपुरुषवर्णनम् । ४० १७ पृष्ठकरण्डकपांशुलिकादिमानादि, न्द्रत्वादि राज्यादि च धर्मफलम्। ५३ १६ संहननसंस्थानवर्णनम् ।
अधोगामिन्यादिनिरास्वरूपं, पितधारि- | ५८६* उपसंहारः, उपदेशश्च। ५.१* संहननसंस्थानादिहानिः।
ण्यादिशिरामानं रुधिरादिमानं च । १६ ॥६ अथ संस्तारकमकीर्णकम् ।। ५२२ वर्षशताशीर्वादे युगायनर्तुमास- ५३१* अन्तर्वाधपरिवर्तजुगुप्सा, आच्छा- | ५८७ वर्धमाननमस्कारादि । पक्षरात्रिदिवसमुहूर्वोच्च ससंख्या, | दनाद्ये रम्यता।
४३] ६०० सस्तारकत्यार
६०.* संस्तारकस्याराधनादिस्वरूपत्वं, तन्दुलसङ्ख्या मुद्गलवणस्नेहपट- १८ मनुष्यशरीरस्याशुचिता। ४७ भूनग्रहणाधुपमा च, देवेन्द्रध्येयत्वं, शाटकसङ्ख्या, समयोवासप्राण- १६८, १९* विषयवैराग्य, स्त्रीनिन्दा, सत्यस्मिन् सिद्धिपताका, शुक्लध्यानस्तोकलवमुहूर्तस्वरूपं, नालिका- | बहिःपदार्थर्मनोहरता।
केवलज्ञाननिर्वाणलाभः, श्रामण्यस्योछिद्रस्य तदुदकस्य च स्वरूपं, वर्षे ।२० स्त्रीणां प्रकृतिविषमत्वादि(९३)स्वरूपं, | स्कृष्टता।
६४ ॥ १८ ॥
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbalirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
६१४* संस्तारकस्य परममालता, तद्वतः, - सेक्तिगच्छा अपि भवे मनाः । ५ शिष्ययोश्चाराधनायो दृष्टान्ताः। ५९पकीणकानां शौर्य, परमार्थलामा, बसुधारोपमा, | ६३८* अन्तेऽपि संस्तारकादात्मनः पथ्यम्।। ६७८* सागारप्रत्याख्यान, पानकव्युसर्जनं चाहाद्वषयानु
क्रमः कल्याणरत्नमालारत्नाहरणं, निर्वाण
सर्वसङ्घक्षामणा, सर्वापराधक्षामणा ,, लाभाश्रवनिरोधाद्यर्थत्रिकत्वात्तीर्थ- | ६४०* आत्मैव संस्तारकः, संस्तारके यथा- | ६८४ उत्तमार्थानुमोदनं, चतुर्गतिसुखत्वं, निर्वाणस्य राज्यत्वं, राज्या- स्यातत्वम् ।
दुःखस्मरणं, नरकेऽवशातनं, देवभिषेकता, परमार्थता, देवानाम- ६४१ वर्षाराने तत्वा हेमन्ते संस्तारकः।। मनुजत्वे पराभियोगः, तिर्यक्त्वे पि विनयः, चन्द्रादिवत्प्रेक्षणीय
भीमवेदनादि, अतीतजन्ममरणास्वादि।
५५ ७७४* अर्णिकापुत्रस्य स्कन्धकशिष्याणां नन्त्यम्। ६२९* संस्तारके श्रमणस्वरूपं, शुद्धा . दण्डकस्य सुकोशलः, अवन्ती- | ६८६* मरणभयजन्मदुःखचिन्तनाच्छरीशुद्धसंस्तारकस्वरूपम् । ५६ सुकुमालस्य कार्तिकार्यस्य
रात्मान्यत्वचिन्तनाच्च ममत्वोच्छेदः । ६३७ संस्तारके प्रथमदिवसे लाभबहुता, धर्मसिंहस्य चाणक्यस्य अमृत
प्रतिसमयं कर्मक्षयः, तत्र चक्रिणोऽ- घोषस्य चण्डवेगस्य ललितघटायाः । ६८८* कायममत्वेन निर्विशेषदुःखम्। ६० प्यधिक सुखं, नाट्याज्जिनवचने सिंहसेनस्य कुरुदत्तस्य चिला- | ६१२* सङ्घस्य आचार्यादेः श्रमणपरा रतिः, वीतरागस्य विशुद्ध सुख, । तीपुत्रस्य मजसुकुमालस्य वीर
सङ्घस्य जीवराशेश्च क्षामणम् । ,
।२२
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि ६९४* क्षामितातिचारादिरनन्तभवकर्म स्ततस्तत्परीक्षा।
न्दता, शिष्यवर्गानोदने भाज्ञा- प्रकीर्णकानां विषयानुक्रमे 8 क्षपणम् । ६. ७२०* उन्मार्गस्थितरिलक्षणम् ।
विराधना।
६४ाबद्दद्विषया७.९५ अनुशास्तिः, गिरावप्युत्तमार्थ- ७२२* आचार्यस्याप्यालोचना।
नुक्रमः
। ७५८* गच्छकुगच्छलक्षणं गीतार्थमहिमा साधनं, धर्मार्थे शरीरत्यागः, संस्ता- | ७२५ समहादिहीनः सामाचार्यबाहकः | भगीतार्थनिन्दा च भगीतार्थकुशीरात्कर्मवल्लीकम्प , ज्ञानिनो बहु- | मार्गादेशकश्च सूरिरी।
लादिसंसर्गवर्जनम् । कर्मक्षयः, संस्तारातृतीये भवे | ७२७* स्मारणादिमान् भद्रकः गुर्वबोधकः | ७५९ कुगच्छरक्षणम्
। मुक्तिः, सङ्घस्य महामुकुटत्वं चन्द्रक- शिष्यो वैरी।
,७६७* गच्छावासे फलं, गच्छवासिलक्षणं च । वेधसमत्व संस्तारकस्य, उपसंहारश्च । । ७२९* गुर्वनुशासनविधिः । ६१ ७३०* सचारित्रिलक्षणम् ।
७६८* आहारकारणानि । ॥ ७ अथ गच्छाचारप्रकीर्णकम् ॥ ७४०* सन्मार्गोन्मार्गस्थितसूरिलक्षणानि। , ७७१ * ज्येष्ठसन्मानं आर्याकल्पाभोगः ७१. मङ्गलाभिधेयादि ।
७४५* शुद्धकथकस्य संविनपक्षता संविम | तदनोपानाध्यानं च गच्छे। ७१६* गच्छवासेऽपि तन्नि पेक्षाणां भव- पक्षलक्षण च।
६३/ ७७९* आर्यासंसर्गवर्जनम् । वृद्धिः, निपुणगच्छे वासः । ,७४८५ केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- | ७८०* भ्रष्टचारित्रस्य निग्रहः ।। | ७१७* गच्छस्य मेट्यादिभूत आचार्य
श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ. | ७८४* संनिहितादिवर्जन, निभृतस्वभाव
HIMIRRIGEMENUERE
Ro.॥
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
कीर्णकानां हाद्वषयानुक्रमः
६९/
त्वादि, नानाभिग्रहाः, पृथ्व्याद्य- आर्याऽध्यापनुवर्जनं, स्त्रीराज्यकुत्सा, कथा, क्लेशः, अनालोचनं, वेष्ट. पीडकत्वं च।
६६ मण्डल्यामार्याऽनागमः, कषाया- लादिप्रयोगे दुर्गच्छता आर्याणाम् ।६९/ ७८५* खर्याप्रमार्जनेन दयाहीनत्वम्। ,, नुदीरकत्वं, कषायरोधः, बहवो | ८३१ प्राचूर्णकावत्सलत्व गतिविभ्रमादियु७८६* जलवर्जन, ज्वलनोज्ज्वालनवर्जन, गीतार्थाः, अशूनत्वं, चारित्रोज्ज्व- तत्वं बहुश उच्छोलनादि च न गच्छे।
यतनया स.रूपिकादिभिः कारणं, लत्वं, क्रयविक्रयवर्जनं, सुविहिते पुष्पादिसंघट्टनादिवर्जनं, हास्यकी
वासश्च ।
६८ ८५०* तरुणी स्थविरान्तरा, धावनादिडादेः स्त्रिया बालादिकानामपि ८१६* उपाश्रयस्यैकक्षुल्लादिना क्षुल्लि
वर्जिका, समीपे न खराद्याः, पशवः न करतनुस्पर्शस्य च वर्जनम्। ६७ कादिना वा न रक्षा।
भुक्तयोगादि, अनालस्यादिगुणा७९४* अईतोऽपि स्त्रीकरस्पर्शे निर्गुणत्वम् ।। ८१७* बहिःश्रमणीवसतौ दुर्गच्छत्वम् । । श्वार्याः संविनादिगुणाः, उत्तरप्रत्युत्तर
८२०* एकाकिश्रमणश्रमणीजल्पे जकार- वर्जिकाः गणिनीपृष्ठिस्थितभाषिका, ८१४ अयोग्यादीक्षणं, निर्गुणनिर्धाटनं, मकारादिजल्पे गृहस्थभाषाजरूपे च गुप्तिविभेदानाख्यायिकाश्च । ७० शुषिराणामपरिभोगः, शुक्ल वस्त्र, दुर्गच्छत्वम् ।
"८५२* विहारभेदेऽदर्शनादि, धर्मोपदेश हिरण्याद्यस्पर्शः,आर्या प्रतिग्रहाभोगः, ८२८* चित्ररूपत्वं, सीवनादि, सविलास- | मुक्त्वा न भाषणम् । तदौषधाभोगः, एकस्त्रीसङ्गवर्जनं, | गत्यादि, गृहस्थगृहे कथा, रात्री. | ८४३* गृहस्थभाषायां मासोपवासाद्यपि
॥११॥
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पकीर्णकानां
विवादा
बृहद्विषयानुक्रमः
18 श्रीउपांगादि-ला निष्फलम् ।
चैत्यपूजादिषु वावय॑नक्षत्राणि। | ॥९ अथ देवेन्द्रस्तवकीर्णकम् ॥ विषयानुक्रमे ८४६* महानिशीथादेरुद्धारः, उत्तमता
७३९२९ मङ्गलाभिधेयादि । ॥१०२॥ ___गच्छाचारस्य फलं च। ८९१* बवादीनि करणानि, तदानयनो- [९३४ श्रावककृता वीरस्तुतिः ।
।। ८ अथ गणिविद्याप्रकीर्णकम् ॥ | पायः, निष्क्रमणादिषु ग्राह्याणि च । | ९३८* देवेन्द्रतद्वाससंख्यास्थिति८४७* अभिधेयप्रामाण्यम् ।
भवनबाहल्यादिरतिलयनो८४८* दिवसतिथिनक्षत्राद्यभिधेयनिर्देशः , ८९३" निष्क्रमणादिषु गुर्वादयो बाराः । । च्छ्वासावध्यादिप्रश्नाः। ८४२ दिवसराच्योर्बलावलत्वम् । ९०१५ रुद्रादिमुहूर्तानां छायामानं, तत्कृ- | ९४२* उत्तरस्योपक्रमः। ८५६ प्रतिपदादितिथीनां फलं बलाबलं च। त्यानि च।
, ९७३* भवनपतीनामिन्द्राः , तद्भवनसङ्७१ ५१४* शकुनानां पुम्बादित्व, तत्कृत्यानि, | ख्या, उत्तरदक्षिणभेदेन स्थितिः । 1८८६ गमनादिषु नक्षत्राणि सन्ध्याग- चलस्थिरराशिहोरादिकृत्यानि। ७४ तद्भवनस्थान, तद्भवनस्वरूपाss.
तादीनां स्वरूपं फलं च, पादपोप- ९२२५ निमित्तानां स्वरूपं, तत्कार्य, तत्प्रा- यामादि, दक्षिणोत्तरमेदेनेन्द्राणां गमनविद्याकोचोपस्थापनादिबल्यं च।
नामानि, भवनसङ्ख्या , अग्रमहिषीकार्यारम्भविद्याधारणमृदुकर्म- | ९२८ तिथ्यादिषु निमित्तान्तेषु बला- सख्या। भिक्षागुरुपतिमातपःकर्मोपकरण- बलविचारः।
, २७८ जम्बूद्वीपादिसमश्रण्या आवासादी-
॥१०॥
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
॥१.३॥
सङ्ख्या , भसुगदीनामावासस्थानम्।। महाऽल्यादिकत्वं, अभ्यन्तर
ऽऽवरणं च ।
शपकीर्णकानां बाह्यनक्षत्रत्वं च। ८२/१०८६ नृक्षेत्रावहिरवस्थिता ज्योतिष्का: हाद्वषया
नुक्रमः ९९४ चमरादीनां(२०)वैक्रियशक्तिमानम्।। १००८* जघन्योत्कृष्टनिर्व्याघातेतरचार- परस्परान्तरितत्वं, अन्तरमानं, | कान्तरम् ।
एकशशिपरिवारश्च। ८६ १००८ व्यन्तराणा भेदास्तन्नामानि च, तद- १०३६* अभिजिदादीनां चन्द्रसूर्य
•* ज्योतिष्काणां परापरे स्थिती। , सतिः, भवनस्थान, भवनविस्तारः, योगकालः।
६* द्वादश कल्पाः , अवेयकेषु नान्यदक्षिणोत्तरभेदेनेन्द्राः, तरिस्थतिया १०६३ जम्बूद्वीपादिषु चन्दसूर्यग्रहनक्षत्र- लिङ्गनोत्पादः, व्यापनदर्शनानां तारकसङ्ख्या , पिटकानि,
प्रैवेयकेषूत्पादः। १०१५* ज्योतिष्कानां भेदाः, विमा
पतयः, मेनुचराः। ८५११११ सौधर्मादिषु विमानसङ्ख्या, नाकारः, ज्योतिश्चक्रबाहल्यं, १८६७ ज्योतिष्कचारेण सुखदुःखविधिः। | स्थितिः, नवप्रवेयकनामानि, चन्द्रसूर्यनक्षत्रग्रहताराणां
तद्विमानसङ्ख्या, स्थितिश्च । ८८ विष्कम्भादि।
८११०६९% तापक्षेत्रस्य वृद्धिहानी, बहि- १११४* अनुत्तराणां नामानि, दिम्यवस्था, १०२१ विमानवाहकामराः।
रन्तः संस्थानम् । १०२६* चन्द्रादीनां मन्दर्शघ्रगतित्वं, । १०७५* चन्द्रस्य वृद्धिहान्यादि, राहुणा- | १११८* कल्पनैवेयकानुत्तरसंस्थानानि, ॥१०॥
८७/
स्थितिश्च।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे |
प्रकीर्णकानां वृद्विषयानु
क्रमः
॥१०४||
तदाधारः।
विमानानां सङ्ख्या, वैमानिका- | १२३.* सिद्धानां स्थानं, प्रतिघातादि, ११२५* भवनपत्यादीनां लेश्यावर्णः,
द्यस्पबहुत्वं च । ९० संस्थानं, त्रिभेदावगाहना, अन्योशरीरमानं, स्थित्यनुसारेण शरीर- ११५२* सौधर्मेशानयोर्देवीविमानसङ्ख्या , | न्यावगाहना, लक्षण, स्पर्शना, मानकरणम् । ८९ अनुत्तराणां सुखस्पर्शगन्धाः,
ज्ञानदर्शने, सुख, म्लेच्छदृष्टान्तः, ११२६ विमानपृथ्व्योर्मानं द्वात्रिंशच्छ- एकगर्भाश्च ।
नामानि, अव्याबाधत्वं च। ९५/ तानि ।
११६०* स्थितिविशेषेण देवानामाहारो. १२३:* अर्हता वन्दनमहिमस्तुति११३०* कायस्पर्शरूपशब्दमन:प्रवीचारा- च्वासकालः ।
वासकालः। ९१ सिद्धिदानकीर्तनेनोपसंहारः। ९६ प्रवीचाराः।
,११६८ सौधर्मादीनामवधिविषयः, ॥ १० अथ मरणसमाधिप्रकीर्णकम् ॥ ११४४* विमानानां गन्धस्पर्शवर्णनं,
नारकाद्या अवधेरबाह्याः। १२३६* मजलाभिधेयादि । ऊर्ध्वलोकविमानानां आवलिका- | १२००* सौधर्मादिषु पृथ्व्या बाहल्यं. १२४५ अभ्युद्यतमरणे गुणवदाचार्याय | प्रविष्टानां पुष्पावकीर्णानां च
विमानानां वर्णः देवदेवीवर्णनं, शिष्यपृच्छादि। ९७ सल्या स्थानं संस्थान पर
प्रासादासनवर्णनं च। ९३ १२५१ आराधनोपदेशः दर्शनज्ञानास्परस्थितिः प्राकारादिभेदाश्च । ९०/ १२०६* सिद्धशिलाया अन्तरं संस्थान- | द्याराधना च । ११४७* भवनानां भौमनगराणां ज्योतिष्क- मायामादि बाहल्यं च। ९५/१२५५* दर्शनाऽऽराधना तत्फलं च ।
॥१०४॥
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
वीउपांगादि Aषयानुक्रमे
॥१०५||
१२५८ बालपण्डितमरणानां फलं, पण्डित. अष्टादशविधः, कल्पः आलोचक
कीर्णकानां मरणस्वरूपम्। गुणाः, उपस्थापनास्थानानि(१०), | १३९३ सम्यक्त्वचारित्रप्रशंसा। १०७हाद्वषयानु
क्रमः १२७७* परिकर्मविधिः।
अतिचारालोचना, यथावत्कथनं, | १४२३ शुद्धिरुपध्यादित्यागः, तप१२९३* पण्डितमरणविधिः। १०० द्रव्यभावशल्यवर्जन च। १०२ उद्यमः, परिकर्म, विषयत्यागः, १३०१* कान्दर्पिकाद्या(4)भावनाः।, | १३४४ अनाराधकाराधकलक्षणं आलो- | संलेखना च। १०९ १३०४* समाधिप्राप्त्यप्राप्तियोम्या: १०१ चनायाः तत्फलं तद्विधिश्च । १०३ १४४२७ कषायविषयवर्जन, समिति१३१०* धर्मप्राप्तिदुर्लभता, कामानां १३५७ शस्त्रादिभ्योऽधिकं शल्यं दुर्लभ- गुप्तियुक्तता, रागादेर्दुःखादि
तुच्छता, विषयतृष्णानिन्दा च।,, बोधित्वहेतुश्च, शल्यभेदाः, बति- हेतुत्वं, अनिदानता च। ११० १३१२* बालमरणस्वरूपम् । , सेवाकारणानि, अज्ञातापराधक्षा- | १५३५" आतुरप्रत्याख्यानाध्ययनम् । ११६ १३१३ मोहिनोऽप्यालोचनायामाराधक
मणा च ।
१०४ १५५८ सिद्धाधुपसंपत्तिः, वेदनायां त्वम् ।
"१३६१* आलोचनादोषा:(१०),प्रायश्चित्त- सालम्बनं, अभ्युद्यतमरण, आराधना१३२७* आलोचनसंलेखनाक्षामणादि । विधिश्च ।
विधिः, उत्कृष्टमध्यमजघन्या(१४)मरणविधिः। १०२ १३६३ द्वादशभेदं तपः । १०५ राधनाफलं, धीराधीरयोमरण १३३२ विनयफलं, शुद्धिकारकस्वरूपं, | १३८४* स्वाध्यायप्रशंसा, श्रुतयोगफलं च। | सुविहितस्य वैमानिकत्वादि। ११८ ॥१०५||
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
प्रकीर्णकान हद्विषयानुक्रमः
०६॥
१५६९ अविचारानशनकारकगुणाः,
घातादि वैतरण्यादि च, तिर्यक्षद्वेगः, अहंन्नकस्य चाणाक्यस्य द्वात्रिंश- निर्यामकगुणाश्च। "
नरत्वे भीषणता, समुद्रे वृक्षाग्रे च द्घटायाः इलापुत्रस्य हस्तिमित्रस्य १५८९ आचार्यादिक्षामणा, अनशन
वासः, कृतं मातुर्दुग्धं नयनोदकं च सुमनोभद्रादेः जातिमूकस्य कारकस्वरूपं, स्नेहदीपक्षयवत्क्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३१ स्थूलभद्रस्य दत्तस्य कुरूदत्तसुत संस्तारकस्य, तस्य विधिः स्थानं, १७६०* आराधकलक्षणं आतरौद्रयोः
स्य सोमदत्तस्य अर्जुनस्य कृष्णचतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जन वेदनासहन,सन स्य ढण्डनस्य कालवेश्यस्य नन्द| १६१४* निर्यामणाविधिः, अप्रमादक्षमादि त्कुमारस्य, जिनधर्मश्रेष्ठिन:
कस्य इन्ददत्तस्य अशकटपितुः कुटुम्बवैराग्यं च। १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु- आषाढभूतेः तिरश्चः वानरयूथपतेः | १६३९ गतिषु सुखदुःखे वेदना क्लेशः । मालस्य नभःसेनस्य अवन्तीसुकु- सिंहसेनगजस्य गन्धहस्तिनः जन्ममरणे च गर्भवासदुःख, जन्म- मालस्य चन्द्रावतंसकस्य दम
भुजङ्गयोश्च दष्टान्ताः। दुःखं, गर्भेऽशुचिता, वैमानिक
दन्तस्य स्कन्दकशिष्याणां १७७२५ पादपोपगमनविधिः । १३ स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां | १७७८* इङ्गिनीमरणविधिः । ऽवतार: गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य १७८४ आहारत्यागोपदेशः शिलातलात्रप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः
दावनशनं च।
FOXERXM
॥१०६॥
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपांगादि अषयानुक्रमे
प्रकीर्णकनां बृहद्विषयानुक्रमः
॥.१०७॥
CREATERARRRRRE
१९८५६ भक्तपरिज्ञास्थानम् १३४ १८९६ मनुष्यजातेचिभ्यं नरत्वादेदी' । १८९१. उपसंहारः। १८०४* उपसर्गे जन्मादेः गतिदुःखानां
लभ्य मात्रादेवाणत्वं, दुःखा
॥ इति मरणसमाधिप्रकीर्णकम् ॥
नुपशमकत्वं, रोगादिपीडा, च चिन्तनम् ।
धर्मम्य दुःखप्रतिपक्षत्वं जिन
इति श्रीचतुःशरणादिप्रकीर्णक
हात नाचतुरशरणादिप्रकाणक | १८७५* भावनाद्वादशकम् । । मतमहिमा च। १४ दशकम्य वृहन विषयानुक्रमः॥
शुद्धिपत्रकम् । पृष्ठांकः भागः पंक्तिः अशुद्धम् शुद्धम् पृष्ठांकः भागः पंक्ति अशुद्धम्
शुद्धम् मिच्छो मिच्छो ६२ ९ आहाराभव्यादि आहारभब्यादि
६१ २ ११ भव्यसञ्झ्यादिजीवा भव्यसश्यादिजीवा २ ४ त्रिंशाद्विध० शिविधा
२ १४ कृताभिषेकजिनानयम् कृताभिषेकजिना३ ८ समूच्छिमपंचद्रिय संमूच्छिमपंचेन्द्रिय
नयनम् २ १० पृथिव्यादिनाम० पृथिव्यादीनाम०८८ २ १० ६१ २ २ पृथ्व्यादिनामा पृथ्व्यादीनामा०८८ २ ११ इति श्रीश्रीपपातिक-राजप्रश्नीय-जीवाजीवामिगम-प्रज्ञापना-चंद्रसूर्यप्रशप्तियुग्म-जंबूद्वीपप्रज्ञप्ति-उपांगपंचकमयनिरयावलिकाचतुःशरणादिप्रकीर्णकदशकानां सूत्रसूत्रगाथानामकारादिक्रमः लघुर्घहंश्च विषयानुक्रमः समाप्तः ।
श्रीगमोद्धारसंग्रहे भागः २ For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DeoBaR BOB DEOBabaBOZB ou श्राद्धदिनकृत्यः भा. 2 श्रावकधर्मदेशना श्रेणिकचरित्रम् साधर्मिकवात्सल्यम् सागर-समाधान ... आचारांगचूणिः उपदेशमाला (पुष्पमाला) उत्पादादिकसिद्धिः उपांगादि-अकारादिक्रमः कथाकोषः कल्पकौमुदी , समर्थनम् , सुबोधिका कृष्णचरित्रम् 0 // दशवैकालिकम् भा.१,२.(टीकाहारि) 20 नमस्कारमाहात्म्यम् 013 नवस्मरणं गौतमराशश्व पर्युषणादसशतकम् પર્વદેશના पंचाशकप्रकरणम् शास्त्रकोषोपयुक्ताः ग्रंथाः પંચવસ્તુભાવાર્થ प्रवचनपरीक्षा भा. 1 , , भा. 2 પ્રવચનપરીક્ષાની મહત્તા प्रव्रज्याविधानकुलकम् प्रज्ञापनासूत्र भा. 1 (टीकाहारि) 2 प्राचीनप्रकरणादिसमुच्चयःom बृहत्-अंगाकारादि भवभावना भा. 2 ભવભાવના છાયા ou भगवतीजी भा.३ (शतक १५थी२३) 4 महावीरचरित्रम् विशेषावश्यक टीका (कोट्याचार्यः) भा. 26 श्राद्ध दिनकृत्यः भा. 1 3 // प्राप्तिस्थानम्-श्रीजैनानंदपुस्तकालय गोपीपुरा, सुरत. सूयगडांगचूर्णिःसू4iगसूत्र (न्यायाdelammaNALI) 19434 सुपात्रदानम् . संघाचारभाम् स्वाध्यायप्रशः न... शासनजयपतीका .. शोभनस्तुतिःत.* स्थानांगसूत्र (व्याभ्यानसामान्य DE DEBaksaa 1 // 01 GENERGESease For Private and Personal Use Only