________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
॥ २३ ॥
५४ तिर्यगादयः पुरुषाः ५३, तिर्यक्पुत्रेदादिस्थितिः ५४ |
परस्परं चाललबहुत्वम् । ६७६५, ६* स्त्र्यादिकाय स्थिति: ६४, मनुष्यतिर्यग्देवानां स्त्रीपुंसयोरल्पबहुत्वम् ६२, ५* ।। इति द्वितीया प्रतिपत्तिः ॥ ६९, ६* नारकादयो भेदाः (४) ६६, प्रथमाद्याः पृथिव्यः ६७, पृथ्वीनां नामगोत्राणि ६८, तासां बाहल्यादिः, ६२, ६* । ७० खरकाण्डपक्का व्यहुलकाण्डानि, रत्न. काण्डादिभेदाः (५६) । ७२, ७* रत्नप्रभादिषु नरकावाससंख्या ७१, ७ रत्नप्रभाद्यधे घनोदध्यादि । (आवलिकाप्रविष्टप्रकीणकनरक
९०
६९
५५ सप्रभेः पुरुषवेदकाय स्थितिः । ५६ सप्रभेदानुत्तरान्तपुरुषवेदान्तरम् । ७१
५७ स्वस्थाने परस्परं च पुरुषाणामल्पबहुत्वम् । (कृष्णपाक्षिकादिलक्षणं, देवानामल्पबहुत्वं च )
५८ पुंवेदबन्धस्थित्यादिः ।
३९ नारकादयो नपुंसकभेदाः ।
६. सप्रभेदनारकादिनपुंसक स्थिति
७८
"
७५
www.kobatirth.org
७९
रन्तरं च । ६) स्वस्थाने परस्परं चापबहुत्वम् । ८२ ६२ नपुंसक स्थित्यादिः । ६३ सप्रभेदस्त्रीपुंनपुंसकानां स्वस्थाने
25
For Private and Personal Use Only
संख्याः) ७२ ।
९२
७३ खररत्नादिपङ्काहुर रत्नप्रभादिघनोदधिधनवातादिवाहस्यम् । ८८७४ रत्नप्रभादिषु सर्ववर्णादिपुद्गलसत्ता । ९३ ७६ रत्नप्रभाखररत्नादिकाण्डादिशर्करा - प्रभादिसंस्थानम् ७५, रत्नप्रभादि - पृथिवीलोकान्ताऽबाधाः । ७७ रत्नप्रभादिघनोदध्यादिवलयमानम् । ९७ ८९७८ सर्वजीवपुलानां तद्रूपता ।
९५
९८
७५ रत्नप्रभादीनां शाश्वताशाश्वतत्वे । ९८ ८० पृथिवीकाण्डघनोदध्याद्यन्तरा
Acharya Shri Kailassagarsuri Gyanmandir
बाधादिः ।
८१ पृथ्वीनां परस्परं बाहल्यतुल्यत्वादिः ।
१०१
१०२
श्रीजीवा ०
बृहद्विषयानुक्रमः
॥ २३ ॥