________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीउपां० विषयानुक्रमे
॥६
॥
चन्द्रबालचन्द्रकुलपुत्रदृष्टान्तः) | २९१ रागद्वेषाभ्यां तबन्धः (नयै राग | स्थितिबन्धमानम् ।
प्रज्ञा० २८३ ।
४५७/२९८ ज्ञानावरणीयादिजघन्यस्थिति
विषयानुक्रमः २८४ कायिक्यादीनां संवेधः। ४४६, २९२ ज्ञानावरणीयादिवेदकाः। , बन्धस्वामिनः । ४१०४ २८५ आरम्भिक्यादीनां स्वामिनः
| २९३ ज्ञानावरणीयादीनां दशनवाष्टः ।२९९ ज्ञानावरणीयाद्युत्कृष्ट स्थिति संवेधश्च । ४४८ पञ्च चतुश्च तुर्दशाष्टपञ्चविधा
बन्धस्वामिनः। २८८ हिंसाविरत्यादिषु स्वामिविषयाः अनुभावाः ।
४६५ ॥ इति त्रयोविंशतितमं कर्मप्रकृतिपदम् ।। २८६,सप्तविधबन्धादिविचारः | २९४ कर्मणां मतिज्ञानावरणादि- ३०० ज्ञानावरणीयादिबन्धे तदन्यसप्ता२८७,आरम्भिक्यादिक्रियातद
(१५८)भेदाः। ४७ ष्टादिबन्धाबन्धादिभङ्गाः। ४२४ रूपबहुत्वविचारः २८८। ४५२/ २९५ सप्रभेदानां ज्ञानावरणीयादीनां इति चतुर्विशतितम कर्म प्रकृतिबन्धपदम् ।। ॥ इति द्वाविंशतितम क्रियापदम् ।। परापरे स्थिती अबाधा निषेकश्च । । ३०१ ज्ञानावरणीयादिबन्धेऽष्ट सप्त विधादि२९०, २१७* प्रकृतिबन्धादिद्वार(३)
४८४ वेदनभङ्गाः। गाथा २१७, नारकादीनां कर्म- | २९६ एकेन्द्रियस्य ज्ञानावरणीयादि- ॥ इति पञ्चविंशतितमं कर्मवेदपदम् ॥ प्रकृतयः२८९,ज्ञानावरणोदया
स्थितिबन्धः। ४८६ ३०२ ज्ञानावरणीयादिवेदने सप्तष्टविधादिदिनाऽष्टकर्मप्रकृतयः२१०। ४५५ २९७ द्वीन्द्रियादीनां ज्ञानावरणीयादि । बन्धभनाः।
४९७ ॥६॥
For Private and Personal Use Only