________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीऔप. श्रीराजप्रश्नो
बृहद्
विषयानुक्रमः
यिकमावर्जीकरणं, अष्टसामयिकः । श्रीराजप्रश्नीयोपाङ्गस्य बृहद् ८ आभियोगिकानामुत्तरवैक्रियकरण. समुद्घातः, औदारिकतन्मिश्रकार्म - विषयानुक्रमः। सूत्राणि ८५. मागमनं वीरवन्दनादि च। णयोगास्तत्र, निवृत्तानां त्रियोगिता, वीरनमस्कारः ॥
९ पुराणजीतादिकथनम्। २० पीठादिप्रत्यर्पणम् । १११ गुरुनियोगाद्विवरणकरणप्रतिज्ञा ॥ १० वैक्रियसमुद्घातः, संवर्तकवातविकु४३ सयोगानामसिद्धिः, योगनिरोधः, राजप्रश्नीयोपाङ्गशब्दयोरन्वौँ । र्वणा, अभ्रवादले, वृष्टिः, पुष्पवादलं, गुण श्रेणिकर्मक्षपण, सिद्धिः, सि. १ आमलकरूपानगयतिदेशः।
जलस्थलजपुष्पवर्षणं, प्रत्यागत्य नि. द्धानां स्वरूपं, संहननसंस्थानायूंषि, २ आम्रशालवनाद्यतिदेशः।
वेदनम् । ईषत्प्रारभाराया वर्णनं, नामानि, ३ अशोकवर्णनाद्यतिदेशः । ९ ११ सुस्वरघण्टावादनाऽऽदेशः ।
उपरितने गव्यूते स्थानम् । ११५ ४ श्वेतनृपधारिणीदेवीवीरसमवसरणा- १२ वन्दनार्थ गमनाज्ञा। ९*-३०* सिद्धानां प्रतिघात-प्रतिष्ठः-तनु- द्यतिदेशः ।
१४ १४ जिनभक्तिधर्मादिभिर्वन्दनपूजनाद्यर्थ त्यागसंस्थानावगाहनापरस्परस्पर्श- | ५ सूर्याभदेवतद् द्धवीरवन्दनानि । १७ देवागमनं १३, यानविमानविकुलक्षणसुखस्वरूपादि। ११९ ६ वन्दनाय गमनविचारः। १७ वणादेशः १४।
२७ ॥इत्यौपपातिकमूत्रवृहद्विषयानुक्रमः॥
७ आभियोगिकाय योजनमण्डलकरणा- | १५ य नविकुर्वण, त्रिसोपानतोरणबहुद्यादेशः।
मध्यभूभागकृष्णादिमणितद्गन्धस्पर्श
APNERJARURESARLARIX
॥१०॥
For Private and Personal Use Only