________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रज्ञा
श्रीउपां० विषयानुक्रमे
विषयानुक्रमः
॥४८॥
पर्याप्त पर्याप्तवनस्पतिसंख्या, | ३४ अश्वाचेकखुरोष्ट्रादिद्विखुरहस्त्यादि- । सर्गादिभेदाः, निश्शङ्कितादय आ- | कन्दादीनां त्वगादिष्वनियतादि गण्डीपदसिंहादिसनखचतुष्पदप्र.४५ चाराः, परिहारविशुद्धिः)। ६८
योनिः ११०। ४. ३५ आशीविषादिदींकरदिव्याकादि- ३८ सप्रभेदभवनवास्यादिदेवप्रज्ञापना। ७१ २७ पुताकृम्यादिद्वीन्द्रियप्रज्ञापना (योनि- मुकुल्यह्यजगराऽऽशालिकमहोर- ॥इति प्रथमं प्रज्ञापनापदम् ॥ कुलयोर्भेदः)
गोरःपरिसर्पनकुलादिभुजपरिसर्पपः। | ३९ सूक्ष्मबादरपर्याप्तापर्याप्तपृथिव्यप्ते२८ औपयिकादित्रीन्द्रियप्र०। ४२
जसां स्थानानि (शिष्यप्रत्ययाय २९, १११* अधिकादिचतुरिन्द्रियप्र०। | ३६, ११२* वल्गुल्यादिचर्मपक्षिढका- गौतमप्रश्नः, तिर्यगलोकतट्ट च)। ७७
दिरोमपक्षिसमुद्गविततपक्षिप्र०, ४० बादरादिवायुवनस्पतिस्थानानि। ७८ ३. नैरयिकादिपश्चेन्द्रियप्र० ।
(कुलकोटिसंग्रहः) ११२। ५० ४१ द्वित्रिचतुःपञ्चेन्द्रियस्थानानि। ८१ ३१ रत्नप्रभादिनारकप्र० ।
२७, १३३* संमूछिमनरोत्पत्तिस्थान- ४२ नारकाणां स्थानम् (सवर्णनम् )। , ३२ जलचरादितिर्यम।
कर्माकर्मभूम्यन्तरद्वीपकमनुष्याधिकारः ४३, १३७* रत्नप्रभादिनारकस्थानानि ३३ मत्स्यादि(५) लक्ष्णमत्स्याद्यस्थि- (युगलिकवर्णनम् ), शकादयो म्लेच्छाः , | सवर्णनानि ।
कच्छपादिदिल्यादिग्राहसोण्डादि- ऋद्धिक्षेत्रजातिकुलकर्मशिल्प- ४४ पश्चन्द्रियतिर्यस्थानानि । मकरादिजलचरप्र.
भाषाज्ञानदर्शनचारित्रार्याः, (नि. | ४५ मनुष्यस्थानानि ।
॥१८॥
For Private and Personal Use Only