________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां. विषयानुक्रमे
श्रीजीवा०
बृहदविषयानुक्रमः
___ भद्रासनवर्णनम् । २१६ वृक्षतिलकलबकादिवृक्षमहेन्द्रध्वज- १. विजयदेवस्योपपातः, सङ्कल्पः, १३४ अष्टमङ्गलकृष्णचामरादिवर्णनम्।२१७ पुष्करिणी त्रिसोपानमनोगुलिका- जिनप्रतिमासक्थ्यर्चासासंकल्पः, १३. विजयदेवसामानिकादिवर्णनम् ,, गोमानसी फलकधूपघटिकावर्णनम् । देवदूष्यपरिधानजलमज्जनेन्द्राभि१३६ विजयदेवराजधानीतत्याकारकपि
२३० कोपस्थापनाऽऽज्ञासौवर्णिकादिशीर्षकद्वारनैषेधिकीप्रकण्ठकसप्त- | १३९ माणवकचैत्यस्तम्भायामादिफलक- कलशादिवैक्रियपुष्करोदकादि
दशभौमादिवर्णनम्। २२० सिक्कगसमुद्कार्चनीयजिनसक्थि- मागधादितीर्थमृत्तिकागजादिजल१३७ अशोकसप्तपर्णचम्पकचूतवन
महामणिपीठिकामहासिंहासन
हिमवदादितूबरादिपद्मदाादकादिप्रासादावतंसकतदधिष्ठायकवर्णनम् , देवशयनीयादिवर्णनम्। २३२ भद्रशालादितूवरादिग्रहणोपस्थापनउपरिकालय नायामादिमणिपीठि
१४० सिद्धायतनादिदेवच्छन्दकजिन
सामानिकाद्यभिषेकगन्धोदककादिप्रासादावतंसकतत्परिवार
प्रतिमातदवयवचामरधारादिप्रतिमा- वर्षादिद्भुतादि(३२)नाटयाशीप्रासादोश्चत्वादिवर्णनम्। २२३/ घण्टाचन्दनकलशादिवर्णनम् । २३५ र्वादाः।
२४८ १३८ सुधर्मसभाऽऽयामादितद्वारमुख | १४१ उपपातसभादेवशयनीयाभिषेकाल| १४३ अलङ्कारसभाप्रवेशगात्ररूक्षणयुग
मण्डपाष्टमङ्गलप्रेक्षागृहाक्षाटकमणि- द्वारव्यवसायसभावर्णनं, पुस्तकरत्न| लनिवेशहारादिपरिधानचतुर्विधापीठिकाचैत्यस्तूपजिनप्रतिमाचैत्य
लकारविभूषाव्यवसायसभाप्रवेश
वर्णनं च ।
॥२७॥
For Private and Personal Use Only