SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीउपांगादि ६९४* क्षामितातिचारादिरनन्तभवकर्म स्ततस्तत्परीक्षा। न्दता, शिष्यवर्गानोदने भाज्ञा- प्रकीर्णकानां विषयानुक्रमे 8 क्षपणम् । ६. ७२०* उन्मार्गस्थितरिलक्षणम् । विराधना। ६४ाबद्दद्विषया७.९५ अनुशास्तिः, गिरावप्युत्तमार्थ- ७२२* आचार्यस्याप्यालोचना। नुक्रमः । ७५८* गच्छकुगच्छलक्षणं गीतार्थमहिमा साधनं, धर्मार्थे शरीरत्यागः, संस्ता- | ७२५ समहादिहीनः सामाचार्यबाहकः | भगीतार्थनिन्दा च भगीतार्थकुशीरात्कर्मवल्लीकम्प , ज्ञानिनो बहु- | मार्गादेशकश्च सूरिरी। लादिसंसर्गवर्जनम् । कर्मक्षयः, संस्तारातृतीये भवे | ७२७* स्मारणादिमान् भद्रकः गुर्वबोधकः | ७५९ कुगच्छरक्षणम् । मुक्तिः, सङ्घस्य महामुकुटत्वं चन्द्रक- शिष्यो वैरी। ,७६७* गच्छावासे फलं, गच्छवासिलक्षणं च । वेधसमत्व संस्तारकस्य, उपसंहारश्च । । ७२९* गुर्वनुशासनविधिः । ६१ ७३०* सचारित्रिलक्षणम् । ७६८* आहारकारणानि । ॥ ७ अथ गच्छाचारप्रकीर्णकम् ॥ ७४०* सन्मार्गोन्मार्गस्थितसूरिलक्षणानि। , ७७१ * ज्येष्ठसन्मानं आर्याकल्पाभोगः ७१. मङ्गलाभिधेयादि । ७४५* शुद्धकथकस्य संविनपक्षता संविम | तदनोपानाध्यानं च गच्छे। ७१६* गच्छवासेऽपि तन्नि पेक्षाणां भव- पक्षलक्षण च। ६३/ ७७९* आर्यासंसर्गवर्जनम् । वृद्धिः, निपुणगच्छे वासः । ,७४८५ केषाञ्चित्सूरीणां नामग्रहेऽपि प्राय- | ७८०* भ्रष्टचारित्रस्य निग्रहः ।। | ७१७* गच्छस्य मेट्यादिभूत आचार्य श्चित्तं, प्रतिपृच्छादिरहितत्वे स्वच्छ. | ७८४* संनिहितादिवर्जन, निभृतस्वभाव HIMIRRIGEMENUERE Ro.॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy