________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
॥२६॥
युद्धातिवर्षायआकरादिभावाभाव- | १२० बलिनः पर्षत्तद्देवस्थित्यादयः। १६७/ १३० विजयादीनि द्वाराणि १२९,
| श्रीजीवा० विचारः, आयुर्गतिपसवाः, आभा- | १२१ नागकुमारादिभवनादिः, धरणादि- | विजयद्वारकपाटादिनषेधिक्यादि- -
बृहद्
विषयानुक्रमः षिकादीनामपि। १५५ पर्षदादिः।
वर्णनम् १३०। २०८ | ११४, २६* हयकर्णाद्यन्तरद्वीपानां स्व- | १२२ व्यन्तरतदिन्द्रस्थानपर्षदादिः। १७४ | १३१ प्रकण्ठकपासादावतंसकमणिपीठिका-le
रूपम् ११३, २५-२६ हैम- | १२३ ज्योतिष्कानां स्थानादिः । १७६| सिंहासनादिवर्णनम् । २११ ___ वतभरतार्यादिभेदाः ११४ । १५८/ १२४ द्वीपसमुद्रस्थानसंख्यामहत्त्वसंस्थाना- | १३२ नैषेधिक्या तोरणनागदन्तहयसंघाटभवनवास्यादयो देवाः ११५, ऽऽकारादिः।
कभृङ्गारादर्शस्थालपात्रीसुप्रतिष्ठअसुरकुमारादिभेदातिदेशः ११६, | १२५ जम्बूद्वीपाऽऽयामादिजगतिजाल- कमनोगुलिकाफलकशिक्कगवातभवनावासादिस्थानातिदेशः ११७ | कटकवर्णनम् । १७८ करकरत्नकरण्डकहयकण्ठपुष्पचक्रे. असुरकुमारादिभवनस्थानातिदेशः | १२६ पद्मवरवेदिकावर्णनम् । १८३ र्यादिपुष्पपटलसिंहासनच्छत्रचा११८। १६४ १२७ वनखण्डवर्णनम् ।
मरतिलसमुद्गादिवर्णनम्। २१५ 9 ११९ चमरस्य समिताचण्डाजाताः पर्षदः, | १२८ वापीत्रिसोपानतोरणाष्टमङ्गलोत्पा- | १३३ अष्टशतचक्रध्वजादि-भौमनवकतद्देवसाहरूयः, तदेवदेवीस्थितिश्च। तादिपर्वतहंसासनाद्यादिगृहादि जाति- सिंहासनविजयदेव-तत्सामानिमण्डपादिहंसासनादिवर्णनम् । २०१॥ काग्रमहिषीपर्षदारक्षकदेवदेवी
॥२६॥
RRIANTARAT
For Private and Personal Use Only