________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादि विषयानुक्रमे
जम्बूद्वीप विषयसूचिः
॥ ७४॥
२४५
३९ पुष्कलसंवत्तक्षीरघृप्तामृतरसमेघाः। ४९ चतुर्घण्टाश्वरथवर्णनम्। २१० ५९, १९* छत्ररत्नवर्णनम् । २४१
१७३| ५. सिन्धुदेवीसाधनम्। २१४ ६०, २०* चर्मरत्ने धान्याद्युत्पादनम् । १० मांसवर्जनव्यवस्था । १७५ ५१ वैताढ्यकुमारकृतमालसुरसाधनम्। ४१ शेषोत्सर्पिणीवर्णनम् । १७८
२१६ ६१, २१-२४* आपातकिरातसाधनम्। | ॥ इति द्वितीयो वक्षस्कारः॥ ५२ सुषेणेन सिन्धुपश्चिमनिष्कूटसाधनम् । |४२ विनीतावर्णनम् । १७९
२१७ ६२ क्षुल्लकहिमवगिरिदेवसाधनम् | २४८ ४३ भरतराजवर्णनम् । १८१ ५३ सुषेणेन तिमिश्रगुहादक्षिणकपाटो- ६३, २५-२६* ऋषभकूटे नामलिख४४, ९-११* चक्रोत्पत्तितत्पूजोत्सवाः।। द्घाटनम् ।
२२२ नम्।। १८४ ५४ मणिरत्नं, काकिणीरत्नेन मण्डला- ६४,२७* नमिविनमिसाधन स्त्रीरत्ना४५ सचक्रस्य मागधतीर्थगमनम्। १९४ लेखनं च ।
२२४ प्तिश्च । ४६, १२-१५* मागधतीर्थकुमार- ५५ उन्मग्नानिमग्नास्वरूपम् । २२९ ६५ खण्डप्रपाताधिपनृत्तमालसाधनं साधनम् । ५६ आपातचिलातयुद्धम् ।
निर्गमश्च गुहायाः। २५. ४७ वरदामतीर्थसाधनम् । २०५/ ५७, १८* अश्वरत्नखारत्ने। २३३, ६६, २८-४१* गङ्गाकुले निधिप्राप्तिः। ४८, १६-१७* वास्तुनिवेशविधिः । २०७१ ५८ मेघमुखदेवाराधना वृष्टिश्च । २३८ पश्चिमदिक्साधनं विनीतागमश्च ।२५७
॥७॥
For Private and Personal Use Only