SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री उपां० विषयानुक्रमे ॥ २४ ॥ ॥ इति प्रथमो नारकोद्देशः ॥ ८२ रत्नप्रभादिषु नरकावासानां स्थानं स्वरूपं च । ८३ रत्नप्रभादिषु आवलिकः प्रविष्टप्रकी कानां नानाविधसंस्थानानि आयामविष्कम्भादि च । १०८ ८४ नरकावासानां वर्णगन्धरसस्पर्शनिरूपणम् । ८५ नरकावासानां महत्तानिरूपणम् । १०९९२ ८६ नरकावासानां वज्रमयत्वं सर्वजीव १०४८८ १०६ पुदुलोत्पत्त्यादिमत्त्वं शाश्वताशाश्वतत्वे च । ८७, ८* रत्नप्रभादिष्वसञ्ज्ञिसरिसृपादिभ्य आगतिः, असंख्यातोत्सर्पिणी ܘ www.kobatirth.org समयराशेराधिक्यं भवधारणीयोत्तर वैयिनुमानं च (प्रतिप्रस्तटम् ) । ११३ संहननसंस्था नशरीरतदूवर्णगन्धस्पर्शाः । ११४ ८९ अनिष्टोच्छ्वासलेश्यादृष्ट्यादिः । ११६ ९० नारकाणां क्षुत्पिपासा मुद्गरादिवैक्रियशीतोष्णवेदनानिरयानुभावानुभवाः रामजमदग्यादि (५) वर्णनं वेदनादिश्च । १२५ नारकाणां जघन्योत्कृष्टस्थिती ९१, ( प्रतिप्रस्तटं ) गतिश्च १२ । १२७ २५, ९ १३ नारकाणां पृथ्यादिस्पर्शः, परस्परं पृथ्व्यादीनां क्षुल्लकत्व, दिः ९२, सर्वजीवानामनन्तश उत्पत्तिः, महावेदनादिमत्त्वं च १४, पृथिव्यवगाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir संस्थानादिसङ्ग्रहगाथाः ९५, ९ १३* । १२३ केश ॥ इति द्वितीयो नारकोद्देशः ॥ ५६, १४ - २४* नरके पुद्ग अनुभवः, वादीनामुत्पत्तिः, वैक्रियकाल, पुद्गलाद्यनिष्टता, सातकाल:, योजनपञ्चशत्युत्पातः । ५.३१ ॥ इति तृतीयो नारकोद्देशः || ॥ इति नारकाः ॥ ९७ एकेन्द्रिये पृथ्वी काय सूक्ष्मादिभेदाः, खेचरादियां निसंग्रहश्च । ९८ तिरश्चां लेश्यादिः कुलकोटियोनिस्थितयः । २९ गन्वशतानि पुष्पजातयः, वल्लीलता १३५ १३२ श्रीजीवा० बृहद्विषयानुक्रम ॥ २४ ॥
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy