________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NI
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप विषयसूचि बृहद्विषयानुक्रमश्च
॥ ७८॥
-
-
वाहकाः।
५२६/ १८० द्वीपनामहेतुः। १६९ ज्योतिष्कगतिः। ५३१ १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः।
॥ इति सप्तमो वक्षस्कारः॥ १७. तारकान्तराणि।
, ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९ अग्रमहिष्यो ग्रहाश्च । |
५३२ ॥ अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्वहद्१७३ स्थितिः ।
विषयानुक्रमः ॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय
५३५ सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्रायल्पबहुत्वम् । ५३६/ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, | १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या । मलयगिरिकृतवृत्तियुच्छेदः, गणिता
१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, | १७८ शाश्वतत्वादि ।
दशवर्षानन्तरमस्य दान, उपक्रमादि१७९ परिणामाः।
द्वारावतारः जम्बू द्वीप प्रज्ञप्तीना
निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणी
वर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)। ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो
चराणि (परिध्यानयनम् )३। २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः। ४७ ८ विजयादिद्वारराजधान्यतिदेशः
७, विजयादिद्वारतत्स्थानोच्चत्वादि
.
८
।। ७८ ॥
For Private and Personal Use Only