________________
Shri Mahavir Jain Aradhana Kendra
श्री उपांगादि विषयानुक्रमे
॥ ७२ ॥
९०,
चन्द्रादेर्यहादिपरिवारमानं
९१, मेरुपर्वतज्योतिश्वाबाधा
९२, सर्वाभ्यन्तरबाह्यादि नक्षत्राणि
९३ ।
२६०
९५ चन्द्रादिविमान संस्थानायामवाहकदेवस्वरूपनिरूपणं १४, चन्द्रादीनां शीघ्रमन्दगतित्वं ९५ । ९९ तारकयोरन्तरं९६, चन्द्रादेरप्रम हिषी, जिनसक्थ्याशातनाभयादन्यत्र भोगः ९७, चन्द्रादेः
परापरे स्थिती९८, चन्द्राद्यल्पबहुत्वम् ९९ । ॥ इत्यष्टादशं प्राभृतम् ॥ १००, ३१-८७* चन्द्रसूर्य सङ्ख्यायां
२६५
२६८
www.kobatirth.org
द्वादश प्रतिपत्तयः स्वमते द्वयादिचन्द्रसूर्यसङ्ख्या १०१ पुष्करवरद्वीपादयस्तच्चन्द्रसूर्यादि -
२८२
२८५
२८६
सङ्ख्या च । ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ १०२ चन्द्राद्यनुभावे प्रतिपत्तिद्वयं, स्थितपक्षे तदेवस्वरूपम् । १०३ राहुप्रतिपत्तिद्वयं स्थितपक्षे तद्देवस्वरूपनाम (१२) विमान (५)गमनागमन विकुर्वणादि, ध्रुवपर्वराहुचन्द्रलेश्यावर्णादि । २९१ १०२ चन्द्रसूर्ययोः राश्यादित्यत्वे
हेतु: १०४, चन्द्रसूर्यकामभोगस्वरूपम् १०५ ।
For Private and Personal Use Only
२९४ |
Acharya Shri Kailassagarsuri Gyanmandir
१०७, ८८ -१०२* अष्टाशीतिहनामानि । १०६, ९६* उपसंहारः १०७, १०२* । २९७
॥ इति विंशतितमं प्राभृतम् ॥ प्रशस्तिः ।
""
॥ इति श्री सूर्यप्रज्ञप्तर्विषयानुक्रमः ॥
अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्विषय सूचिः।
१
वीरस्तुति: १ । सूरस्तुतिः २ । मलयगिरिम्तुतिः ३ ।
हीर विजयगुरुस्तुति: ४-५ । वाचकानाशीर्वादः ६ । ग्रन्थनाम ७ ।
33
39
"
""
"
सूर्य प्रज्ञतेबृहद्विषया
नुक्रमः जम्बूद्वीप • विषयसूचिश्व
।। ७२ ।।