________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पकीर्णकानां
विवादा
बृहद्विषयानुक्रमः
18 श्रीउपांगादि-ला निष्फलम् ।
चैत्यपूजादिषु वावय॑नक्षत्राणि। | ॥९ अथ देवेन्द्रस्तवकीर्णकम् ॥ विषयानुक्रमे ८४६* महानिशीथादेरुद्धारः, उत्तमता
७३९२९ मङ्गलाभिधेयादि । ॥१०२॥ ___गच्छाचारस्य फलं च। ८९१* बवादीनि करणानि, तदानयनो- [९३४ श्रावककृता वीरस्तुतिः ।
।। ८ अथ गणिविद्याप्रकीर्णकम् ॥ | पायः, निष्क्रमणादिषु ग्राह्याणि च । | ९३८* देवेन्द्रतद्वाससंख्यास्थिति८४७* अभिधेयप्रामाण्यम् ।
भवनबाहल्यादिरतिलयनो८४८* दिवसतिथिनक्षत्राद्यभिधेयनिर्देशः , ८९३" निष्क्रमणादिषु गुर्वादयो बाराः । । च्छ्वासावध्यादिप्रश्नाः। ८४२ दिवसराच्योर्बलावलत्वम् । ९०१५ रुद्रादिमुहूर्तानां छायामानं, तत्कृ- | ९४२* उत्तरस्योपक्रमः। ८५६ प्रतिपदादितिथीनां फलं बलाबलं च। त्यानि च।
, ९७३* भवनपतीनामिन्द्राः , तद्भवनसङ्७१ ५१४* शकुनानां पुम्बादित्व, तत्कृत्यानि, | ख्या, उत्तरदक्षिणभेदेन स्थितिः । 1८८६ गमनादिषु नक्षत्राणि सन्ध्याग- चलस्थिरराशिहोरादिकृत्यानि। ७४ तद्भवनस्थान, तद्भवनस्वरूपाss.
तादीनां स्वरूपं फलं च, पादपोप- ९२२५ निमित्तानां स्वरूपं, तत्कार्य, तत्प्रा- यामादि, दक्षिणोत्तरमेदेनेन्द्राणां गमनविद्याकोचोपस्थापनादिबल्यं च।
नामानि, भवनसङ्ख्या , अग्रमहिषीकार्यारम्भविद्याधारणमृदुकर्म- | ९२८ तिथ्यादिषु निमित्तान्तेषु बला- सख्या। भिक्षागुरुपतिमातपःकर्मोपकरण- बलविचारः।
, २७८ जम्बूद्वीपादिसमश्रण्या आवासादी-
॥१०॥
For Private and Personal Use Only