________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां.
विषयानुक्रमे
UR SRXSAX:
1 सूर्यपज्ञप्ते
बृहद्विषयानुक्रमः
श्व, प्रवेशनिर्गमयोर्दिनरात्रिमानम् । २८ २१ सूर्यस्य तियग्गतौ प्रतिपत्त्यष्टकं, २५ चन्द्रसूर्यतत्तापक्षेत्रसंस्थित्योः प्रति- ॥ इति प्रथमे चतुर्थ प्रा०प्रामृतम् ॥ | स्थितपक्षश्च ।
४८. पत्तिषोडशकं स्थितपक्षश्च । ६७ १६ द्वीपसमुद्रावगाहे पतिपत्तिपञ्चकम् । ३१ ॥ इति द्वितीये प्रथम प्रा०प्रभृतम् ॥ ॥ इति चतुर्थ प्राभृतम् ।। १७ स्थितपक्षः।
३१/ २२ मण्डलान्तरसरक्रमे प्रतिप्रत्तिद्वयं, २६ सूर्यलेश्याप्रतिघाते विंशतिः प्रतिपत्तयः ।। इति प्रथमे पञ्चमं प्रा०प्रामृतम् ।। | भेदघातकरणकलाभ्याम्। ५० स्थितपक्षश्च। १८ दिनरात्र्योर्विकम्पने प्रतिप्रत्तिसप्तकं ॥ इति द्वितीये द्वितीय प्रा०प्राभृतम् ॥ ॥ इति पञ्चमं प्राभृतम् ॥ स्थितपक्षश्च ।
३२ २३ प्रतिमुहूर्त सूर्यगतौ प्रतिपत्तिचतुष्कं । २७ ओजःसंस्थितौ पञ्चविंशतिः प्रति॥ इति प्रथमे षष्ठं प्रा०प्राभूतम् ॥ | स्थितपक्षश्च (मुहूर्तगतिदृष्टिपथप्राप्ति- पत्तयः, स्थितपक्षश्च, त्रिंशत १२ मण्डलसंस्थितौ प्रतिपत्त्यष्टकम् । ३७ विचारः)।
मुहूनिवस्थिता, षण्मासीभ्यां ॥ इति प्रथमे सप्तमं प्रा०प्राभूतम् ॥ | ॥ इति द्वितीये तृतीयं प्रा०प्राभूतम् ।। । वृद्धिहानी। २० मण्डलपदायामादौ प्रतिपत्तित्रयं, ॥ इति द्वितीय प्राभृतम् ।।
॥ इति षष्ठं प्राभूतम् ॥ स्थितपक्षः, तत्कारणं च। ४४| २४ चन्द्रसूर्यप्रकाश्यक्षेत्रे प्रतिपत्तिद्वा- २८ सूर्यप्रकाश्ये विंशतिः प्रतिपत्त्यः ॥ इति प्रथमे अष्टमं पाभृतप्राभृतम्॥ । दशकं स्थितपक्षश्च। ६६ । स्थितपक्षश्च । इति प्रथम प्राभतम् ।। ।। इति तृतीयं प्रामृतम् ॥
॥ इति सप्तमं प्राभतम् ॥
SAXSAXSEXEEXICA
॥ ६८॥
For Private and Personal Use Only