________________
Shri Mahavir Jain Aradhana Kendra
श्रीउपां ० विषयानुक्रमे
।। ६९ ।।
॥ इति षर्विंशतितमं कर्मवेदवन्धपदम् ॥
३०३ ज्ञानावरणीयादिवेदने सप्ताष्टविधवेदनम् |
४९८
।। इति सप्तविंशतितमं कर्मवेद वेदपदम् ॥ ३०५, २१९* सचिताहारार्थादि (८)
द्वाराणि २१८, एकेन्द्रियशरीरलोमाहारमनोभक्षिद्वाराणि २१९, नारकाणां सचित्ताद्याहारविचारः, आभोगानाभोगाहारकालः, अनन्तप्रदेशिका दिपुद्गलैराहारः, आहारोसयोरभीक्ष्णं, कादाचित्कत्वे असंख्येयभागे, आहारोऽनन्तमागे, आस्वादः, दुःखतयापरिणामः ३०४, असुरादिस्तनितकुमारान्ता
www.kobatirth.org
नामाहारार्थादि ३०५ ।
५०५
३०६ पृथ्व्यादिनामाहारार्थतद्दिगादि । ५०६ ३०७ द्वीन्द्रियादिमनुष्यव्यन्तरज्योतिकसौधर्मादीनामाहारार्थादि । ५०८ ३०८ नारकादीनामेकेन्द्रियाद्याहार
लोमाद्याहारविचारश्च । ५१० ३०९ नारकादीनामोजोमनोभक्षितादिविचारः । ५११ || इत्याहारपदे प्रथमोद्देशकः ॥ २२०* आहाराभत्र्यादि (१३) द्वाराणि । ५१२ ३१० जीवनारकादीनामाहारानाहारकवभङ्गाः, भव्यसञ्झ्यादिजीवादीनामाहारकत्वादिभङ्गाः । ५१६ ३११ लेश्यादृष्टि संयतसकषाय्यादिष्या
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
हारकत्वादिभङ्गाः । ३१२ ज्ञान्यज्ञानिसयोगसवेदसशरीराहारादिपर्याप्तादिष्वाहारकत्वादिभङ्गाः ।
५२४
|| इत्याहारपदे द्वितीयोदेशकः ॥ ॥ इत्यष्टाविंशतितममाहारपदम् || ३१३ नारकासुरादीनां साकाशनाकारोपयोगसंख्या ।
५२८
॥ इत्येकोनत्रिंशत्तममुपयोगपदम् ॥ ३१४ नारकादीनां साकारा ( ६ ) ऽनाकार(३) पश्यत्ता विचारः । ५३१ ३१५ केवलिन एकसमयेन ज्ञानदर्शना
भावः ।
५३३
॥ इति त्रिंशत्तमं पश्यत्तापदम् ॥
५२०
प्रज्ञा ●
बृहद्विषयानुक्रमः
॥ ६१ ॥