________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपांगादिविषयानुक्रमे
| जम्बूदीपक विषयसूचिः
॥ ७५॥
.
RASAREERINECRECER)
६७ भरतस्य विनीतायां प्रवेशः। २६० / ७९ हैमयतान्वर्थः । ३००/ ९२, ५४* उत्तरकुरुमाल्यवदादि६८ भरतस्य चक्रवर्तित्वाभिषेकः। २६८ ८० महाहिमवान् पर्वतः। ३०१ वक्षस्काराः। ६९ रत्नानि।
२७७ ८१ महाहिमवति महापद्मादि। ३०२/ ९३ सहसाङ्ककूटं माल्यवदर्थश्च । ३३८ ७० चक्रिणः समृद्धिः। २७७८२ महाहिमवति कूटानि । ३ / ९४, ५५* कच्छविजयः। ३४१ ७१ भरतस्य केवलं श्रामण्यं मोक्षश्च । २७८ ८३ हरिवर्षम् ।
३०४ ९५ चित्रकूटवक्षस्कारः। ३४४ ७२ भरतनामान्वर्थम्। २८० | ८४ निषधः।
३०६ ९६, ५६* शेषविजयादि। ३४६ ॥ इति भरतचक्रिचरितवर्णनो नाम ८५ सनदीकतिगिछिद्रहवर्णनम् । ३०७/ ९७,५७-५८* विदेह द्वितीयविभागः। तृतीयो वक्षस्कारः॥ ८६ महाविदेहाः।
३१० ७३ क्षुल्लकहिमवत्स्वरूपम्। । ८७ गन्धमादनः।
३१३ ९८,५९* सौमनसदेवकुरवः। ३५३ ७४ पद्मादस्वरूपम्।
८८ उत्तरकुरवः।
" ९९ चित्रविचित्रकूटौ । ७५ गङ्गासिन्धुरोहितांशा नद्यः। २९०८९, ४२-४३* यमकः। ३१६/ १०० निषधादिद्रहाः । ७६ हिमवति कूटानि।
|९०,४४-४६* नीलवदादिद्रहकाञ्चन- १.१ कूटशाल्मली। ७७ हैमवतं वर्षम् । २९८ पर्वताः।
३२९/ १०२, ६०* विद्युत्प्रभः । '७८ शब्दापातिवैतादयः । २९९/ ९१, ४७-५३* जम्बूवृक्षः। ३३०/ १०३, ६१-६४* विजयाः। १५७
"IN
॥५॥
For Private and Personal Use Only