________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
प्रज्ञा विषयसूचिः
२५५
श्रीउपां. S| १४८ दण्डकभेदेनाहारसंज्ञादिमतामरूपः । चरमादिभेदेनाल्पबहुत्वम्। २३०/ १६५, १९२-१९७* सामान्यतो विषयानुक्रमे बहुता।
२२३ १५७ परमाणोश्चरमतादिविचारः। २३२ भाषायाः कारणानि सप्रभेद।। ३९॥
॥ इत्यष्टमं संज्ञाख्यं पदम् ॥ १५८, १८५-१९०* द्विप्रदेशादीनां सत्यादिभेदाश्चः। पानमदाः (२)। २२४ चरमादित्वम्।
२३८ १६६ भाषकाभाषकौ । १५० नारकादीनां शीताद्या योनयः। । १५९ संस्थानभेदाः (५)। २४२/१६७ नारकादीनां भाषाजातानि। २६० १५१ नारकादीनां सचित्ताद्या योनयः १६०, १९१* जीवादीनां चरमाचरम- १६८, १०८* भाषाद्रव्यग्रहणादि(३)।
विभागः।
२४४ विचारः। १५२ संवृताद्या योनयः २२७ ॥ इति दशमं चरमाख्यं पदम् ॥ १६९ सान्तरनिरन्तरग्रहणनिसर्गMI १५३ मनुष्याणां कूर्मोन्नताद्या योनयः ।२२८१६१ अवधारिण्याः स्वरूपं सत्यारा
भेदादि । ॥ इति योन्याख्यं नवमं पदम् ॥ | धिन्यादित्वं च । २४६/१७० भाषाशब्दद्रव्यभेदाः (4)। १५४ पृथ्वीनां चरमाचरमते। , १६२ लिङ्गवाक्सत्यता। २४८, १७१ नारकादिभाषा स्थितभाषा१५५ रत्नप्रभादीनां चरमाचरमाद्यल्प- १६३ संज्ञिणां वागाहारादिराज
द्रव्यग्रहणं च। बहुत्वम्।
कुलादिवाचनज्ञानम् । २५२, १७२ सत्यादितया गृहीतनिसर्गयोर१५६ अलोकस्य लोकालोकयोश्च चरमा- १६४ एकवचनादिका भाषा। २५३| भेदाः।
SIATICIRECIREEXXX
२६६
३९॥
For Private and Personal Use Only