________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां०
श्रीजीवा.
विषयानुक्रमे
विषयानुक्रमः
१४३
शतानि, हरितकायाः, चतुरशीति- | दिनिर्लेपनविचारः १०३ । १४१ १११ वनखण्डतृणवर्णादिवापीप्रभृतिः।१४५ लक्षाः।
१३७/ १०४ अविशुद्धासमवहतानगाराविशुद्ध- । ११२ एकोरुके भूमिभागः, उद्दालकहरुस्वस्तिकादि(११)विमानानां
लेश्यदेवेतादिज्ञानादिविचारः । १.४२ वालतिलकाद्यावृक्षाः, पद्माद्या लताः, महत्त्वं देवतिक्रमकालश्च, तथैवा. १.५ सम्यक् मिथ्यात्वक्रिययोन योग- सेरिकाद्या गुल्माः, वनराज्यः, मत्ता. चिरादिकामादिविजयादीनामपि, पद्यम् ।
जाद्याः कल्पवृक्षाः(१०), तत्र नरा(चण्डादिगतिमानम् )। १३१ ॥ द्वितीयस्तिर्यगुद्देशः॥
णामाकारलक्षणस्वरसंहननाधुच्छय। प्रथमस्तिर्य गुद्देशः ॥ १०७ संमूछिमगर्भजमनुष्याः १०६, पृष्टकरण्डकाहारार्थाः,नारीणामपि, १०१ पृथ्वीकायाद्याः सर्वार्थसिद्धान्ताः। संमूछिममनुष्योत्पत्त्यतिदेशः
पृथ्वीपुष्पफलाहारास्ते, पृथ्व्यादी
नामास्वादः, वसतिवृक्षाणां संस्थानं, १०३ श्लक्ष्णाद्याः पृथ्वीभेदाः (६) १०९ कर्मभूमिजादिगर्भजाः १०८,
गृहादिग्रामाद्यस्याद्यभावः, हिरण्याएकद्वादशचतुर्दशषोडशाष्टाद
एकोरुकाद्या आन्तरद्वीपकाः १०९।। द्यनुपभोगः, राजदासाद्यभावः, मात्राशद्वात्रिंशतिसहस्रस्थितिकाः,
दिप्रेमाल्पं, अरिमित्राऽऽवाहेन्द्रमहनारकादीनां स्थितिः, सर्वदा ११. एकोहकस्य स्थानायामादि
नटप्रेक्षाशकटाश्वसिंहशालीगतजीवपृथिव्यादित्वम् १०२, पृथ्व्या- वेदिकान्तम् ।
स्थाणुदंशाहिग्रहदण्डडिम्बमहा
१४४
॥२५॥
For Private and Personal Use Only