________________
Shri Mahavir Jain Aradhana Kendra
श्री उपां० विषयानुक्रमे
॥ २२ ॥
द्वन्द्रियाणां पुलाम्यादिभेदादिः
२९ ।
३१ त्रीन्द्रियाणामौपयिकादिभेदादिः
३०, चतुरिन्द्रियाणामन्धिकादिभेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः
३१.
३२
३५
३२, नारकाणां रत्नप्रभादिभेदादिः संहननविचारः) । ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिमस्थल चराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ ।
४१.
www.kobatirth.org
३९ गर्भजा जलचराद्याः ३८, जलचराणां मत्स्यादिभेदादिः ३९, ( संहननसंस्थानवर्णनम् ) ।
४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पभेदादिः चर्मपक्ष्यादयः खेचराः ४१ ।
४०,
४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४८ ४३ असुरकुमारादिभवनपत्य दिदेवानां शरीरादिः ।
४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) ।
॥ इति प्रथमा प्रतिपत्तिः ॥
For Private and Personal Use Only
४३
४४
४९
५१
Acharya Shri Kailassagarsuri Gyanmandir
४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरिसर्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६. (स्त्रीत्वादिलक्षणम् ) ५३ ४८ स्त्रीवेदस्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरखचरकर्म भूमिजादिभवनपत्यादिस्त्रीस्थिति:
४८ ।
५७
६१
४९ स्त्रीवेदसप्रभेदतिर्यग्मनुष्य देवस्त्रीकाय स्थितिः । ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्यो
६४
न्यं चारुपबहुत्वम् । ५२ स्त्रीवेदबन्धावाधानिषेकप्रकाराः । ६५
श्रीजीवा
बृहद् - विषयानुक्रमः
॥ २२ ॥