________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीउपांगादिविषयानुक्रमे 8
॥७३॥
mmm
१ नमस्कारनिक्षेपाः। ९ | १५ बैताट्यवर्णनम् । ८४] २७ द्वितीयारकस्वरूपम् । २८ जम्बूद्वीप २ गौतमवर्णनम्। १४ १६ उत्तरभरतवर्णनम् । , २८ तृतीयारकस्वरूपम् । १३१
विषयसूचिः ३ जम्बूद्वीपस्थानादिः। १८ १७ ऋषभकूटाधिकारः ।
२९ कुलकराः।
१३२ ४ वेदिकावर्णनम् । २०॥ इति भरतक्षेत्रनिरूपणो नाम प्रथमो ३० कुलकरनीतिः । ५ वनषण्डाधिकारः।
वक्षस्कारः॥
३१ कलादि ऋषभदीक्षा च । १३५ ६ पद्मवरवेदिकावनषण्डवर्णनम् । ३१/१८, ४-६* समयादिशीर्षप्रहेलिकान्तः | ३२ श्रीऋषभप्रभोः श्रामण्यादि। १४६/% ७ जम्बूद्वीप(४ द्वाराधिकारः। ४७ कालवर्णनम् ।
८९ ३३ श्रीऋषभप्रभोः जन्मकल्याणकादि८ विजयद्वारवर्णनम् ।
| १९, ७-८* पस्योपमप्ररूपणा। ९२] नक्षत्राणि। ९,१* विजयादिद्वारान्तराणि । | २. सुषमसुषमाधिकारः ९७ ३४ प्रभोः संहननादि निर्वाणगमनं च१५६ १० भरतक्षेत्रवर्णनम् । ६६ २१ कल्पद्रुमाधिकारः। ९९/ ३५ चतुर्थारकस्वरूपम् । ११ दक्षिणभरतार्द्धवर्णनम् । ६८ २२ युग्मिस्वरूपम्। १०८३६ पञ्चमारकस्वरूपम् । १२ वैताढथस्वरूपम् ।
७१/ २३ प्रथमारकनराहारवर्णनम् । ११८/३७ षष्ठारकस्वरूपम् । १३ तत्सिद्धायतनवर्णनम् ।
२४-२५ प्रथमारकनरवासादिवर्णनम् ।११९ ३८ उत्सपिण्यां प्रथमद्वितीयारकस्व. १४, २-३* दक्षिणार्द्धकटादिवर्णनम् ८२/ २६ प्रथमारकनराणां स्थित्यादि । १२६/ रूपम् ।
१ ॥ ३॥
For Private and Personal Use Only