SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि विषयानुक्रमे दानि। सूर्यपज्ञप्ते* वृहद्विषयानुक्रमः ।। ६९॥ २९ उदयसंस्थितौ प्रतिपत्तित्रय, स्थित- ३३ नक्षत्राणां चन्द्रेण योगकालः। १०२ १२८ पक्षश्च, मन्दरपूर्वपश्चिमोत्तरदक्षिणासु | ३४ नक्षत्राणां सूर्यण योगकालः । १.४ ॥ इति दशमे षष्ठं प्रा०प्राभतम् ॥ ॥ इति दशमे द्वितीयं प्रा०प्राभृतम् ॥ | ४० पूर्णिमाऽमावास्यानक्षत्रैक्यविचारः । विचारः । ९२३५ नक्षत्राणां पूर्वपश्चान्नक्तोभयभागाः। ॥ इत्यष्टमं प्राभृतम् ॥ १०५ ॥इति दशमे सप्तमं प्रा०प्राभृतम् ।। ३. पौरुषीच्छाये प्रतिपत्तित्रय, छिन्न- ॥ इति दशमे तृतीयं प्रा०प्राभुतम् ॥ | ४१ अभिजिदादीनां संस्थानानि । १३० लेश्यासंमूर्च्छनादीनां स्थितपक्षः। ९४| ३६ श्रावणाद्यभिजिदादिदिनमानम्। ॥ इति दशमे अष्टमं पाभृतप्राभृतम् ॥ ३१ पौरुषीपादे प्रतिपत्तयः पञ्चविंशतिः, ११० ४२ अभिजिदादीनां तारकसंख्या । १३१ सातिरेकैकोनषष्टौ स्थितपक्षः, ॥ इति दशमे चतुर्थ प्रा०प्रामृतम् ॥ | ॥ इति दशमे नवमं प्रा०प्राभतम् ॥ स्तम्भादि(२५,छायाभेदाः। ९९| ३७ नक्षत्रेषु कुलोपकुलोभयानि। १११ ४३ श्रावणादिमासेषु नक्षत्रदिनपौरुषी ॥ इति नवमं प्रामृतम् ॥ ॥ इति दशमे पञ्चमं प्राणामतम् ॥ | मानं । ३२ नक्षत्रावलिकायोगे प्रतिपत्तिपञ्चकं, ३८ श्रावणादिपौर्णमासीनक्षत्राणि। १२० ॥ इति दशमे दशमं प्रा०मामृतम् ।। ___ अभिजिदादियोगे स्थितपक्षः। १००/ ३९ श्रावणादिपौर्णमासीकुलोपकुलो- ४४ नक्षत्राणां चन्द्रेण दक्षिणोत्तरप्रमई॥ इति दशमे प्रथम प्रा०प्राभूतम् ॥ । भयानि, अमावास्यानक्षत्रकुला- योगाः। ॥६९॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy