SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीउपां ० विषयानुक्रमे ।। ६९ ।। ॥ इति षर्विंशतितमं कर्मवेदवन्धपदम् ॥ ३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् | ४९८ ।। इति सप्तविंशतितमं कर्मवेद वेदपदम् ॥ ३०५, २१९* सचिताहारार्थादि (८) द्वाराणि २१८, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोसयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तमागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता www.kobatirth.org नामाहारार्थादि ३०५ । ५०५ ३०६ पृथ्व्यादिनामाहारार्थतद्दिगादि । ५०६ ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहार लोमाद्याहारविचारश्च । ५१० ३०९ नारकादीनामोजोमनोभक्षितादिविचारः । ५११ || इत्याहारपदे प्रथमोद्देशकः ॥ २२०* आहाराभत्र्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारकवभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टि संयतसकषाय्यादिष्या For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir हारकत्वादिभङ्गाः । ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीराहारादिपर्याप्तादिष्वाहारकत्वादिभङ्गाः । ५२४ || इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् || ३१३ नारकासुरादीनां साकाशनाकारोपयोगसंख्या । ५२८ ॥ इत्येकोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) ऽनाकार(३) पश्यत्ता विचारः । ५३१ ३१५ केवलिन एकसमयेन ज्ञानदर्शना भावः । ५३३ ॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥ ५२० प्रज्ञा ● बृहद्विषयानुक्रमः ॥ ६१ ॥
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy