SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीउपां. विषयानुक्रमे श्रीजीवा० | विषयसूचिः ॥१४॥ श्रीजीवाजीवाभिगमस्य विषयसूचिः| १६ अप्कायभेदाः २४ २९ त्रींद्रियमेदाः १ शास्त्रभूमिका प्रामाण्यं च २१७ बादराप्कायभेदाः २४ ३. चतुरिंद्रियभेदाः २ अभिगमभेदी ४|१७-१८ वनस्पतिभेदाः, सूक्ष्मवनस्पति- |३. पंचेंद्रियभेदाः ३ अजीवाभिगमभेदाः भेदाः २५| ३२ नैरयिकभेदाः ४ मरूप्यजीवाभिगमभेदाः १९ बादरवनस्पतिभेदाः २६, ३३ तिर्यपंचेंद्रियभेदाः ५ रूप्यजीवाभि० २. प्रत्येकवनस्पतिभेदाः २६ ३४ समूछिमभेदाः ६ जीवाभिगमभेदाः ७२. साधारणबादरवनस्पतिभेदाः | ३५ जलचरभेदाः ७ असंसारसमापन्नभेदाः ८/२२ त्रसभेदाः | ३६ समूच्छिमपंचद्रियतिर्यग्भेदाः ८ संसारसमापन्नभेदाः ८२३ तेजस्कायभेदाः ३७ गर्भजतियग्भेदाः ९ प्रतिपत्तिभेदाः २४ सूक्ष्मतेजस्कायभेदाः २८ ३८ गर्भजजलचरतिर्यग्भेदाः १० स्थावरमेदाः २५ बादरतेजस्कायभेदाः ३९ गर्भजस्थलचरभेदाः ११ पृथ्वीकायिकमेदाः १०/२६ वायुकायभेदाः ४. गर्भजखेचरभेदाः १२-१३ सूक्ष्मपृथ्वीकायिकभेदाः १०२७ औदारिकत्रसभेदाः ३० ४१ मनुष्यभेदाः १४-१५ श्लक्ष्णबादरपृथ्वीकायौ २२/ २८ द्वीन्द्रियभेदाः ३० ४२ देवभेदाः ॥१४॥ For Private and Personal Use Only
SR No.020842
Book TitleUpang Prakirnak Sutra Vishaykram
Original Sutra AuthorN/A
AuthorJain Pustak Pracharak Samstha
PublisherJain Pustak Pracharak Samstha
Publication Year1948
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari & agam_index
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy