________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा | विषयसूचिः
४४३
श्रीउपा.
२८३ जीवनारकादीनां जीवनारकादिभ्यः | २९४ कर्मप्रकृतिविचारः। ४६५ इति पञ्चविंशतितमं कर्मवेदाख्यं पदम् I विषयानुक्रमेश क्रियाः।
४३९/ २९५ पंचविधज्ञानावरणीयादिकर्मस्थितिः। | ३०२ कर्मप्रकृतिवेदबन्धः । ४९५ ॥४४॥ २८४ क्रियासंवेधः।
४७५ इति षड्विंशतितम वेदबन्धाख्यं पदम् । २८५ क्रिया(२)णां सहभावविचारः ।४४६, २९६ एकेन्द्रियाणां कर्मस्थितिः । ४८५, ३०३ कर्मवेदवेदः। ४९७ २८६ हिंसादिविरमणहेतुः। ४४८/ २९७ द्वीन्द्रियादीनां कर्मस्थितिः। ४८८ इति वेदवेदाख्यं सप्तविंशतितमं पदम् ।। २८७ प्राणातिपातविरमणे कर्मप्रकृति- २९८ ज्ञानावरणीयादिकर्मणां जघन्य- ३०४ नारकादीनां सचित्ताद्याहारादि। ४१८ बन्धमानम्।
स्थितिबन्धः
३०५, २१८-२१९* असुरकुमारादीना२८८ विरतानां कियाभावः। ४५१ २९९ ज्ञाना० उत्कृष्टस्थितिबन्धः । ४१० माहारादि।
४९९ 4 ॥ इति द्वाविंशतितमं क्रियापदम् ॥ ॥ इति त्रयोविंशतितमं कर्मप्रकृत्या. ३०६ पृथ्वीकायिकादीनामाहारादि । ५०५ २८९, २१७* कर्मप्रकृतेर्भेदाः (८ । ४५२ | ख्यं पदम् ॥
३०७ द्वीन्द्रियाणामाहारादि। ५०७ २९० कर्मप्रकृतेर्बन्धः। ४५३ | ३०० कर्मप्रकृतिबन्धबन्धनम् (८) ४९९ ३०८ नारकादीनामेकेन्द्रियशरीराद्याहारः । २९१ कर्मस्थानानि। ४५५ ॥इति कर्मबन्धाख्यं चतुर्विंशति२९२ कर्मवेदना। ४५७ तमं पदम् ।।
३०९ नारकाणामोजआहारादिः। ५१० २९३ कर्मकर्मानुभावः । ४५८ ३०१ कमबन्धवेदः। १९४/ २२०* आहारपदाधिकाराः (१३)। ५११
EXERVEENDEXEEXSXESEXSEXSETTEXREKAR
॥१४॥
For Private and Personal Use Only