SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री उपां० विषयानुक्रमे ॥ २२ ॥ द्वन्द्रियाणां पुलाम्यादिभेदादिः २९ । ३१ त्रीन्द्रियाणामौपयिकादिभेदादिः ३०, चतुरिन्द्रियाणामन्धिकादिभेदादिः ३१ । ३३ पञ्चेन्द्रियाणां नारकादयो भेदाः ३१. ३२ ३५ ३२, नारकाणां रत्नप्रभादिभेदादिः संहननविचारः) । ३७ संमूच्छिमगर्भजास्तिर्यञ्चः ३४, जलस्थलखेचराः ३५, संमूच्छिमजलचराणां मत्स्यादिभेदादिः ३६, संमूच्छिमस्थल चराणां चतुष्पदोरः परिसर्पभुजपरिसर्पभेदाः, चर्मपक्ष्यादिभेदादिः ३७ । ४१. www.kobatirth.org ३९ गर्भजा जलचराद्याः ३८, जलचराणां मत्स्यादिभेदादिः ३९, ( संहननसंस्थानवर्णनम् ) । ४१ स्थलचराणामेकखुरादिचतुष्पदोरगादिपरिसर्पभेदादिः चर्मपक्ष्यादयः खेचराः ४१ । ४०, ४२ संमूच्छिमगर्भजमनुष्याणां शरीरादिः (केवले शेषज्ञानापगमः) । ४८ ४३ असुरकुमारादिभवनपत्य दिदेवानां शरीरादिः । ४४ स्थावराणां त्रसानां च भवकायस्थित्यन्तरास्पबहुत्वानि (संव्यवहारेतरराशी ) । ॥ इति प्रथमा प्रतिपत्तिः ॥ For Private and Personal Use Only ४३ ४४ ४९ ५१ Acharya Shri Kailassagarsuri Gyanmandir ४६ स्त्रीपुंनपुंसकाः ४५, मत्स्यादिचतुपद्यादिपरिसर्थ्यादिचर्मपक्षिण्यादितिर्यक् कर्मभूभिजा दिनारी भवनपत्यादिदेवस्त्रियः ४६. (स्त्रीत्वादिलक्षणम् ) ५३ ४८ स्त्रीवेदस्थितावादेशपञ्चकम् ४७, सप्रभेदजलचरस्थलचरखचरकर्म भूमिजादिभवनपत्यादिस्त्रीस्थिति: ४८ । ५७ ६१ ४९ स्त्रीवेदसप्रभेदतिर्यग्मनुष्य देवस्त्रीकाय स्थितिः । ५० स्त्रीसप्रभेदतिर्यगादिस्त्रीवेदान्तरम् । ६२ ५१ तिर्यङ्मनुष्यदेवस्त्रीणां स्वस्थानेऽन्यो ६४ न्यं चारुपबहुत्वम् । ५२ स्त्रीवेदबन्धावाधानिषेकप्रकाराः । ६५ श्रीजीवा बृहद् - विषयानुक्रमः ॥ २२ ॥
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy