SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री उपांगादि विषयानुक्रमे ॥ ७२ ॥ ९०, चन्द्रादेर्यहादिपरिवारमानं ९१, मेरुपर्वतज्योतिश्वाबाधा ९२, सर्वाभ्यन्तरबाह्यादि नक्षत्राणि ९३ । २६० ९५ चन्द्रादिविमान संस्थानायामवाहकदेवस्वरूपनिरूपणं १४, चन्द्रादीनां शीघ्रमन्दगतित्वं ९५ । ९९ तारकयोरन्तरं९६, चन्द्रादेरप्रम हिषी, जिनसक्थ्याशातनाभयादन्यत्र भोगः ९७, चन्द्रादेः परापरे स्थिती९८, चन्द्राद्यल्पबहुत्वम् ९९ । ॥ इत्यष्टादशं प्राभृतम् ॥ १००, ३१-८७* चन्द्रसूर्य सङ्ख्यायां २६५ २६८ www.kobatirth.org द्वादश प्रतिपत्तयः स्वमते द्वयादिचन्द्रसूर्यसङ्ख्या १०१ पुष्करवरद्वीपादयस्तच्चन्द्रसूर्यादि - २८२ २८५ २८६ सङ्ख्या च । ॥ इत्येकोनविंशतितमं प्राभृतम् ॥ १०२ चन्द्राद्यनुभावे प्रतिपत्तिद्वयं, स्थितपक्षे तदेवस्वरूपम् । १०३ राहुप्रतिपत्तिद्वयं स्थितपक्षे तद्देवस्वरूपनाम (१२) विमान (५)गमनागमन विकुर्वणादि, ध्रुवपर्वराहुचन्द्रलेश्यावर्णादि । २९१ १०२ चन्द्रसूर्ययोः राश्यादित्यत्वे हेतु: १०४, चन्द्रसूर्यकामभोगस्वरूपम् १०५ । For Private and Personal Use Only २९४ | Acharya Shri Kailassagarsuri Gyanmandir १०७, ८८ -१०२* अष्टाशीतिहनामानि । १०६, ९६* उपसंहारः १०७, १०२* । २९७ ॥ इति विंशतितमं प्राभृतम् ॥ प्रशस्तिः । "" ॥ इति श्री सूर्यप्रज्ञप्तर्विषयानुक्रमः ॥ अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्विषय सूचिः। १ वीरस्तुति: १ । सूरस्तुतिः २ । मलयगिरिम्तुतिः ३ । हीर विजयगुरुस्तुति: ४-५ । वाचकानाशीर्वादः ६ । ग्रन्थनाम ७ । 33 39 " "" " सूर्य प्रज्ञतेबृहद्विषया नुक्रमः जम्बूद्वीप • विषयसूचिश्व ।। ७२ ।।
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy